Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9496
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
annaṃ brahmety eka āhuḥ / (1.1) Par.?
tan na tathā / (1.2) Par.?
pūyati vā annam ṛte prāṇāt / (1.3) Par.?
prāṇo brahmety eka āhuḥ / (1.4) Par.?
tan na tathā / (1.5) Par.?
śuṣyati vai prāṇa ṛte 'nnāt / (1.6) Par.?
ete ha tv eva devate ekadhābhūyaṃ bhūtvā paramatāṃ gacchataḥ / (1.7) Par.?
taddha smāha prātṛdaḥ pitaram / (1.8) Par.?
kiṃ svid evaivaṃ viduṣe sādhu kuryāṃ kim evāsmā asādhu kuryām iti / (1.9) Par.?
sa ha smāha pāṇinā mā prātṛda / (1.10) Par.?
kas tvenayor ekadhābhūyaṃ bhūtvā paramatāṃ gacchatīti / (1.11) Par.?
tasmā u haitad uvāca vīti / (1.12) Par.?
annaṃ vai vi / (1.13) Par.?
anne hīmāni sarvāṇi bhūtāni viṣṭāni / (1.14) Par.?
ram iti / (1.15) Par.?
prāṇo vai ram / (1.16) Par.?
prāṇe hīmāni sarvāṇi bhūtāni ramante / (1.17) Par.?
sarvāṇi ha vā asmin bhūtāni viśanti / (1.18) Par.?
sarvāṇi bhūtāni ramante ya evaṃ veda // (1.19) Par.?
Duration=0.068356037139893 secs.