Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16408
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śvo bhūte 'gnīn paristīrya yathā purastāt karmaṇe vāṃ devebhyaḥ śakeyam iti hastāv avanijya pātrāṇi prakṣālya dvandvaṃ prayunakti daśāparāṇi daśa pūrvāṇi // (1.1) Par.?
sphyaṃ ca kapālāni cāgnihotrahavaṇīṃ ca śūrpaṃ ca kṛṣṇājinaṃ ca śamyāṃ colūkhalaṃ ca musalaṃ ca dṛṣadaṃ copalāṃ cety uttareṇa gārhapatyam // (2.1) Par.?
sruvaṃ ca juhūṃ copabhṛtaṃ ca dhruvāṃ ca prāśitraharaṇaṃ cājyasthālīṃ ca vedaṃ pātrīṃ ca praṇītāpraṇayanaṃ ceḍāpātraṃ cety uttareṇāhavanīyam // (3.1) Par.?
yathopapātam avaśiṣṭāny antataḥ prātardohapātrāṇi // (4.1) Par.?
khādiraḥ sruvaḥ sphyaḥ śamyā prāśitraharaṇaṃ ca / (5.1) Par.?
parṇamayī juhūḥ / (5.2) Par.?
āśvatthy upabhṛt / (5.3) Par.?
vaikaṅkatī dhruvāgnihotrahavaṇī ca // (5.4) Par.?
prādeśamātryo 'ratnimātryo bāhumātryo vā sruco bhavanti tvagbilā mūladaṇḍā hastyoṣṭhyo vāyasapucchā haṃsamukhaprasecanā vā // (6.1) Par.?
yāny anādiṣṭavṛkṣāṇi yaḥ kaś ca yajñiyo vṛkṣas tasya syur ity āśmarathyaḥ // (7.1) Par.?
Duration=0.20401620864868 secs.