Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14989
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aindraḥ prāṇa iti paśuṃ saṃmṛśati // (1) Par.?
avadāya veḍāṃ prāk pradānāt // (2) Par.?
iḍām ādadhāti // (3) Par.?
upahūtāyāṃ vaniṣṭhum agnīdhe // (4) Par.?
adhyūdhnīṃ hotre // (5) Par.?
avāntareḍā vā // (6) Par.?
mārjite preṣyaty agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmi samidham ādhāyāgnim agnīt saṃmṛḍḍhīti // (7) Par.?
śāmitrād aṅgārān āhṛtya vediśroṇyāṃ nivapaty uttarasyām // (8) Par.?
āgnīdhrīyād vā some hotṛdhiṣṇye // (9) Par.?
pratiprasthātopayajati gudatṛtīyasya pracchedam anuyājeṣu samudraṃ gaccheti pratimantram // (10) Par.?
prativaṣaṭkāraṃ hutvā mano ma iti mukhopasparśanam // (11) Par.?
anuyājānte svaruṃ juhoti divaṃ te dhūma iti // (12) Par.?
paśudevatāvanaspatibhyāṃ srugvyūhanam // (13) Par.?
jāghanyā patnīsaṃyājanam // (14) Par.?
uttānāyā devānāṃ patnībhyo 'vadyati // (15) Par.?
iḍāṃ ca // (16) Par.?
parivartyāgnaye gṛhapataye // (17) Par.?
agnīdhe ca // (18) Par.?
ājyena pūrve // (19) Par.?
sarvā vā jāghanyāviśeṣāt // (20) Par.?
Duration=0.039040088653564 secs.