Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8869
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nirdeśe yathāvacanaṃ vigrahaḥ // (1.1) Par.?
cārthe dvandvasamāsaḥ // (2.1) Par.?
pramāṇādīnāṃ tattvam iti śaiṣikī ṣaṣṭhī // (3.1) Par.?
tattvasya jñānaṃ niḥśreyasasyādhigama iti karmaṇi ṣaṣṭhau // (4.1) Par.?
ta etāvanto vidyamānārthāḥ yeṣām aviparītajñānārtham ihopadeśaḥ // (5.1) Par.?
so 'yam anavayavena tantrārtha uddiṣṭo veditavyaḥ // (6.1) Par.?
ātmādeḥ khalu prameyasya tattvajñānān niḥśreyasādhigamaḥ / (7.1) Par.?
tac caitad uttarasūtreṇānūdyata iti // (7.2) Par.?
heyam tasya nirvartakaṃ hānam ātyantikam tasyopāyo 'dhigantavya ity etāni catvāry arthapadāni samyag buddhvā niḥśreyasam adhigacchati // (8.1) Par.?
tatra saṃśayādīnāṃ pṛthagvacanam anarthakam saṃśayādayo yathāsambhavaṃ pramāṇeṣu prameyeṣu cāntarbhavanto na vyatiricyanta iti satyam etat imās tu catasro vidyāḥ pṛthakprasthānāḥ prāṇabhṛtām anugrahāyopadiśyante yāsāṃ caturthīyam ānvīkṣikī nyāyavidyā // (9.1) Par.?
tasyāḥ pṛthakprasthānāḥ saṃśayādayaḥ padārthāḥ // (10.1) Par.?
teṣāṃ pṛthagvacanam antareṇādhyātmavidyāmātram iyaṃ syāt yathopaniṣadaḥ // (11.1) Par.?
tasmāt saṃśayādibhiḥ padārthaiḥ pṛthak prasthāpyate // (12.1) Par.?
tatra nānupalabdhe na nirṇīte 'rthe nyāyaḥ pravartate kiṃ tarhi saṃśayite 'rthe // (13.1) Par.?
yathoktaṃ vimṛśya pakṣapratipakṣābhyām arthāvadhāraṇaṃ nirṇayaḥ iti // (14.1) Par.?
vimarśaḥ saṃśayaḥ // (15.1) Par.?
pakṣapratipakṣau nyāyapravṛttiḥ // (16.1) Par.?
arthāvadhāraṇaṃ nirṇayas tattvajñānam iti // (17.1) Par.?
sa ca ayaṃ kiṃsvid iti vastuvimarśamātram anavadhāraṇaṃ jñānaṃ saṃśayaḥ prameye 'ntarbhavann evam arthaṃ pṛthag ucyate // (18.1) Par.?
atha prayojanam yena prayuktaḥ pravartate tat prayojanam // (19.1) Par.?
yam artham abhīpsan jihāsan vā karmārabhate tenānena sarve prāṇinaḥ sarvāṇi karmāṇi sarvāś ca vidyā vyāptāḥ tadāśrayaś ca nyāyaḥ pravartate // (20.1) Par.?
kaḥ punar ayaṃ nyāyaḥ pramāṇair arthaparīkṣaṇaṃ nyāyaḥ // (21.1) Par.?
pratyakṣāgamāśritam anumānam sānvīkṣā // (22.1) Par.?
pratyakṣāgamābhyām īkṣitasyānvīkṣaṇam anvīkṣā // (23.1) Par.?
tayā pravarttata ity ānvīkṣikī nyāyavidyā nyāyaśāstram // (24.1) Par.?
yat punar anumānaṃ pratyakṣāgamaviruddhaṃ nyāyābhāsaḥ sa iti // (25.1) Par.?
tatra vādajalpau saprayojanau // (26.1) Par.?
vitaṇḍā tu parīkṣyate // (27.1) Par.?
vitaṇḍayā pravartamāno vaitaṇḍikaḥ // (28.1) Par.?
sa prayojanam anuyukto yadi pratipadyate so 'sya pakṣaḥ so 'sya siddhānta iti vaitaṇḍikatvaṃ jahāti // (29.1) Par.?
atha na pratipadyate nāyaṃ laukiko na parīkṣaka ity āpadyate // (30.1) Par.?
athāpi parapakṣapratiṣedhajñāpanaṃ prayojanaṃ bravīti etad api tādṛg eva // (31.1) Par.?
yo jñāpayati yo jānāti yena jñāpyate yac ca jñāpyate etac ca pratipadyate yadi tadā vaitaṇḍikatvaṃ jahāti // (32.1) Par.?
atha na pratipadyate parapakṣapratiṣedhajñāpanaṃ prayojanam ity etad asya vākyam anarthakaṃ bhavati // (33.1) Par.?
vākyasamūhaś ca sthāpanāhīno vitaṇḍā tasya yady abhidheyaṃ pratipadyate so 'sya pakṣaḥ sthāpanīyo bhavati // (34.1) Par.?
atha na pratipadyate pralāpamātram anarthakaṃ bhavati vitaṇḍātvaṃ nivartata iti // (35.1) Par.?
atha dṛṣṭāntaḥ pratyakṣaviṣayo 'rthaḥ yatra laukikaparīkṣakāṇāṃ darśanaṃ na vyāhanyate // (36.1) Par.?
sa ca prameyam // (37.1) Par.?
tasya pṛthagvacanaṃ ca tadāśrayāv anumānāgamau tasmin sati syātām anumānāgamau asati ca na syātām // (38.1) Par.?
tadāśrayā ca nyāyapravṛttiḥ // (39.1) Par.?
dṛṣṭāntavirodhena ca parapakṣapratiṣedho vacanīyo bhavati dṛṣṭāntasamādhinā ca svapakṣaḥ sādhanīyo bhavati // (40.1) Par.?
nāstikaś ca dṛṣṭāntam abhyupagacchann āstikatvaṃ jahāti // (41.1) Par.?
anabhyupagacchan kiṃsādhanaḥ param upālabheteti // (42.1) Par.?
niruktena ca dṛṣṭāntena śakyam abhidhātuṃ sādhyasādharmyāt taddharmabhāvī dṛṣṭānta udāharaṇam tadviparyayād viparītam iti // (43.1) Par.?
asty ayam ity anujñāyamāno 'rthaḥ siddhāntaḥ // (44.1) Par.?
sa ca prameyam // (45.1) Par.?
tasya pṛthagvacanaṃ satsu siddhāntabhedeṣu vādajalpavitaṇḍāḥ pravartante nāto 'nyatheti // (46.1) Par.?
sādhanīyārthasya yāvati śabdasamūhe siddhiḥ parisamāpyate tasya pañcāvayavāḥ pratijñādayaḥ samūham apekṣyāvayavā ucyante // (47.1) Par.?
teṣu pramāṇasamavāyaḥ āgamaḥ pratijñā // (48.1) Par.?
hetur anumānam // (49.1) Par.?
udāharaṇaṃ pratyakṣam // (50.1) Par.?
upanayanam upamānam // (51.1) Par.?
sarveṣām ekārthasamavāye sāmarthyapradarśanaṃ nigamanam iti // (52.1) Par.?
so 'yaṃ paramo nyāya iti // (53.1) Par.?
etena vādajalpavitaṇḍāḥ pravartante nāto 'nyatheti // (54.1) Par.?
tadāśrayā ca tattvavyavasthā // (55.1) Par.?
te caite 'vayavāḥ śabdaviśeṣāḥ santaḥ prameye 'ntarbhūtā evamarthaṃ pṛthag ucyanta iti / (56.1) Par.?
tarko na pramāṇasaṃgṛhīto na pramāṇāntaram pramāṇānām anugrāhakas tattvajñānāya kalpate // (56.2) Par.?
tasyodāharaṇam kim idaṃ janma kṛtakena hetunā nirvartyate āhosvid akṛtakena athākasmikam iti // (57.1) Par.?
evam avijñāte 'rthe kāraṇopapattyā ūhaḥ pravarttate yadi kṛtakena hetunā nirvartyate hetūcchedād upapanno 'yaṃ janmocchedaḥ // (58.1) Par.?
athākṛtakena hetunā tato hetūcchedasyāśakyatvād anupapanno janmocchedaḥ // (59.1) Par.?
athākasmikam ato 'kasmān nirvartyamānaṃ na punar nivartsyatīti nivṛttikāraṇaṃ nopapadyate tena janmānuccheda iti // (60.1) Par.?
etasmiṃs tarkaviṣaye karmanimittaṃ janmeti pramāṇāni pravarttamānāni tarkeṇānugṛhante tattvajñānaviṣayasya vibhāgāt tattvajñānāya kalpate tarka iti // (61.1) Par.?
so 'yam itthambhūtas tarkaḥ pramāṇasahito vāde sādhanāyopālambhāya cārthasya bhavatīty evam arthaṃ pṛghag ucyate prameyāntarbhūto 'pīti // (62.1) Par.?
nirṇayas tattvajñānaṃ pramāṇānāṃ phalam tadavasāno vādaḥ tasya pālanārthaṃ jalpaviṭaṇḍe // (63.1) Par.?
tāv etau tarkanirṇayau lokayātrāṃ vahata iti // (64.1) Par.?
so 'yaṃ nirṇayaḥ prameyāntarbhūta evamarthaṃ pṛthag uddīṣṭa iti // (65.1) Par.?
vādaḥ khalu nānāpravaktṛkaḥ pratyadhikaraṇasādhano 'nyatarādhikaraṇanirṇayāvasāno vākyasamūhaḥ // (66.1) Par.?
pṛthag uddiṣṭa upalakṣaṇārtham // (67.1) Par.?
upalakṣitena vyavahāras tattvajñānāya bhavatīti // (68.1) Par.?
tadviśeṣau jalpavitaṇḍe tattvādhyavasāyasaṃrakṣaṇārtham ity uktam // (69.1) Par.?
nigrahasthānebhyaḥ pṛthag uddhiṣṭā hetvābhāsā vāde codanīyā bhaviṣyantīti // (70.1) Par.?
jalpavitaṇḍayos tu nigrahasthānānīti // (71.1) Par.?
chalajātinigrahasthānānāṃ pṛthagupadeśa upalakṣaṇārtham iti // (72.1) Par.?
upalakṣitānāṃ svavākye parivarjanam chalajātinigrahasthānānāṃ paravākye paryanuyogaḥ // (73.1) Par.?
jāteś ca pareṇa prayujyamānāyāḥ sulabhaḥ samādhiḥ svayaṃ ca sukaraḥ prayoga iti // (74.1) Par.?
seyam ānvīkṣikī pramāṇādibhiḥ padārthair vibhajyamānā / (75.1) Par.?
pradīpaḥ sarvavidyānām upāyaḥ sarvakarmaṇām / (75.2) Par.?
āśrayaḥ sarvadharmāṇāṃ vidyoddeśe prakīrtitā // (75.3) Par.?
tad idaṃ tattvajñānaṃ niḥśreyasādhigamārthaṃ yathāvidyaṃ veditavyam // (76.1) Par.?
iha tv adhyātmavidyāyām ātmādijñānaṃ tattvajñānam // (77.1) Par.?
niḥśreyasādhigamo 'pavargaprāptiḥ // (78.1) Par.?
Duration=0.11973404884338 secs.