Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against poison, venom, poison, antidotes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11398
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iyattikā śakuntikā sakā jaghāsa te viṣam / (1.1) Par.?
māhaṃ mṛṣi mo asau puruṣo mṛta / (1.2) Par.?
sa cana marati mā vayaṃ marāma / (1.3) Par.?
āre asya yojanaṃ hariṣṭhā madhu tvā madhulā karat // (1.4) Par.?
sūrye viṣam ā sṛjāmi dṛtiṃ surāvato gṛhe // (2) Par.?
triṣaptā visphuliṅgakā viṣasya puṣpakam akṣan // (3) Par.?
ālvantaruṭaṃ viṣaṃ vidārī karambho arasaṃ viṣam // (4) Par.?
vār ugram arasaṃ viṣam agniś ca viśvacarṣaṇiḥ // (5) Par.?
śakuntikā me abravīd viṣapuṣpaṃ dhayantikā // (6) Par.?
na ropayati na mādayati na viṣaṃ hanti pūruṣam / (7.1) Par.?
māhaṃ mṛṣi mo asau puruṣo mṛta / (7.2) Par.?
sa cana marati mā vayaṃ marāma / (7.3) Par.?
āre asya yojanaṃ hariṣṭhā madhu tvā madhulā karat // (7.4) Par.?
navānāṃ navatīnām ity ekā // (8.1) Par.?
Duration=0.043699979782104 secs.