Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9719
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ kirātādhipater alaghvīm ājikriyāṃ vīkṣya vivṛddhamanyuḥ / (1.1) Par.?
sa tarkayāmāsa viviktatarkaś ciraṃ vicinvann iti kāraṇāni // (1.2) Par.?
madasrutiśyāmitagaṇḍalekhāḥ krāmanti vikrāntanarādhirūḍhāḥ / (2.1) Par.?
sahiṣṇavo neha yudhām abhijñā nāgā nagocchrāyam ivākṣipantaḥ // (2.2) Par.?
vicitrayā citrayateva bhinnāṃ rucaṃ raveḥ ketanaratnabhāsā / (3.1) Par.?
mahārathaughena na saṃniruddhāḥ payodamandradhvaninā dharitrī // (3.2) Par.?
samullasatprāsamahormimālaṃ parisphuraccāmaraphenapaṅkti / (4.1) Par.?
vibhinnamaryādam ihātanoti nāśvīyam āśā jaladher ivāmbhaḥ // (4.2) Par.?
hatāhatety uddhatabhīṣmaghoṣaiḥ samujhitā yoddhṛbhir abhyamitram / (5.1) Par.?
na hetayaḥ prāptataḍittviṣaḥ khe vivasvadaṃśujvalitāḥ patanti // (5.2) Par.?
abhyāyataḥ saṃtatadhūmadhūmraṃ vyāpi prabhājālam ivāntakasya / (6.1) Par.?
rajaḥ pratūrṇāśvarathāṅganunnaṃ tanoti na vyomani mātariśvā // (6.2) Par.?
bhūreṇunā rāsabhadhūsareṇa tirohite vartmani locanānām / (7.1) Par.?
nāsty atra tejasvibhir utsukānām ahni pradoṣaḥ surasundarīṇām // (7.2) Par.?
rathāṅgasaṃkrīḍitam aśvaheṣā bṛhanti mattadvipabṛṃhitāni / (8.1) Par.?
saṃgharṣayogād iva mūrchitāni hrādaṃ nigṛhṇanti na dundubhīnām // (8.2) Par.?
asmin yaśaḥpauruṣalolupānām arātibhiḥ pratyurasaṃ kṣatānām / (9.1) Par.?
mūrchāntarāyaṃ muhur ucchinatti nāsāraśītaṃ kariśīkarāmbhaḥ // (9.2) Par.?
asṛṅnadīnām upacīyamānair vidārayadbhiḥ padavīṃ dhvajinyāḥ / (10.1) Par.?
ucchrāyam āyānti na śoṇitaughaiḥ paṅkair ivāśyānaghanais taṭāni // (10.2) Par.?
parikṣate vakṣasi dantidantaiḥ priyāṅkaśītā nabhasaḥ patantī / (11.1) Par.?
neha pramohaṃ priyasāhasānāṃ mandāramālā viralīkaroti // (11.2) Par.?
niṣādisaṃnāhamaṇiprabhaughe parīyamāṇe kariśīkareṇa / (12.1) Par.?
arkatviṣonmīlitam abhyudeti na khaṇḍam ākhaṇḍalakārmukasya // (12.2) Par.?
mahībhṛtā pakṣavateva bhinnā vigāhya madhyaṃ paravāraṇena / (13.1) Par.?
nāvartamānā ninadanti bhīmam apāṃ nidher āpa iva dhvajinyaḥ // (13.2) Par.?
mahārathānāṃ pratidantyanīkam adhisyadasyandanam utthitānām / (14.1) Par.?
āmūlalūnair atimanyuneva mātaṅgahastair vriyate na panthāḥ // (14.2) Par.?
dhṛtotpalāpīḍa iva priyāyāḥ śiroruhāṇāṃ śithilaḥ kalāpaḥ / (15.1) Par.?
na barhabhāraḥ patitasya śaṅkor niṣādivakṣaḥsthalam ātanoti // (15.2) Par.?
ujhatsu saṃhāra ivāstasaṃkhyam ahnāya tejasviṣu jīvitāni / (16.1) Par.?
lokatrayāsvādanalolajihvaṃ na vyādadāty ānanam atra mṛtyuḥ // (16.2) Par.?
iyaṃ ca durvāramahārathānām ākṣipya vīryaṃ mahatāṃ balānām / (17.1) Par.?
śaktir mamāvasyati hīnayuddhe saurīva tārādhipadhāmni dīptiḥ // (17.2) Par.?
māyā svid eṣā mativibhramo vā dhvastaṃ nu me vīryam utāham anyaḥ / (18.1) Par.?
gāṇḍīvamuktā hi yathā purā me parākramante na śarāḥ kirāte // (18.2) Par.?
puṃsaḥ padaṃ madhyamam uttamasya dvidheva kurvan dhanuṣaḥ praṇādaiḥ / (19.1) Par.?
nūnaṃ tathā naiṣā yathāsya veṣaḥ pracchannam apy ūhayate hi ceṣṭā // (19.2) Par.?
dhanuḥ prabandhadhvanitaṃ ruṣeva sakṛd vikṛṣṭā vitateva maurvī / (20.1) Par.?
saṃdhānam utkarṣam iva vyudasya muṣṭer asaṃbheda ivāpavarge // (20.2) Par.?
aṃsāv avaṣṭabdhanatau samādhiḥ śirodharāyā rahitaprayāsaḥ / (21.1) Par.?
dhṛtā vikārāṃs tyajatā mukhena prasādalakṣmīḥ śaśalāñchanasya // (21.2) Par.?
prahīyate kāryavaśāgateṣu sthāneṣu viṣṭabdhatayā na dehaḥ / (22.1) Par.?
sthitaprayāteṣu sasauṣṭhavaś ca lakṣyeṣu pātaḥ sadṛśaḥ śarāṇām // (22.2) Par.?
parasya bhūyān vivare 'bhiyogaḥ prasahya saṃrakṣaṇam ātmarandhre / (23.1) Par.?
bhīṣme 'py asaṃbhāvyam idaṃ gurau vā na sambhavaty eva vanecareṣu // (23.2) Par.?
aprākṛtasyāhavadurmadasya nivāryam asyāstrabalena vīryam / (24.1) Par.?
alpīyaso 'py āmayatulyavṛtter mahāpakārāya ripor vivṛddhiḥ // (24.2) Par.?
sa sampradhāryaivam ahāryasāraḥ sāraṃ vineṣyan sagaṇasya śatroḥ / (25.1) Par.?
prasvāpanāstraṃ drutam ājahāra dhvāntaṃ ghanānaddha ivārdharātraḥ // (25.2) Par.?
prasaktadāvānaladhūmadhūmrā nirundhatī dhāma sahasraraśmeḥ / (26.1) Par.?
mahāvanānīva mahātamisrā chāyā tatāneśabalāni kālī // (26.2) Par.?
āsāditā tatprathamaṃ prasahya pragalbhatāyāḥ padavīṃ harantī / (27.1) Par.?
sabheva bhīmā vidadhe gaṇānāṃ nidrā nirāsaṃ pratibhāguṇasya // (27.2) Par.?
gurusthirāṇy uttamavaṃśajatvād vijñātasārāṇy anuśīlanena / (28.1) Par.?
kecit samāśritya guṇān vitāni suhṛtkulānīva dhanūṃṣi tasthuḥ // (28.2) Par.?
kṛtāntadurvṛtta ivāpareṣāṃ puraḥ pratidvandvini pāṇḍavāstre / (29.1) Par.?
atarkitaṃ pāṇitalān nipetuḥ kriyāphalānīva tadāyudhāni // (29.2) Par.?
aṃsasthalaiḥ kecid abhinnadhairyāḥ skandheṣu saṃśleṣavatāṃ tarūṇām / (30.1) Par.?
madena mīlannayanāḥ salīlaṃ nāgā iva srastakarā niṣeduḥ // (30.2) Par.?
tirohitendor atha śambhumūrdhnaḥ praṇamyamānaṃ tapasāṃ nivāsaiḥ / (31.1) Par.?
sumeruśṛṅgād iva bimbam ārkaṃ piśaṅgam uccair udiyāya tejaḥ // (31.2) Par.?
chāyāṃ vinirdhūya tamomayīṃ tāṃ tattvasya saṃvittir ivāpavidyām / (32.1) Par.?
yayau vikāsaṃ dyutir indumauler ālokam abhyādiśatī gaṇebhyaḥ // (32.2) Par.?
tviṣāṃ tatiḥ pāṭalitāmbuvāhā sā sarvataḥ pūrvasarīva saṃdhyā / (33.1) Par.?
nināya teṣāṃ drutam ullasantī vinidratāṃ locanapaṅkajāni // (33.2) Par.?
pṛthagvidhāny astravirāmabuddhāḥ śastrāṇi bhūyaḥ pratipedire te / (34.1) Par.?
muktā vitānena balāhakānāṃ jyotīṃṣi ramyā iva digvibhāgāḥ // (34.2) Par.?
dyaur unnanāmeva diśaḥ praseduḥ sphuṭaṃ visasre savitur mayūkhaiḥ / (35.1) Par.?
kṣayaṃ gatāyām iva yāmavatyāṃ punaḥ samīyāya dinaṃ dinaśrīḥ // (35.2) Par.?
mahāstradurge śithilaprayatnaṃ digvāraṇeneva pareṇa rugṇe / (36.1) Par.?
bhujaṅgapāśān bhujavīryaśālī prabandhanāya prajighāya jiṣṇuḥ // (36.2) Par.?
jihvāśatāny ullasayanty ajasraṃ lasattaḍillolaviṣānalāni / (37.1) Par.?
trāsān nirastāṃ bhujagendrasenā nabhaścarais tatpadavīṃ vivavre // (37.2) Par.?
diṅnāgahastākṛtim udvahadbhir bhogaiḥ praśastāsitaratnanīlaiḥ / (38.1) Par.?
rarāja sarpāvalir ullasantī taraṅgamāleva nabho'rṇavasya // (38.2) Par.?
niḥśvāsadhūmaiḥ sthagitāṃśujālaṃ phaṇāvatām utphaṇamaṇḍalānām / (39.1) Par.?
gacchann ivāstaṃ vapur abhyuvāha vilocanānāṃ sukham uṣṇaraśmiḥ // (39.2) Par.?
prataptacāmīkarabhāsureṇa diśaḥ prakāśena piśaṅgayantyaḥ / (40.1) Par.?
niścakramuḥ prāṇaharekṣaṇānāṃ jvālā maholkā iva locanebhyaḥ // (40.2) Par.?
ākṣiptasampātam apetaśobham udvahni dhūmākuladigvibhāgam / (41.1) Par.?
vṛtaṃ nabho bhogikulair avasthāṃ paroparuddhasya purasya bheje // (41.2) Par.?
tam āśu cakṣuḥśravasāṃ samūhaṃ mantreṇa tārkṣyodayakāraṇena / (42.1) Par.?
netā nayeneva paropajāpaṃ nivārayāmāsa patiḥ paśūnām // (42.2) Par.?
pratighnatībhiḥ kṛtamīlitāni dyulokabhājām api locanāni / (43.1) Par.?
garutmatā saṃhatibhir vihāyaḥ kṣaṇaprakāśābhir ivāvatene // (43.2) Par.?
tataḥ suparṇavrajapakṣajanmā nānāgatir maṇḍalayañ javena / (44.1) Par.?
jarattṛṇānīva viyan nināya vanaspatīnāṃ gahanāni vāyuḥ // (44.2) Par.?
manaḥśilābhaṅganibhena paścān nirudhyamānaṃ nikareṇa bhāsām / (45.1) Par.?
vyūḍhair urobhiś ca vinudyamānaṃ nabhaḥ sasarpeva puraḥ khagānām // (45.2) Par.?
darīmukhair āsavarāgatāmraṃ vikāsi rukmacchadadhāma pītvā / (46.1) Par.?
javānilāghūrṇitasānujālo himācalaḥ kṣība ivācakampe // (46.2) Par.?
pravṛttanaktaṃdivasaṃdhidīptair nabhastalaṃ gāṃ ca piśaṅgayaṣṭiḥ / (47.1) Par.?
antarhitārkaiḥ paritaḥ patadbhiś chāyāḥ samācikṣipire vanānām // (47.2) Par.?
sa bhogasaṃghaḥ śamam ugradhāmnāṃ sainyena ninye vinatāsutānām / (48.1) Par.?
mahādhvare vidhyapacāradoṣaḥ karmāntareṇeva mahodayena // (48.2) Par.?
sāphalyam astre ripupauruṣasya kṛtvā gate bhāgya ivāpavargam / (49.1) Par.?
anindhanasya prasabhaṃ samanyuḥ samādade 'straṃ jvalanasya jiṣṇuḥ // (49.2) Par.?
ūrdhvaṃ tiraścīnam adhaś ca kīrṇair jvālāsaṭair laṅghitameghapaṅktiḥ / (50.1) Par.?
āyastasiṃhākṛtir utpapāta prāṇyantam icchann iva jātavedāḥ // (50.2) Par.?
bhittveva bhābhiḥ savitur mayūkhāñ jajvāla viṣvag visṛtasphuliṅgaḥ / (51.1) Par.?
vidīryamāṇāśmaninādadhīraṃ dhvaniṃ vitanvann akṛśaḥ kṛśānuḥ // (51.2) Par.?
cayān ivādrīn iva tuṅgaśṛṅgān kvacit purāṇīva hiraṇmayāni / (52.1) Par.?
mahāvanānīva ca kiṃśukānām attāna vahniḥ pavanānuvṛttyā // (52.2) Par.?
muhuś calatpallavalohinībhir uccaiḥ śikhābhiḥ śikhino 'valīḍhāḥ / (53.1) Par.?
taleṣu muktāviśadā babhūvuḥ sāndrāñjanaśyāmarucaḥ payodāḥ // (53.2) Par.?
lilikṣatīva kṣayakālaraudre lokaṃ vilolārciṣi rohitāśve / (54.1) Par.?
pinākinā hūtamahāmbuvāham astraṃ punaḥ pāśabhṛtaḥ praṇinye // (54.2) Par.?
tato dharitrīdharatulyarodhasas taḍillatāliṅgitanīlamūrtayaḥ / (55.1) Par.?
adhomukhākāśasarinnipātinīr apaḥ prasaktaṃ mumucuḥ payomucaḥ // (55.2) Par.?
parāhatadhvastaśikhe śikhāvato vapuṣy adhikṣiptasamiddhatejasi / (56.1) Par.?
kṛtāspadās tapta ivāyasi dhvaniṃ payonipātāḥ prathame vitenire // (56.2) Par.?
mahānale bhinnasitābhrapātibhiḥ sametya sadyaḥ kathanena phenatām / (57.1) Par.?
vrajadbhir ārdrendhanavat parikṣayaṃ jalair vitene divi dhūmasaṃtatiḥ // (57.2) Par.?
svaketubhiḥ pāṇḍuranīlapāṭalaiḥ samāgatāḥ śakradhanuḥprabhābhidaḥ / (58.1) Par.?
asaṃsthitām ādadhire vibhāvasor vicitracīnāṃśukacārutāṃ tviṣaḥ // (58.2) Par.?
jalaughasaṃmūrchanamūrchitasvanaḥ prasaktavidyullasitaidhitadyutiḥ / (59.1) Par.?
praśāntim eṣyan dhṛtadhūmamaṇḍalo babhūva bhūyān iva tatra pāvakaḥ // (59.2) Par.?
pravṛddhasindhūrmicayasthavīyasāṃ cayair vibhinnāḥ payasāṃ prapedire / (60.1) Par.?
upāttasaṃdhyārucibhiḥ sarūpatāṃ payodavicchedalavaiḥ kṛśānavaḥ // (60.2) Par.?
upaity anantadyutir apy asaṃśayaṃ vibhinnamūlo 'nudayāya saṃkṣayam / (61.1) Par.?
tathā hi toyaughavibhinnasaṃhatiḥ sa havyavāhaḥ prayayau parābhavam // (61.2) Par.?
atha vihitavidheyair āśu muktāvitānair asitanaganitambaśyāmabhāsāṃ ghanānām / (62.1) Par.?
vikasadamaladhāmnāṃ prāpa nīlotpalānāṃ śriyam adhikaviśuddhāṃ vahnidāhād iva dyauḥ // (62.2) Par.?
iti vividham udāse savyasācī yad astraṃ bahusamaranayajñaḥ sādayiṣyann arātim / (63.1) Par.?
vidhir iva viparītaḥ pauruṣaṃ nyāyavṛtteḥ sapadi tad upaninye riktatāṃ nīlakaṇṭhaḥ // (63.2) Par.?
vītaprabhāvatanur apy atanuprabhāvaḥ pratyācakāṅkṣa jayinīṃ bhujavīryalakṣmīm / (64.1) Par.?
astreṣu bhūtapatināpahṛteṣu jiṣṇur varṣiṣyatā dinakṛteva jaleṣu lokaḥ // (64.2) Par.?
Duration=0.40879821777344 secs.