Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3836
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaśchardipratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
atidravair atisnigdhair ahṛdyair lavaṇairati / (3.1) Par.?
akāle cātimātraiśca tathāsātmyaiśca bhojanaiḥ // (3.2) Par.?
śramāt kṣayāttathodvegādajīrṇāt kṛmidoṣataḥ / (4.1) Par.?
nāryāścāpannasattvāyās tathātidrutam aśnataḥ // (4.2) Par.?
atyantāmaparītasya chardervai saṃbhavo dhruvam / (5.1) Par.?
bībhatsair hetubhiścānyair drutamutkleśito balāt // (5.2) Par.?
chādayannānanaṃ vegairardayannaṅgabhañjanaiḥ / (6.1) Par.?
nirucyate chardiriti doṣo vaktrādviniścaran // (6.2) Par.?
doṣānudīrayan vṛddhānudāno vyānasaṅgataḥ / (7.1) Par.?
ūrdhvamāgacchati bhṛśaṃ viruddhāhārasevanāt // (7.2) Par.?
praseko hṛdayotkleśo bhaktasyānabhinandanam / (8.1) Par.?
pūrvarūpaṃ mataṃ chardyā yathāsvaṃ ca vibhāvayet // (8.2) Par.?
pracchardayet phenilamalpamalpaṃ śūlārdito 'bhyarditapārśvapṛṣṭhaḥ / (9.1) Par.?
śrāntaḥ saghoṣaṃ bahuśaḥ kaṣāyaṃ jīrṇe 'dhikaṃ sānilajā vamistu // (9.2) Par.?
yo 'mlaṃ bhṛśaṃ vā kaṭutiktavaktraḥ pītaṃ saraktaṃ haritaṃ vamedvā / (10.1) Par.?
sadāhacoṣajvaravaktraśoṣo mūrcchānvitaḥ pittanimittajā sā // (10.2) Par.?
yo hṛṣṭaromā madhuraṃ prabhūtaṃ śuklaṃ himaṃ sāndrakaphānuviddham / (11.1) Par.?
abhaktaruggauravasādayukto vamedvamī sā kaphakopajā syāt // (11.2) Par.?
sarvāṇi rūpāṇi bhavanti yasyāṃ sā sarvadoṣaprabhavā matā tu / (12.1) Par.?
bībhatsajā dauhṛdajāmajā ca sātmyaprakopāt kṛmijā ca yā hi / (12.2) Par.?
sā pañcamī tāṃ ca vibhāvayettu doṣocchrayeṇaiva yathoktamādau // (12.3) Par.?
śūlahṛllāsabahulā kṛmijā ca viśeṣataḥ / (13.1) Par.?
kṛmihṛdrogatulyena lakṣaṇena ca lakṣitā // (13.2) Par.?
kṣīṇasyopadravair yuktāṃ sāsṛkpūyāṃ sacandrikām / (14.1) Par.?
chardiṃ prasaktāṃ kuśalo nārabheta cikitsitum // (14.2) Par.?
āmāśayotkleśabhavā hi sarvāstasmāddhitaṃ laṅghanam eva tāsu // (15.1) Par.?
vamīṣu bahudoṣāsu chardanaṃ hitam ucyate / (16.1) Par.?
virecanaṃ vā kurvīta yathādoṣocchrayaṃ bhiṣak // (16.2) Par.?
saṃsargaścānupūrveṇa yathāsvaṃ bheṣajāyutaḥ / (17.1) Par.?
laghūni pariśuṣkāṇi sātmyānyannāni cācaret // (17.2) Par.?
yathāsvaṃ ca kaṣāyāṇi jvaraghnāni prayojayet / (18.1) Par.?
hanyāt kṣīraghṛtaṃ pītaṃ chardiṃ pavanasaṃbhavām // (18.2) Par.?
sasaindhavaṃ pibet sarpirvātacchardinivāraṇam / (19.1) Par.?
mudgāmalakayūṣo vā sasarpiṣkaḥ sasaindhavaḥ / (19.2) Par.?
yavāgūṃ madhumiśrāṃ vā pañcamūlīkṛtāṃ pibet // (19.3) Par.?
pibedvā vyaktasindhūtthaṃ phalāmlaṃ vaiṣkiraṃ rasam / (20.1) Par.?
sukhoṣṇalavaṇaṃ cātra hitaṃ snehavirecanam // (20.2) Par.?
pittopaśamanīyāni pākyāni śiśirāṇi ca / (21.1) Par.?
kaṣāyāṇyupayuktāni ghnanti pittakṛtāṃ vamīm // (21.2) Par.?
śodhanaṃ madhuraiścātra drākṣārasasamāyutaiḥ / (22.1) Par.?
balavatyāṃ praśaṃsanti sarpistailvakam eva ca // (22.2) Par.?
āragvadhādiniryūhaṃ daśāṅgayogam eva vā / (23.1) Par.?
pāyayetātha sakṣaudraṃ kaphajāyāṃ cikitsakaḥ // (23.2) Par.?
kṛtaṃ guḍūcyā vidhivat kaṣāyaṃ himasaṃjñitam / (24.1) Par.?
tisṛṣvapi bhavet pathyaṃ mākṣikeṇa samanvitam // (24.2) Par.?
bībhatsajāṃ hṛdyatamair dauhṛdīṃ kāṅkṣitaiḥ phalaiḥ / (25.1) Par.?
laṅghanair vamanaiścāmāṃ sātmyaiḥ sātmyaprakopajām // (25.2) Par.?
kṛmihṛdrogavaccāpi kṛmijāṃ sādhayedvamīm / (26.1) Par.?
vitarecca yathādoṣaṃ śastaṃ vidhimanantaram // (26.2) Par.?
dadhittharasasaṃsaktāṃ pippalīṃ mākṣikānvitām / (27.1) Par.?
muhurmuhurnaro līḍhvā chardibhyaḥ pravimucyate // (27.2) Par.?
samākṣikā madhurasā pītā vā taṇḍulāmbunā / (28.1) Par.?
tarpaṇaṃ vā madhuyutaṃ tisṛṇām api bheṣajam // (28.2) Par.?
svayaṃguptāṃ sayaṣṭyāhvāṃ taṇḍulāmbumadhudravām / (29.1) Par.?
pibedyavāgūmathavā siddhāṃ patraiḥ karañjajaiḥ // (29.2) Par.?
yuktāmlalavaṇāḥ piṣṭāḥ kustumburyo 'thavā hitāḥ / (30.1) Par.?
taṇḍulāmbuyutaṃ khādet kapitthaṃ tryūṣaṇena vā // (30.2) Par.?
sitācandanamadhvāktaṃ lihyādvā makṣikāśakṛt / (31.1) Par.?
pibet payo 'gnitaptaṃ ca nirvāpya gṛhagodhikām // (31.2) Par.?
sarpiḥ kṣaudrayutān vāpi lājaśaktūn pibettathā / (32.1) Par.?
sarpiḥ kṣaudrasitopetāṃ māgadhīṃ vā lihettathā // (32.2) Par.?
dhātrīrase candanaṃ vā ghṛṣṭaṃ mudgadalāmbunā / (33.1) Par.?
kolāmalakamajjānaṃ lihyādvā trisugandhikam // (33.2) Par.?
sakṣaudrāṃ śālilājānāṃ yavāgūṃ vā pibennaraḥ / (34.1) Par.?
ghreyāṇyupahareccāpi manoghrāṇasukhāni ca // (34.2) Par.?
jāṅgalāni ca māṃsāni śubhāni pānakāni ca / (35.1) Par.?
bhojanāni vicitrāṇi kuryātsarvāsvatandritaḥ // (35.2) Par.?
Duration=0.22391605377197 secs.