Occurrences

Vaikhānasaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Caurapañcaśikā
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasārṇavakalpa
Yogaratnākara

Vaikhānasaśrautasūtra
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
Arthaśāstra
ArthaŚ, 2, 14, 50.1 bhagnakhaṇḍaghṛṣṭānāṃ saṃyūhyānāṃ sadṛśenānumānaṃ kuryāt //
ArthaŚ, 2, 15, 24.1 kṣuṇṇaghṛṣṭapiṣṭabhṛṣṭānām ārdraśuṣkasiddhānāṃ ca dhānyānāṃ vṛddhikṣayapramāṇāni pratyakṣīkurvīta //
ArthaŚ, 2, 15, 27.1 udārakastulyaḥ yavā godhūmāśca kṣuṇṇāḥ tilā yavā mudgamāṣāśca ghṛṣṭāḥ //
Carakasaṃhitā
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Mahābhārata
MBh, 1, 119, 18.2 cakarṣa krośato bhūmau ghṛṣṭajānuśiro'kṣikān //
MBh, 3, 107, 10.2 diśāgajaviṣāṇāgraiḥ samantād ghṛṣṭapādapam //
MBh, 3, 146, 27.1 digvāraṇaviṣāṇāgrair ghṛṣṭopalaśilātalam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 14, 21.2 sidhmaṃ rūkṣaṃ bahiḥ snigdham antar ghṛṣṭaṃ rajaḥ kiret //
AHS, Cikitsitasthāna, 19, 58.2 ghṛṣṭāni śuṣkagomayaphenakaśastraiḥ pradehyāni //
AHS, Cikitsitasthāna, 19, 72.2 dinakarakarābhitaptaiḥ kuṣṭhaṃ ghṛṣṭaṃ ca naṣṭaṃ ca //
AHS, Utt., 8, 22.1 kaṇṭakairiva tīkṣṇāgrair ghṛṣṭaṃ tairakṣi śūyate /
AHS, Utt., 11, 11.1 sirāharṣe tu madhunā ślakṣṇaghṛṣṭaṃ rasāñjanam /
AHS, Utt., 13, 88.2 tāḥ śuṣkā madhunā ghṛṣṭā niśāndhe śreṣṭham añjanam //
AHS, Utt., 13, 97.2 saṃtarpaṇaṃ snigdhahimādi kāryaṃ tathāñjanaṃ hema ghṛtena ghṛṣṭam //
AHS, Utt., 16, 30.2 ghṛtāktān darpaṇe ghṛṣṭān keśān mallakasaṃpuṭe //
AHS, Utt., 16, 34.1 tāmraṃ lohe mūtraghṛṣṭaṃ prayuktaṃ netre sarpirdhūpitaṃ vedanāghnam /
AHS, Utt., 16, 34.2 tāmre ghṛṣṭo gavyadadhnaḥ saro vā yuktaḥ kṛṣṇāsaindhavābhyāṃ variṣṭhaḥ //
AHS, Utt., 16, 35.1 śaṅkhaṃ tāmre stanyaghṛṣṭaṃ ghṛtāktaiḥ śamyāḥ pattrair dhūpitaṃ tad yavaiśca /
AHS, Utt., 16, 36.1 udumbaraphalaṃ lohe ghṛṣṭaṃ stanyena dhūpitam //
AHS, Utt., 16, 37.2 śigrupallavaniryāsaḥ sughṛṣṭastāmrasaṃpuṭe //
AHS, Utt., 16, 38.2 tilāmbhasā mṛtkapālaṃ kāṃsye ghṛṣṭaṃ sudhūpitam //
AHS, Utt., 16, 42.2 tāḥ stanyaghṛṣṭā gharṣāśruśophakaṇḍūvināśanāḥ //
AHS, Utt., 21, 28.2 ghṛṣṭeṣu dantamāṃseṣu saṃrambho jāyate mahān //
AHS, Utt., 22, 43.1 jihvāyāṃ pittajāteṣu ghṛṣṭeṣu rudhire srute /
AHS, Utt., 24, 24.2 cācārūṃṣikayostailam abhyaṅgaḥ kṣuraghṛṣṭayoḥ //
AHS, Utt., 26, 2.1 ghṛṣṭāvakṛttavicchinnapravilambitapātitam /
AHS, Utt., 26, 2.2 viddhaṃ bhinnaṃ vidalitaṃ tatra ghṛṣṭaṃ lasīkayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 251.2 lodhrakarbūramustābhir ghṛṣṭo 'haṃ snapitas tayā //
Nāṭyaśāstra
NāṭŚ, 4, 125.2 pṛṣṭhato valitaṃ pādaṃ śiroghṛṣṭaṃ prasārayet //
Suśrutasaṃhitā
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Nid., 16, 23.2 ghṛṣṭeṣu dantamūleṣu saṃrambho jāyate mahān //
Su, Utt., 9, 23.2 sarpiryutaṃ stanyaghṛṣṭamañjanaṃ vā mahauṣadham //
Su, Utt., 10, 11.1 kāryaḥ phenaḥ sāgarasyāñjanārthe nārīstanye mākṣike cāpi ghṛṣṭaḥ /
Su, Utt., 10, 12.1 kṣaumābaddhaṃ pathyamāścyotane vā sarpirghṛṣṭaṃ yaṣṭikāhvaṃ sarodhram /
Su, Utt., 12, 15.2 tadvatsaindhavakāsīsaṃ stanyaghṛṣṭaṃ ca pūjitam //
Su, Utt., 12, 53.0 sakajjalaṃ tāmraghaṭe ca ghṛṣṭaṃ sarpiryutaṃ tutthakam añjanaṃ ca //
Su, Utt., 16, 8.2 pathyāphalena pratisārayettu ghṛṣṭena vā tauvarakeṇa samyak //
Su, Utt., 49, 33.1 dhātrīrase candanaṃ vā ghṛṣṭaṃ mudgadalāmbunā /
Su, Utt., 54, 33.1 saptarātraṃ pibedghṛṣṭaṃ trapu vā dadhimastunā /
Viṣṇupurāṇa
ViPur, 5, 6, 10.2 ghṛṣṭajānukarau vipra babhūvaturubhāvapi //
Bhāratamañjarī
BhāMañj, 5, 227.2 gāḍhāvalekhinā śāṇakoṇaghṛṣṭamivākarot //
BhāMañj, 5, 671.2 tvaṅgattuṅgaturaṅgakuñjaraghaṭāvyālolitakṣmātaṭīghṛṣṭavyākulaśeṣamastakamaṇijvālānibhair āyudhaiḥ //
Garuḍapurāṇa
GarPur, 1, 19, 30.2 adbhirghṛṣṭaghṛtopetalepo 'yaṃ viṣamardanaḥ //
GarPur, 1, 69, 35.2 ghṛṣṭaṃ tato mṛdutanūkṛtapiṇḍamūlaiḥ kuryādyatheṣṭamanu mauktikamāśu viddham //
GarPur, 1, 164, 21.1 antā rūkṣaṃ bahiḥ snigdhamantarghṛṣṭaṃ rajaḥ kiret /
Rasahṛdayatantra
RHT, 2, 20.2 deyaṃ khalve ghṛṣṭo divyauṣadhibhiḥ sa nirmukhaś carati //
RHT, 15, 5.1 gaganaṃ cikuratailaghṛṣṭaṃ gomayaliptaṃ ca kuliśamūṣāyām /
Rasamañjarī
RMañj, 6, 193.2 tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam //
Rasaprakāśasudhākara
RPSudh, 6, 43.1 tanmūlasalile ghṛṣṭaṃ vapustenātha lepitam /
RPSudh, 7, 33.2 nīlajvālāvīrudhaḥ kandakeṣu ghṛṣṭaṃ gharme śoṣitaṃ bhasmabhāvam //
RPSudh, 11, 51.2 tīkṣṇacūrṇaṃ sadaradaṃ ghṛṣṭaṃ kanyārasena vai //
RPSudh, 11, 62.1 vṛścikālīrase ghṛṣṭā dinam ekaṃ tu vārtikaiḥ /
RPSudh, 11, 118.2 eraṇḍataile ghṛṣṭaṃ taddhāritaṃ kharpare vare //
Rasaratnasamuccaya
RRS, 3, 36.2 ghṛṣṭaḥ śamyākamūlena pītaścākhilakuṣṭhahā //
RRS, 3, 109.2 ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ lakṣayedbudhaḥ //
RRS, 4, 43.1 nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam /
RRS, 5, 166.2 ghṛṣṭaṃ bandhūkaniryāsair nākulībījacūrṇakaiḥ //
RRS, 8, 28.1 aṅguṣṭhatarjanīghṛṣṭaṃ yat tad rekhāntare viśet /
RRS, 11, 92.2 cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //
RRS, 14, 78.2 yaṣṭīmadhurasairghṛṣṭaṃ ghṛtamadhye vipācitam //
RRS, 16, 5.2 kāṃcanārarasairghṛṣṭaṃ sarvātīsāranāśanam //
RRS, 16, 116.1 kāntaṃ padmarase ghṛṣṭaṃ puṭapakvaṃ varārase /
RRS, 16, 116.2 mārkavasvarase ghṛṣṭaṃ saptakṛtvas tvayomalam //
RRS, 16, 152.2 bhāgo dvādaśako rasasya tu dinaṃ vallyaṃbughṛṣṭaṃ śanaiḥ siddho'yaṃ vaḍavānalo gajapuṭe rogānaśeṣāñjayet //
RRS, 17, 5.2 ghṛṣṭaṃ pacecca mūṣāyāṃ dvau māṣau tasya bhakṣayet //
Rasaratnākara
RRĀ, R.kh., 6, 24.0 piṣṭvā punaḥ puṭe ghṛṣṭaṃ kajjalābhaṃ mṛtaṃ bhavet //
RRĀ, V.kh., 19, 115.1 nārikelakapālaṃ vā ghṛṣṭaṃ vā nimbakāṣṭhakam /
Rasendracintāmaṇi
RCint, 8, 143.1 tadayaścūrṇaṃ piṣṭaṃ ghṛṣṭaṃ ghanasūkṣmavāsasi ślakṣṇam /
RCint, 8, 201.1 recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā /
Rasendracūḍāmaṇi
RCūM, 4, 31.1 aṅguṣṭhatarjanīghṛṣṭaṃ tattadrekhāntare viśet /
RCūM, 11, 24.2 ghṛṣṭaḥ śampākamūlena pītaścākhilakuṣṭhahā //
RCūM, 12, 38.1 nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam /
RCūM, 14, 10.1 ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram /
Rasendrasārasaṃgraha
RSS, 1, 52.2 kṛtvā sthālīmadhye nidhāya tadupari kaṭhinīghṛṣṭam //
Rasārṇava
RArṇ, 6, 24.1 kākinībījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ /
RArṇ, 6, 26.1 ghṛṣṭamabhrakacūrṇaṃ tu kapālīmaricaiḥ saha /
RArṇ, 7, 53.2 ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ suravandite //
RArṇ, 11, 109.1 sughṛṣṭaṃ pācitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ /
RArṇ, 11, 165.0 evaṃ muhurmuhurghṛṣṭo gandhanāgo drutiṃ caret //
RArṇ, 12, 45.2 ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye //
RArṇ, 12, 111.2 mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt //
RArṇ, 12, 271.2 yāmamuṣṇāmbhasā ghṛṣṭaṃ tārapattrāṇi lepayet //
RArṇ, 15, 160.1 yathālābhauṣadhīghṛṣṭaṃ mahārasasamanvitam /
RArṇ, 17, 18.1 nāgaṃ sūtaṃ samaṃ ghṛṣṭaṃ gandhadvādaśasaṃyutam /
RArṇ, 17, 18.2 dhattūrakarase ghṛṣṭā guṭikā caṇakākṛtiḥ //
RArṇ, 18, 113.2 stanyena hemaghṛṣṭena na khādyo'yaṃ sureśvari //
Ratnadīpikā
Ratnadīpikā, 3, 20.2 śuddhamāṇikyajo ghṛṣṭo naiva lohena bhidyate //
Rājanighaṇṭu
RājNigh, 13, 98.2 ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat //
RājNigh, 13, 162.2 yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā //
RājNigh, 13, 172.1 ghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam /
RājNigh, 13, 194.1 ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 78.2, 1.0 suniṣpannāni bhallātakāni pākena paricyutānyāḍhakasaṃmitāni iṣṭikācūrṇakaṇair ghṛṣṭāni jalena prakṣālya mārutena saṃśoṣya na tv ātape tato jarjarāṇi jaladroṇe vipacet //
Ānandakanda
ĀK, 1, 7, 106.1 ghṛṣṭahiṅgorna gandhaḥ syāt kṣīrormiḥ śikharākṛtiḥ /
ĀK, 1, 22, 22.1 kṣaudraghṛṣṭena tenaiva kṛtaṃ cakṣuṣyamañjanam /
ĀK, 1, 22, 65.1 kaṅkuṇītailaghṛṣṭena tāmrapatraṃ ca lepayet /
ĀK, 1, 23, 340.1 mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt /
ĀK, 1, 24, 151.1 yathālābhauṣadhīghṛṣṭaṃ mahārasasamanvitam /
ĀK, 1, 25, 28.2 aṅguṣṭhatarjanīghṛṣṭaṃ yattadrekhāntare viśet //
ĀK, 2, 1, 247.1 mayūragrīvasaṅkāśaṃ ghṛṣṭe gokṣīrasannibham /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 30.1 gandhakenāmlaghṛṣṭena tasya kuryācca golakam /
ŚdhSaṃh, 2, 12, 39.1 taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet /
ŚdhSaṃh, 2, 12, 41.1 nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 19.0 punastenaivāmlena ghṛṣṭena dviguṇagandhakena kṛtvā lepayet patrāṇīti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 3.0 taddugdhaghṛṣṭahiṅgośceti kāṣṭhoḍumbarikādugdhenaiva hiṅguṃ plāvya tena mūṣāṃ kṛtvā tanmadhye rasaṃ melayitvā sarvaṃ golakaṃ kṛtvā paścānmṛṇmayamūṣāyām andhayet avarodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 41.2, 2.0 nāgavallī tāmbūlavallī tasyāḥ patrarasena ghṛṣṭo marditaḥ pāradaḥ karkoṭīkandagarbhitaḥ san mṛṇmūṣāsampuṭe nirudhya mudrayitvā gajapuṭe pacet //
Bhāvaprakāśa
BhPr, 6, 8, 136.2 ghṛṣṭaṃ tu gaurikākāram etat sroto'ñjanaṃ smṛtam //
BhPr, 7, 3, 61.1 gandhakenāmlaghṛṣṭena tasya kuryācca golakam /
BhPr, 7, 3, 179.2 taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet //
BhPr, 7, 3, 181.1 nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ /
Caurapañcaśikā
CauP, 1, 12.1 adyāpi tat kanakakuṇḍalaghṛṣṭagaṇḍam āsyaṃ smarāmi viparītaratābhiyoge /
Kaiyadevanighaṇṭu
KaiNigh, 2, 56.1 āyase cāmalasaṃyukte ghṛṣṭaṃ tāmrasamaṃ bhavet /
KaiNigh, 2, 72.1 ghṛṣṭe tu gairikākārametatsrotojalakṣaṇam /
Kokilasaṃdeśa
KokSam, 2, 4.1 yasyāṃ rātrau yuvativadanāmbhojasaundaryacauryāt satyaṃ saudhadhvajapaṭaśikhāghṛṣṭabimbe himāṃśau /
Mugdhāvabodhinī
MuA zu RHT, 2, 21.1, 6.0 punarnirmukho rasaḥ akṛtamukho rasaḥ khalve ghṛṣṭo gharṣitaḥ san pūrvoktaṃ carati bhakṣayati //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
MuA zu RHT, 19, 66.2, 13.1 cūrṇaṃ tatpaṭuvatprayāti vihitaghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇātsa hi mato baddhābhidhāno rasaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
Rasārṇavakalpa
RAK, 1, 165.2 mātuluṅgarasaghṛṣṭam abhrakaṃ carati kṣaṇāt //
Yogaratnākara
YRā, Dh., 157.2 kaṣe kanakavadghṛṣṭaṃ tadvaraṃ hemamākṣikam //
YRā, Dh., 170.1 kāṃsyavattāramākṣīkaṃ kaṣe ghṛṣṭaṃ tu rūpyavat /