Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15753
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhadro no agnir āhuto bhadrā rātiḥ subhago bhadro adhvaraḥ / (1.1) Par.?
bhadrā uta praśastayaḥ / (1.2) Par.?
bhadrā uta praśastayo bhadraṃ manaḥ kṛṇuṣva vṛtratūrye / (1.3) Par.?
yenā samatsu sāsahi / (1.4) Par.?
yenā samatsu sāsahy ava sthirā tanuhi bhūri śardhatām / (1.5) Par.?
vanemā te abhiṣṭibhiḥ / (1.6) Par.?
iti // (1.7) Par.?
virājaḥ preddho agne / (2.1) Par.?
imo agna iti / (2.2) Par.?
agniṃ naro dīdhitibhir araṇyor hastacyutī janayanta praśastam / (2.3) Par.?
dūredṛśaṃ gṛhapatim atharyum / (2.4) Par.?
iti // (2.5) Par.?
agne tam adyeti dakṣiṇataḥ / (3.1) Par.?
agniṃ hotāraṃ manya ity aticchandasaḥ paścāt // (3.2) Par.?
tvaṃ no agne / (4.1) Par.?
sa tvaṃ no agne / (4.2) Par.?
taṃ tvā śociṣṭha dīdivaḥ / (4.3) Par.?
adhā hyagne / (4.4) Par.?
evā hy agna iti dvipadā uttarataḥ // (4.5) Par.?
retaḥsicam upadhāya parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam // (5.1) Par.?
adhidyaur nāmāsīti maṇḍalām // (6.1) Par.?
ṛtavye upadhāya tam upadadhāti // (7.1) Par.?
yavā ayavā iti sapta // (8.1) Par.?
pṛthivy asi janmaneti pañcabhir anuvākair ekonasaptatiḥ // (9.1) Par.?
yā devyasīṣṭaka iti purastāt paryāyāṇām anuṣajed upaśīvarīty upariṣṭāt // (10.1) Par.?
ṛce tvā / (11.1) Par.?
ruce tvā / (11.2) Par.?
dyute tvā / (11.3) Par.?
bhāse tvā / (11.4) Par.?
jyotiṣe tveti pañcabhir ghṛtapiṇḍān // (11.5) Par.?
pūrṇā paścād uta pūrṇā purastād un madhyataḥ paurṇamāsī jigāya / (12.1) Par.?
tasyāṃ devāya saṃviśaty uttame nāka iha mādayatām / (12.2) Par.?
iti paurṇamāsīm // (12.3) Par.?
kṛttikā nakṣatram iti nakṣatreṣṭakāḥ purastāt pratīcīr ūnatriṃśatam / (13.1) Par.?
agne rucaḥ sthety anuṣajet // (13.2) Par.?
purastād viśākhasyāmāvāsyā subhagety amāvāsyām upariṣṭād bharaṇīnāṃ paurṇamāsīm amāvāsyāṃ ca // (14.1) Par.?
ṛṣabham upadhāya lokaṃpṛṇayā citiṃ saṃchādayati // (15.1) Par.?
svar asi svar me yaccheti hiraṇyeṣṭakām // (16.1) Par.?
parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm iti svayamātṛṇṇām adhvaryuḥ prothadaśva iti vikarṇīṃ śarkarāṃ pratiprasthātā yugapad upadhattaḥ // (17.1) Par.?
divam ākramiṣam iti yajamānaṃ vācayati // (18.1) Par.?
na svayamātṛṇṇām upavapati // (19.1) Par.?
purīṣaprabhṛti samānam // (20.1) Par.?
jānudaghnaṃ prathamaṃ cinvānaś cinvīta nābhidaghnaṃ dvitīyaṃ cubukadaghnaṃ tṛtīyaṃ tato na jyāyāṃsam // (21.1) Par.?
sāhasraṃ prathamaṃ dvisāhasraṃ dvitīyaṃ trisāhasraṃ tṛtīyam // (22.1) Par.?
saṃcitaṃ sahasreṇa hiraṇyaśakalaiḥ prokṣati pañcadhā vibhajya sahasrasya māsīti paryāyaiḥ // (23.1) Par.?
sāhasro 'si sahasrāya tvety anuṣajet // (24.1) Par.?
Duration=0.11928701400757 secs.