Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14791
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrāya gharmavata ekādaśakapālaṃ nirvaped brahmavarcasakāmaḥ // (1) Par.?
asau vā ādityo gharmaḥ // (2) Par.?
eṣa indraḥ // (3) Par.?
eṣa brahmavarcasasya pradātā // (4) Par.?
tam eva bhāgadheyenopadhāvati // (5) Par.?
so 'smai brahmavarcasaṃ prayacchati // (6) Par.?
indrāyendriyavata ekādaśakapālaṃ nirvapet paśukāmaḥ // (7) Par.?
indriyaṃ vai paśavaḥ // (8) Par.?
indraḥ paśūnāṃ pradātā // (9) Par.?
tam eva bhāgadheyenopadhāvati // (10) Par.?
so 'smai paśūn prayacchati // (11) Par.?
indrāyārkavata ekādaśakapālaṃ nirvaped annakāmaḥ // (12) Par.?
annaṃ vā arkaḥ // (13) Par.?
indro 'nnādyasya pradātā // (14) Par.?
tam eva bhāgadheyenopadhāvati // (15) Par.?
so 'smā annādyaṃ prayacchati // (16) Par.?
indrāyārkavata ekādaśakapālaṃ nirvaped aparuddho 'vagamakāmaḥ // (17) Par.?
antaṃ vā eṣa gacchati yam aparundhanti // (18) Par.?
eṣendrasyāntyā tanūr yārkavatī // (19) Par.?
anta evāsmā antaṃ kalpayati // (20) Par.?
vaśā dakṣiṇā // (21) Par.?
vaśaṃ mā nayād iti // (22) Par.?
indrāya gharmavata ekādaśakapālaṃ nirvaped indrāyendriyavata ekādaśakapālam indrāyārkavata ekādaśakapālaṃ samānabarhīṃṣi bubhūṣan // (23) Par.?
yad indrāya gharmavate // (24) Par.?
asau vā ādityo gharmaḥ // (25) Par.?
eṣa indraḥ // (26) Par.?
eṣa śiraḥ prajānām // (27) Par.?
śira eva tena kurute // (28) Par.?
yad indrāyendriyavate // (29) Par.?
indriyam eva tenātman dhatte // (30) Par.?
yad indrāyārkavate // (31) Par.?
iyaṃ vā arkaḥ // (32) Par.?
asyām eva tena pratitiṣṭhati // (33) Par.?
carur madhye syāt // (34) Par.?
ajāmitvāya // (35) Par.?
indrāya manyumata ekādaśakapālaṃ nirvapet saṃgrāme // (36) Par.?
manyunā vai vīryaṃ karoti // (37) Par.?
indriyeṇa jayati // (38) Par.?
manyuṃ caivaiṣv indriyaṃ ca jityai dadhāti // (39) Par.?
indrāya manyumate manasvata ekādaśakapālaṃ nirvapet saṃgrāme // (40) Par.?
manyunā vai vīryaṃ karoti // (41) Par.?
indriyeṇa jayati // (42) Par.?
manyuṃ caivaiṣv indriyaṃ ca sayujau kṛtvā tayor mano jityai dadhāti // (43) Par.?
indrāya manasvate tviṣīmata ekādaśakapālaṃ nirvaped yaḥ kāmayeta // (44) Par.?
manasvī tviṣīmān syām iti // (45) Par.?
mano vai śrīs tviṣiḥ // (46) Par.?
mana evāsmiñchriyaṃ tviṣiṃ dadhāti // (47) Par.?
saṃvatsaraṃ purā manaso na kīrtayet // (48) Par.?
saṃvatsareṇa vā anāptam āpyate // (49) Par.?
saṃvatsaram evāptvāvarunddhe // (50) Par.?
Duration=0.10567307472229 secs.