Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): anatomy, human body, micro-macro cosmos speculation, year

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13390
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
puruṣo vāva saṃvatsaraḥ // (1) Par.?
tasya prāṇa eva prāyaṇīyo 'tirātraḥ // (2) Par.?
prāṇena hi prayanti // (3) Par.?
vāg ārambhaṇīyam ahaḥ // (4) Par.?
yadyad ārabhate vāg ārabhate // (5) Par.?
vācaiva tad ārabhate // (6) Par.?
The meaning of the fingers
tasyāyam eva dakṣiṇaḥ pāṇir abhiplavaḥ // (7) Par.?
tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam // (8) Par.?
gāyatryā āyatane // (9) Par.?
tasmād iyam asyai hrasiṣṭhā // (10) Par.?
tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam // (11) Par.?
triṣṭubha āyatane // (12) Par.?
tasmād iyam asyai variṣṭhā // (13) Par.?
tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam // (14) Par.?
jagatyā āyatane // (15) Par.?
tasmād iyam anayor variṣṭhā // (16) Par.?
tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam // (17) Par.?
paṅktyā āyatane // (18) Par.?
pṛthur iva vai paṅktiḥ // (19) Par.?
tasmād iyam āsāṃ prathiṣṭhā // (20) Par.?
tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam // (21) Par.?
virāja āyatane // (22) Par.?
annaṃ vai śrīḥ // (23) Par.?
virāḍ annādyam // (24) Par.?
annādyasya śriyo 'varuddhyai // (25) Par.?
tasmād iyam āsāṃ variṣṭhā // (26) Par.?
tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam // (27) Par.?
atichandasa āyatane // (28) Par.?
atichando vai chandasām āyatanam // (29) Par.?
tasmād idaṃ prathiṣṭhaṃ phalakam // (30) Par.?
tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam // (31) Par.?
sa itaḥ sa ito 'bhiplavaḥ sa ita ātmā pṛṣṭhyaḥ // (32) Par.?
plavatīvābhiplavaḥ // (33) Par.?
tiṣṭhatīva pṛṣṭhyaḥ // (34) Par.?
plavata iva hy evam aṅgaiḥ // (35) Par.?
tiṣṭhatīvātmanā // (36) Par.?
tasyāyam eva dakṣiṇaḥ karṇo 'bhijit // (37) Par.?
tasya yad dakṣiṇam akṣṇaḥ śuklaṃ sa prathamaḥ svarasāmā // (38) Par.?
yat kṛṣṇaṃ sa dvitīyaḥ // (39) Par.?
yan maṇḍalaṃ sa tṛtīyaḥ // (40) Par.?
nāsike viṣuvān maṇḍalam eva prathamo 'rvāksvarasāmā // (41) Par.?
yat kṛṣṇaṃ sa dvitīyaḥ // (42) Par.?
yacchuklaṃ sa tṛtīyaḥ // (43) Par.?
tasyāyaṃ savyaḥ karṇo viśvajit // (44) Par.?
uktau pṛṣṭhyābhiplavau // (45) Par.?
yāvavāñcau prāṇau te gavāyuṣī // (46) Par.?
aṅgāni daśarātraḥ // (47) Par.?
mukhaṃ mahāvratam // (48) Par.?
tasyodāna evodayanīyo 'tirātraḥ // (49) Par.?
udānena hy udyanti // (50) Par.?
Duration=0.096560001373291 secs.