Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10251
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśvānarāya mīᄆhuṣe sajoṣāḥ kathā dāśemāgnaye bṛhad bhāḥ / (1.1) Par.?
anūnena bṛhatā vakṣathenopa stabhāyad upamin na rodhaḥ // (1.2) Par.?
mā nindata ya imām mahyaṃ rātiṃ devo dadau martyāya svadhāvān / (2.1) Par.?
pākāya gṛtso amṛto vicetā vaiśvānaro nṛtamo yahvo agniḥ // (2.2) Par.?
sāma dvibarhā mahi tigmabhṛṣṭiḥ sahasraretā vṛṣabhas tuviṣmān / (3.1) Par.?
sāman
ac.s.n.
← vid (3.2) [obj]
dvibarhas
n.s.m.
mahi
ac.s.n.
tigma
comp.
∞ bhṛṣṭi
n.s.m.
sahasra
comp.
∞ retas
n.s.m.
vṛṣabha
n.s.m.
→ vid (3.2) [acl:dpct]
→ agni (3.2) [nmod:appos]
← vac (3.2) [nsubj]
padaṃ na gor apagūᄆhaṃ vividvān agnir mahyam pred u vocan manīṣām // (3.2) Par.?
pada
ac.s.n.
na
indecl.
go
g.s.m.
apaguh
PPP, ac.s.n.
vid
Perf., n.s.m.
→ sāman (3.1) [obj]
← vṛṣabha (3.1) [acl]
agni
n.s.m.
← vṛṣabha (3.1) [nmod]
mad
d.s.a.
pra
indecl.
∞ id
indecl.
u
indecl.
vac
3. sg., Aor. inj.
root
→ vṛṣabha (3.1) [nsubj]
manīṣā.
ac.s.f.
pra tāṁ agnir babhasat tigmajambhas tapiṣṭhena śociṣā yaḥ surādhāḥ / (4.1) Par.?
pra
indecl.
tad
ac.p.m.
→ mī (4.2) [acl]
agni
n.s.m.
bhas
3. sg., Pre. sub.
root
tigma
comp.
∞ jambha
n.s.m.
śocis
i.s.n.
yad
n.s.m.
su
indecl.
∞ rādhas,
n.s.m.
pra ye minanti varuṇasya dhāma priyā mitrasya cetato dhruvāṇi // (4.2) Par.?
pra
indecl.
yad
n.p.m.

3. pl., Pre. ind.
← tad (4.1) [acl]
varuṇa
g.s.m.
dhāman
ac.s.n.
priya
ac.p.n.
mitra
g.s.m.
cit
Pre. ind., g.s.m.
dhruva.
ac.p.n.
abhrātaro na yoṣaṇo vyantaḥ patiripo na janayo durevāḥ / (5.1) Par.?
pāpāsaḥ santo anṛtā asatyā idam padam ajanatā gabhīram // (5.2) Par.?
idam me agne kiyate pāvakāminate gurum bhāraṃ na manma / (6.1) Par.?
bṛhad dadhātha dhṛṣatā gabhīraṃ yahvam pṛṣṭham prayasā saptadhātu // (6.2) Par.?
tam in nv eva samanā samānam abhi kratvā punatī dhītir aśyāḥ / (7.1) Par.?
sasasya carmann adhi cāru pṛśner agre rupa ārupitaṃ jabāru // (7.2) Par.?
pravācyaṃ vacasaḥ kim me asya guhā hitam upa niṇig vadanti / (8.1) Par.?
yad usriyāṇām apa vār iva vran pāti priyaṃ rupo agram padaṃ veḥ // (8.2) Par.?
idam u tyan mahi mahām anīkaṃ yad usriyā sacata pūrvyaṃ gauḥ / (9.1) Par.?
ṛtasya pade adhi dīdyānaṃ guhā raghuṣyad raghuyad viveda // (9.2) Par.?
adha dyutānaḥ pitroḥ sacāsāmanuta guhyaṃ cāru pṛśneḥ / (10.1) Par.?
mātuṣ pade parame anti ṣad gor vṛṣṇaḥ śociṣaḥ prayatasya jihvā // (10.2) Par.?
ṛtaṃ voce namasā pṛcchyamānas tavāśasā jātavedo yadīdam / (11.1) Par.?
tvam asya kṣayasi yaddha viśvaṃ divi yad u draviṇaṃ yat pṛthivyām // (11.2) Par.?
kiṃ no asya draviṇaṃ kaddha ratnaṃ vi no voco jātavedaś cikitvān / (12.1) Par.?
guhādhvanaḥ paramaṃ yan no asya reku padaṃ na nidānā aganma // (12.2) Par.?
kā maryādā vayunā kaddha vāmam acchā gamema raghavo na vājam / (13.1) Par.?
kadā no devīr amṛtasya patnīḥ sūro varṇena tatanann uṣāsaḥ // (13.2) Par.?
anireṇa vacasā phalgvena pratītyena kṛdhunātṛpāsaḥ / (14.1) Par.?
adhā te agne kim ihā vadanty anāyudhāsa āsatā sacantām // (14.2) Par.?
asya śriye samidhānasya vṛṣṇo vasor anīkaṃ dama ā ruroca / (15.1) Par.?
ruśad vasānaḥ sudṛśīkarūpaḥ kṣitir na rāyā puruvāro adyaut // (15.2) Par.?
Duration=0.071687936782837 secs.