Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7104
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha iti ayam adhikārārthaḥ // (1.1) Par.?
yogānuśāsanaṃ śāstram adhikṛtaṃ veditavyam // (2.1) Par.?
yogaḥ samādhiḥ sa ca sārvabhaumaścittasya dharmaḥ // (3.1) Par.?
kṣiptaṃ mūḍhaṃ vikṣiptaṃ ekāgraṃ niruddham iti cittabhūmayaḥ // (4.1) Par.?
tatra vikṣipte cetasi vikṣepopasarjanībhūtaḥ samādhir na yogapakṣe vartate // (5.1) Par.?
yas tv ekāgre cetasi sadbhūtam arthaṃ pradyotayati kṣiṇoti ca kleśān karmabandhanāni ślathayati nirodham abhimukhaṃ karoti sa samprajñāto yoga ity ākhyāyate // (6.1) Par.?
sa ca vitarkānugato vicārānugata ānandānugato 'smitānugata iti upariṣṭāt pravedayiṣyāmaḥ // (7.1) Par.?
sarvavṛttinirodhe tu asaṃprajñātaḥ samādhiḥ // (8.1) Par.?
tasya lakṣaṇābhidhitsayedaṃ sūtraṃ pravavṛte // (9.1) Par.?
Duration=0.015303134918213 secs.