Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): atirātra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16135
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayaṃ ta indra soma iti punaḥproktir ha vā eṣā haviṣaḥ // (1) Par.?
ayaṃ nu te 'paro yajña iti ha vā etad indrāya prāhuḥ // (2) Par.?
dvitīyaṃ hy etaddhaviḥ kriyate yad rātriḥ // (3) Par.?
tāsv aurdhvasadmanam // (4) Par.?
aurdhvasadmanena vai devā eṣu lokeṣūrdhvā asīdan // (5) Par.?
yad eṣu lokeṣūrdhvā asīdaṃs tad aurdhvasadmanasyaurdhvasadmanatvam // (6) Par.?
tad etat svargyaṃ sāma // (7) Par.?
ūrdhva evaitena svarge loke sīdati ya evaṃ veda // (8) Par.?
aurdhvasadmanena vai devā asurāṇāṃ suvṛktibhir iti paśūn avṛñjata nṛmādanam iti vajraṃ prāharan bhareṣv ā iti svargaṃ lokam ārohan // (9) Par.?
aurdhvasadmanenaiva dviṣato bhrātṛvyasya suvṛktibhir ity eva paśūn vṛṅkte nṛmādanam iti vajraṃ praharati bhareṣv ā iti svargaṃ lokam ārohati // (10) Par.?
tāny āhur nānopetyāni // (11) Par.?
nāneva vā ime lokā eṣāṃ lokānāṃ vidhṛtyā iti // (12) Par.?
suvṛktibhir iti vā ayaṃ loko nṛmādanam ity antarikṣaṃ bhareṣv ā ity asau // (13) Par.?
tasmān nānopetyāny eṣāṃ lokānāṃ vidhṛtyai // (14) Par.?
Duration=0.033109188079834 secs.