Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14777
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yo 'nannam adyād yo vā jighatset // (1) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (2) Par.?
saṃvatsareṇaiva pūtaṃ svaditam atti // (3) Par.?
yadi jagdhvā nirvapati // (4) Par.?
saṃvatsara evāsmai jagdhaṃ svadayati // (5) Par.?
agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yas samāntam abhidruhyed yo vābhidudrukṣet // (6) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (7) Par.?
saṃvatsarāyaiṣa samamate yas samamate // (8) Par.?
saṃvatsaram evāptvā kāmam avaruṇam abhidruhyati // (9) Par.?
agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yaḥ pratigṛhītas syāt sanikāmaḥ // (10) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (11) Par.?
saṃvatsarāyaitaṃ pratigṛhṇanti yaṃ pratigṛhṇanti // (12) Par.?
saṃvatsaram evāptvā sātāṃ saniṃ vanute // (13) Par.?
agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saniṃ nidadhat // (14) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (15) Par.?
saṃvatsaram eṣa prayuṅkte yo yācati // (16) Par.?
saṃvatsaram eva vimuñcati // (17) Par.?
saṃvatsaro vā etad etasmai sanoti yad vanute // (18) Par.?
tam eva bhāginaṃ karoti // (19) Par.?
yam uttamam ārjat taṃ sa rajjum apriyāya bhrātṛvyāya dadyāt // (20) Par.?
pāśena vā eṣa carati yo yācati // (21) Par.?
pāśam evāpriyāya bhrātṛvyāya pratimuñcati // (22) Par.?
agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yaḥ kāmayeta // (23) Par.?
anena rājñā vā grāmaṇyā vedaṃ sasyam ādadīyeti // (24) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (25) Par.?
saṃvatsaro 'nnādyasya pradātā // (26) Par.?
tam eva bhāgadheyenopadhāvati // (27) Par.?
so 'smā annādyaṃ prayacchati // (28) Par.?
saṃvatsaraṃ hy annam anuprajāyate // (29) Par.?
agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped vṛṣṭikāmaḥ // (30) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (31) Par.?
eṣā saṃvatsarasya krūrā tanūr yā vaiśvānarī // (32) Par.?
tayaitad abhitapann abhiśocayaṃs tiṣṭhati bhāgadheyam icchamānaḥ // (33) Par.?
tām evāsya prīṇāti // (34) Par.?
sāsmai prītā vṛṣṭiṃ ninayati // (35) Par.?
agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saṃgrāme // (36) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (37) Par.?
yataras saṃyattayor anāyatano bhavati parā sa jayate // (38) Par.?
saṃvatsaram evāyatanaṃ kṛtvā jayati saṃgrāmam // (39) Par.?
Duration=0.091434001922607 secs.