Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14322
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnyādheye samitsv āhitāsu nāgniṃ gṛhād uddhareyur nānyata āhareyuḥ // (1) Par.?
na prayāyān nānugacchet // (2) Par.?
yadi prayāyād anugacched vā saṃvatsaraṃ saṃvatsarābhiprāyo vā yadi tvared brahmaudanaṃ paktvā punaḥ samidham abhyādadhyāt // (3) Par.?
agnihotraṃ ced anabhyuddhṛtaṃ śaraśarāsyād amuṃ samūheti brūyāt // (4) Par.?
viṣyannam agne tvaṃ na iti juhuyāt // (5) Par.?
madhyamena parṇena mahī dyaur iti tad antaḥparidhideśe ninayet // (6) Par.?
duhyamānā ced avabhindyād anyasyāṃ sthālyāṃ dohayitvādhiśrayet // (7) Par.?
adhiśriyamāṇaṃ cet skanded adhiśritam unnīyamānam unnītaṃ punar eva sannam ahutaṃ skandet punar ānīyānyāṃ dohayitvādhiśrityonnīya juhuyāt // (8) Par.?
prācīnaṃ ceddhriyamāṇaṃ skandet prajāpater viśvabhṛtaḥ skannāhutam asi svāheti // (9) Par.?
dohanaprabhṛtyā homa skandet samudraṃ tvā prahiṇomīty apo ninīyod uttamam ity abhimantryod uttamaṃ mumugdhi na ud uttamam varuṇeti vāruṇyenājyāhutīr juhuyāt // (10) Par.?
chāvalīdeva sāyaṃ yasya skanno homaḥ syāt prātar nāśnīyāt // (11) Par.?
prātar yasya skanno homaḥ syāt sāyaṃ nāśnīyāt // (12) Par.?
mantraskannaṃ ced abhivarṣen mitro janān yātayatīti samidham ādhāyānyāṃ dugdhvā punar juhuyāt // (13) Par.?
mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām / (14.1) Par.?
mitraḥ kṛṣṭīr animiṣābhicaṣṭe mitrāya havyaṃ ghṛtavaj juhota svāheti mantrasaṃskṛtaṃ // (14.2) Par.?
kīṭāvapannaṃ hiraṇyagarbha iti valmīkavapāyām avanīyānyāṃ dugdhvā punar juhuyāt // (15) Par.?
Duration=0.030605792999268 secs.