Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13124
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uttudainaṃ gṛhapate jñātebhyaḥ śayanād adhi / (1.1) Par.?
grīvā gṛhītvottiṣṭha pādato na viveśaya // (1.2) Par.?
ut khād udantu maruta ut samudrām ato dadhi / (2.1) Par.?
kratvāyam agnir dahatu kratvā tapatu sūryaḥ // (2.2) Par.?
kāmaśayyārthe 'bhitaptāṃ yathā striyaṃ śoṣayasi / (3.1) Par.?
evaṃ śoṣaya no 'rātīr divā naktaṃ daśasyatam // (3.2) Par.?
imām me mitrāvaruṇau kṛdhi cittena vyasyatām / (4.1) Par.?
dattvā pītvāgrataḥ kṛtvā yathāsyāṃ devaśo vaśe // (4.2) Par.?
parān kṛṇuṣva dāsān devīvaśān anvavāyinaḥ / (5.1) Par.?
adhiṣṭhāya padā mūrdhni sānvayāñchāśvatīḥ samā // (5.2) Par.?
ṛtubhiṣṭvārtavebhir āyuṣā saha varcasā / (6.1) Par.?
saṃvatsarasya tejasā tena mā saha śundhata // (6.2) Par.?
anena brahmaṇāgne tvam ayaṃ cendro na īḍitaḥ / (7.1) Par.?
saṃrājaṃ cādhipatyaṃ ca svānāṃ kṛṇu tam uttamam // (7.2) Par.?
agne nijahi saṃhitān iṣūn marmaṇi marmaṇi / (8.1) Par.?
khādiraṃ hṛdi śaṅkuṃ no dviṣato na viveśaya / (8.2) Par.?
satyenottabhītā bhūmiḥ // (8.3) Par.?
Duration=0.046479940414429 secs.