Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 34.2 calattundī rabhasaḥ kāmavādī kṛśāsa ity aṇavas tatra yānti //
Gautamadharmasūtra
GautDhS, 2, 2, 10.1 calataś caitān svadharme sthāpayet //
Buddhacarita
BCar, 3, 41.1 sthūlodaraḥ śvāsacalaccharīraḥ srastāṃsabāhuḥ kṛśapāṇḍugātraḥ /
BCar, 5, 55.2 vijughūrṇa calatsuvarṇasūtrā vadanenākulakarṇikojjvalena //
BCar, 8, 31.2 uvāca niśvāsacalatpayodharā vigāḍhaśokāśrudharā yaśodharā //
BCar, 10, 17.2 maulīdharaḥ siṃhagatirnṛsiṃhaścalatsaṭaḥ siṃha ivāruroha //
BCar, 13, 35.1 keciccalannaikavilambijihvās tīkṣṇāgradaṃṣṭrā harimaṇḍalākṣāḥ /
Mahābhārata
MBh, 1, 176, 29.40 lolapatraṃ calad bhṛṅgaṃ pariveṣṭitakesaram /
MBh, 3, 146, 68.1 raktoṣṭhaṃ tāmrajihvāsyaṃ raktakarṇaṃ caladbhruvam /
MBh, 4, 30, 27.2 rājānam anvayuḥ paścāccalanta iva parvatāḥ //
MBh, 6, 19, 24.2 bṛhadbhiḥ kuñjarair mattaiścaladbhir acalair iva //
MBh, 6, 19, 31.2 rājānam anvayuḥ paścāccalanta iva parvatāḥ //
MBh, 6, 46, 53.2 jagmuḥ parivṛtā rājaṃścalanta iva parvatāḥ //
MBh, 7, 6, 43.1 khacaranagarakalpaṃ kalpitaṃ śāstradṛṣṭyā caladanilapatākaṃ hrādinaṃ valgitāśvam /
MBh, 7, 35, 42.2 saṃśuṣkāsyāścalannetrāḥ prasvinnā lomaharṣaṇāḥ //
MBh, 7, 45, 4.2 saṃśuṣkāsyāścalannetrāḥ prasvinnā lomaharṣiṇaḥ /
MBh, 8, 13, 15.1 sa vedanārto 'mbudanisvano nadaṃś calan bhraman praskhalito ''turo dravan /
MBh, 8, 17, 13.1 puṇḍrasyāpatato nāgaṃ calantam iva parvatam /
MBh, 8, 17, 19.1 calatpatākaiḥ pramukhair hemakakṣyātanucchadaiḥ /
MBh, 8, 38, 28.1 calatas tasya kāyāt tu śiro jvalitakuṇḍalam /
MBh, 12, 253, 22.1 yadā sa na calatyeva sthāṇubhūto mahātapāḥ /
MBh, 14, 10, 29.2 nīlaṃ cokṣāṇaṃ medhyam abhyālabhantāṃ calacchiśnaṃ matpradiṣṭaṃ dvijendrāḥ //
Rāmāyaṇa
Rām, Su, 3, 29.2 ekākṣānekakarṇāṃśca calallambapayodharān //
Rām, Utt, 8, 2.1 saṃraktanayanaḥ kopāccalanmaulir niśācaraḥ /
Rām, Utt, 36, 2.1 calatkuṇḍalamaulisraktapanīyavibhūṣaṇaḥ /
Saundarānanda
SaundĀ, 4, 17.1 tataścalannūpurayoktritābhyāṃ nakhaprabhodbhāsitarāṅgulibhyām /
SaundĀ, 10, 11.1 calatkadambe himavannitambe tarau pralambe camaro lalambe /
Amaruśataka
AmaruŚ, 1, 3.1 ālolām alakāvalīṃ vilulitāṃ bibhraccalatkuṇḍalaṃ kiṃcin mṛṣṭaviśeṣakaṃ tanutaraiḥ khedāmbhasāṃ śīkaraiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 41.2 calannayanapakṣmāṇaṃ nidrāluṃ mandapāvakam //
AHS, Utt., 21, 14.1 cālaścaladbhir daśanair bhakṣaṇād adhikavyathaiḥ /
Bodhicaryāvatāra
BoCA, 4, 48.2 vaidyopadeśāc calataḥ kuto'sti bhaiṣajyasādhyasya nirāmayatvam //
BoCA, 8, 70.2 grāmaśmaśāne ramase calatkaṅkālasaṃkule //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 8.2 calaccaṭulatākārā bhṛtāpi nibhṛtākṛtiḥ //
BKŚS, 10, 84.1 tena śṛṅgārasaṃcāraṃ tālavṛntatrayaṃ calat /
BKŚS, 18, 544.2 āsanenācalābhena calatā calitaḥ kila //
Kirātārjunīya
Kir, 4, 14.2 mukhaiś calatkuṇḍalaraśmirañjitair navātapāmṛṣṭasarojacārubhiḥ //
Kir, 16, 53.1 muhuś calatpallavalohinībhir uccaiḥ śikhābhiḥ śikhino 'valīḍhāḥ /
Kumārasaṃbhava
KumSaṃ, 8, 71.2 mārute calati caṇḍi kevalaṃ vyajyate viparivṛttam aṃśukam //
Kāvyālaṃkāra
KāvyAl, 3, 28.2 yad alaṅghitamaryādāś calantīṃ bibhṛtha kṣitim //
Matsyapurāṇa
MPur, 116, 11.3 balākāpaṅktidaśanāṃ calanmatsyāvalibhruvam //
MPur, 153, 72.1 vegena calatastasya tadrathasyābhavaddyutiḥ /
MPur, 154, 468.1 caladdhvajapravarasahasramaṇḍitaṃ suradrumastabakavikīrṇacatvaram /
MPur, 154, 586.1 kamanīyacalallolavitānācchāditāmbaram /
Suśrutasaṃhitā
Su, Utt., 7, 31.1 calatpadmapalāśasthaḥ śuklo bindurivāmbhasaḥ /
Su, Utt., 31, 10.2 calatkuṇḍalinī śyāmā revatī te prasīdatu //
Viṣṇupurāṇa
ViPur, 1, 15, 145.1 mahārṇavāntaḥsalile sthitasya calato mahī /
ViPur, 1, 19, 56.1 tataś cacāla calatā prahlādena mahārṇavaḥ /
ViPur, 1, 20, 4.2 calaty uragabandhais tair maitreya truṭitaṃ kṣaṇāt //
ViPur, 1, 22, 69.1 calatsvarūpam atyantaṃ javenāntaritānilam /
ViPur, 5, 7, 16.2 prakampitatanukṣepacalatkuṇḍalakāntayaḥ //
ViPur, 5, 9, 19.1 raudraṃ śakaṭacakrākṣaṃ pādanyāsacalatkṣitim /
ViPur, 5, 13, 50.1 tataḥ pravavṛte rāsaścaladvalayanisvanaiḥ /
ViPur, 5, 13, 52.1 parivartaśrameṇaikā caladvalayalāpinī /
ViPur, 5, 24, 12.2 kaccidāste sukhaṃ kṛṣṇaścalatpremalavātmakaḥ //
ViPur, 6, 5, 28.2 nāsāvivaraniryātalomapuñjaś caladvapuḥ //
Śatakatraya
ŚTr, 2, 8.1 etāś caladvalayasaṃhatimekhalotthajhaṅkāranūpuraparājitarājahaṃsyaḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 23.1 kuvalayadalanīlair unnatais toyanamrair mṛdupavanavidhūtair mandamandaṃ caladbhiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 31, 12.2 tasyopasannam avituṃ jagad icchayāttanānātanor bhuvi calaccaraṇāravindam /
BhāgPur, 4, 25, 18.2 calatpravālaviṭapanalinītaṭasampadi //
BhāgPur, 4, 25, 23.2 padbhyāṃ kvaṇadbhyāṃ calantīṃ nūpurairdevatāmiva //
BhāgPur, 8, 8, 46.2 kāñcyā pravilasadvalgucalaccaraṇanūpuram //
BhāgPur, 10, 5, 10.2 balibhistvaritaṃ jagmuḥ pṛthuśroṇyaścalatkucāḥ //
Bhāratamañjarī
BhāMañj, 1, 230.2 kaṇvāśramaṃ śanaiḥ prāpa mandānilacalallatam //
BhāMañj, 6, 289.1 chattrācchaphenapaṭalāṃ calaccāmarasārasām /
Devīkālottarāgama
DevīĀgama, 1, 7.2 caladvāyusamaṃ cittaṃ dhriyate yena niścalam //
DevīĀgama, 1, 10.1 citte calati saṃsāro niścalo mokṣa eva tu /
DevīĀgama, 1, 37.2 caladvāyusamaṃ cittaṃ niścalaṃ dhriyate hi yat //
Gītagovinda
GītGov, 1, 45.2 kelicalanmaṇikuṇḍalamaṇḍitagaṇḍayugasmitaśālī /
GītGov, 6, 4.2 patati padāni kiyanti calantī //
Kathāsaritsāgara
KSS, 3, 5, 90.1 prāpa ca prabalaḥ prācyaṃ caladvīcivighūrṇitam /
Kālikāpurāṇa
KālPur, 53, 25.1 calatkāñcanāmāruhya kuṇḍalojjvalaśālinīm /
Kṛṣiparāśara
KṛṣiPar, 1, 71.2 calatyaṅgārake vṛṣṭirdhruvā vṛṣṭiḥ śanaiścare /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 7.0 gatāsavo'pi hi kecana calatsaṃdhayaḥ soṣmāṇaśca kiyantaṃ kālamupalabhyante //
Rasaratnasamuccaya
RRS, 4, 46.2 mukhe dhṛtaṃ karotyāśu caladdantavibandhanam //
Rasendracūḍāmaṇi
RCūM, 15, 50.1 itthaṃ nipātitaḥ sūtaś caladvidyullatāprabhaḥ /
Skandapurāṇa
SkPur, 13, 27.1 vimānapṛṣṭhe maṇihemacitre sthitā calaccāmaravījitāṅgī /
SkPur, 13, 81.2 caladvidyullatākāñcī spaṣṭapadmavilocanā //
SkPur, 13, 87.2 calatkumudasaṃghātacārukuṇḍalaśobhinī //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 6.0 anāhatahatottīrṇaś ca mahānirāvaraṇadhāmasamullasito 'vikalpa īṣac calattātmakamahāspandaprathamakoṭirūpaḥ svaraḥ saṃkocavikāsavirahāt paramavikāsarūpaḥ asparśadharmānuccāryamahāmantraprathātmakaḥ //
Ānandakanda
ĀK, 1, 11, 30.1 caladbhramarasaśobhaṃ nānāmāṇikyamaṇḍitam /
ĀK, 1, 20, 113.2 vāyau calati sarve'pi calantīndriyadhātavaḥ //
Āryāsaptaśatī
Āsapt, 2, 226.1 calakuṇḍalacaladalakaskhaladurasijavasanasajadūruyugam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 13.1, 12.0 svasaṃvit tatra saṃghaṭṭaś cittasya calataḥ sataḥ //
Haribhaktivilāsa
HBhVil, 5, 171.1 kalindaduhituś calallaharivipruṣāṃ vāhibhir vinidrasarasīruhodararajaścayoddhūsaraiḥ /
HBhVil, 5, 197.2 caladadharadalānāṃ kuṭnalapakṣmalākṣidvayasarasiruhāṇām ullasatkuṇḍalānām /
Haṃsadūta
Haṃsadūta, 1, 46.1 tato madhye kakṣaṃ pratinavagavākṣastavakitaṃ calanmuktālambasphuritam amalastambhanivaham /
Haṃsadūta, 1, 88.1 murāre kālindīsalilacaladindīvara ruce mukunda śrīvṛndāvanamadanavṛndārakamaṇe /
Kokilasaṃdeśa
KokSam, 1, 30.1 kāle tasmin karadhṛtagalannīvayo vārakāntāḥ sambhogānte nibiḍalatikāmandirebhyaścalantyaḥ /
KokSam, 1, 34.2 vidyutvantaṃ navajaladharaṃ manyamānāḥ salīlaṃ nartiṣyanti priyasakha calatpiñchabhārā mayūrāḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 19.2, 4.0 kīdṛk pracalitavidyullatāsahasrābhaḥ prakarṣeṇa calatyaś calanaśīlā yā vidyutastāsāṃ sahasrasyeva bhā dīptir yasya sa tathoktaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 46.0 riraṃsor ujjhitarateścalato'pi ca vātavat //
Nāḍīparīkṣā, 1, 69.1 sthitvā sthitvā calantī yā sā smṛtā prāṇanāśinī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 41.2 ehyehi vatsavatseti kiṃcit sthānāccalanmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 5.1 calattaraṅgormisamānarūpā mahāpurodhānanibhāśca kecit /
SkPur (Rkh), Revākhaṇḍa, 28, 53.1 medhavarṇā parā nārī calatkanakamekhalā /
SkPur (Rkh), Revākhaṇḍa, 170, 22.1 evaṃ bruvaṃścalankrodhādādiśya daṇḍavāsinam /