Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 958
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti // (1) Par.?
asya pūrvokto'rthaḥ // (2) Par.?
vidhinaiva pūrvoktena vidhinā japtavyam // (3) Par.?
na tu duḥkhāntagatena gaṇapativadityarthaḥ // (4) Par.?
āha kāmitvāt kṛpayā bhagavatā duḥkhānto dattaḥ svecchayaiva na punaraduḥkhāntaṃ kariṣyati // (5) Par.?
athāśaktas tathāpyasya śaktivyāghātaḥ pācakavad akarmāpekṣatvaṃ cocyate // (6) Par.?
atra yathā nityo duḥkhāntastathā vakṣyāmaḥ // (7) Par.?
yathā ca kāṅkṣato lipsataś ca sādhakādhikāranivṛttistathā vakṣyāmaḥ // (8) Par.?
padārthanigamanārthe cocyate // (9) Par.?
Duration=0.024494886398315 secs.