Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12418
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devo vaḥ savitot punātv achidreṇa pavitreṇa vasoḥ sūryasya raśmibhiḥ / (1.1) Par.?
āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta / (1.2) Par.?
yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye / (1.3) Par.?
prokṣitā stha / (1.4) Par.?
agnaye vo juṣṭam prokṣāmy agnīṣomābhyām / (1.5) Par.?
śundhadhvaṃ daivyāya karmaṇe devayajyāyai / (1.6) Par.?
avadhūtaṃ rakṣo 'vadhūtā arātayaḥ / (1.7) Par.?
adityās tvag asi prati tvā // (1.8) Par.?
pṛthivī vettu / (2.1) Par.?
adhiṣavaṇam asi vānaspatyam prati tvādityās tvag vettu / (2.2) Par.?
agnes tanūr asi vāco visarjanam / (2.3) Par.?
devavītaye tvā gṛhṇāmi / (2.4) Par.?
adrir asi vānaspatyaḥ / (2.5) Par.?
sa idaṃ devebhyo havyaṃ suśami śamiṣva / (2.6) Par.?
iṣam ā vadorjam ā vada / (2.7) Par.?
dyumad vadata / (2.8) Par.?
vayaṃ saṃghātaṃ jeṣma / (2.9) Par.?
varṣavṛddham asi / (2.10) Par.?
prati tvā varṣavṛddhaṃ vettu / (2.11) Par.?
parāpūtaṃ rakṣaḥ parāpūtā arātayaḥ / (2.12) Par.?
rakṣasām bhāgo 'si / (2.13) Par.?
vāyur vo vi vinaktu / (2.14) Par.?
devo vaḥ savitā hiraṇyapāṇiḥ prati gṛhṇātu // (2.15) Par.?
Duration=0.089854955673218 secs.