Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9891
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pibā somam mahata indriyāya pibā vṛtrāya hantave śaviṣṭha / (1.1) Par.?

2. sg., Pre. imp.
root
soma
ac.s.m.
mahat
d.s.n.
indriya.
d.s.n.

2. sg., Pre. imp.
root
vṛtra
d.s.m.
han
Inf., indecl.
piba rāye śavase hūyamānaḥ piba madhvas tṛpad indrā vṛṣasva // (1.2) Par.?

2. sg., Pre. imp.
root
rai
d.s.m.
śavas
d.s.n.
hvā.
Ind. pass., n.s.m.

2. sg., Pre. imp.
root
madhu.
g.s.n.
tṛp
Pre. ind., n.s.m.
indra
v.s.m.
vṛṣ.
2. sg., Pre. imp.
root
asya piba kṣumataḥ prasthitasyendra somasya varam ā sutasya / (2.1) Par.?
svastidā manasā mādayasvārvācīno revate saubhagāya // (2.2) Par.?
mamattu tvā divyaḥ soma indra mamattu yaḥ sūyate pārthiveṣu / (3.1) Par.?
mamattu yena varivaś cakartha mamattu yena niriṇāsi śatrūn // (3.2) Par.?
ā dvibarhā amino yātv indro vṛṣā haribhyām pariṣiktam andhaḥ / (4.1) Par.?
gavy ā sutasya prabhṛtasya madhvaḥ satrā khedām aruśahā vṛṣasva // (4.2) Par.?
ni tigmāni bhrāśayan bhrāśyāny ava sthirā tanuhi yātujūnām / (5.1) Par.?
ugrāya te saho balaṃ dadāmi pratītyā śatrūn vigadeṣu vṛśca // (5.2) Par.?
vy arya indra tanuhi śravāṃsy oja sthireva dhanvano 'bhimātīḥ / (6.1) Par.?
asmadryag vāvṛdhānaḥ sahobhir anibhṛṣṭas tanvaṃ vāvṛdhasva // (6.2) Par.?
idaṃ havir maghavan tubhyaṃ rātam prati samrāḍ ahṛṇāno gṛbhāya / (7.1) Par.?
tubhyaṃ suto maghavan tubhyam pakvo 'ddhīndra piba ca prasthitasya // (7.2) Par.?
addhīd indra prasthitemā havīṃṣi cano dadhiṣva pacatota somam / (8.1) Par.?
ad
2. sg., Pre. imp.
root
∞ id
indecl.
indra
v.s.m.
prasthā
PPP, ac.p.n.
∞ idam
ac.p.n.
havis.
ac.p.n.
canas
ac.s.n.
dhā
2. sg., Perf. imp.
root
pacata
ac.p.n.
∞ uta
indecl.
soma.
ac.s.m.
prayasvantaḥ prati haryāmasi tvā satyāḥ santu yajamānasya kāmāḥ // (8.2) Par.?
prayasvat
n.p.m.
prati
indecl.
hary
1. pl., Pre. ind.
root
tvad.
ac.s.a.
satya
n.p.m.
root
as
3. pl., Pre. imp.
yaj
Pre. ind., g.s.m.
kāma.
n.p.m.
prendrāgnibhyāṃ suvacasyām iyarmi sindhāv iva prerayaṃ nāvam arkaiḥ / (9.1) Par.?
pra
indecl.
∞ indra
comp.
∞ agni
d.d.m.
su
indecl.
∞ vacasyā
ac.s.f.
ṛch.
1. sg., Pre. ind.
root
sindhu
l.s.m.
iva
indecl.
preray
1. sg., Pre. inj.
root
nau
ac.s.f.
arka
i.p.m.
ayā iva pari caranti devā ye asmabhyaṃ dhanadā udbhidaś ca // (9.2) Par.?
idam
i.s.f.
iva
indecl.
pari
indecl.
car
3. pl., Pre. ind.
root
deva,
n.p.m.
yad
n.p.m.
mad
d.p.a.
dhana
comp.
∞ 
n.p.m.
udbhid
n.p.m.
ca.
indecl.
Duration=0.0643630027771 secs.