Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13445
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
etān hainān pañca praśnān papraccha // (1.1) Par.?
teṣāṃ ha kurupañcālānām bako dālbhyo 'nūcāna āsa // (2.1) Par.?
sa hovāca yathāśrāvitapratyāśrāvite devān gacchata iti prācyāṃ vai rājan diśy āśrāvitapratyāśrāvite devān gacchataḥ / (3.1) Par.?
tasmāt prāṅ tiṣṭhann āśrāvayati prāṅ tiṣṭhan pratyāśrāvayatīti // (3.2) Par.?
atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti // (4.1) Par.?
atha hovāca yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti gāyatrīm u ha vāva rājan sarvāṇi chandāṃsi saṃstutāny abhisaṃpadyanta iti // (5.1) Par.?
atha hovāca yathā gāyatryā uttame akṣare punar yajñam apigacchata iti vaṣaṭkāreṇo ha vāva rājan gāyatryā uttame akṣare punar yajñam apigacchata iti // (6.1) Par.?
atha hovāca yathā dakṣiṇāḥ pratigṛhītā na hiṃsantīti // (7.1) Par.?
Duration=0.015894889831543 secs.