Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 745
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra su praśaṃsāyām // (1) Par.?
kṛtam iti dharmaparyāyaḥ // (2) Par.?
caśabdaḥ śuddhisamuccayārthaḥ pūrvadharmaniyogārthaśca // (3) Par.?
teṣām iti // (4) Par.?
ye avamānādibhiḥ saṃyojayanti teṣāmityarthaḥ // (5) Par.?
teṣāmiti ṣaṣṭhīgrahaṇamanabhivyaktasya kṛtsnasyādānajñāpanārtham // (6) Par.?
ādatte // (7) Par.?
ā grahaṇe // (8) Par.?
svātmani karoti viṣamaṃ vā ihāturavadityarthaḥ // (9) Par.?
āha atidānādyatitapovad avamānādisādhanaṃ guṇavacanaṃ kimasti neti // (10) Par.?
ucyate asti // (11) Par.?
yasmādāha // (12) Par.?
Duration=0.020770072937012 secs.