Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Matsyapurāṇa
Viṣṇusmṛti
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 5, 6, 4.0 pañcabhir aparaṃ paryukṣya suparṇā vācam iti virūḍhāni hutvā punaḥsamāyāt tasmiṃs tvāṣṭram ajaṃ piṅgalaṃ paśuṃ bahurūpam ālabheta //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 40.1 athāparaḥ parisamūhya paryukṣya paristīryājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmṛjya sruci caturgṛhītaṃ gṛhītvā sarvān mantrān samanudrutya sakṛd evāhutiṃ juhoti //
BaudhGS, 1, 4, 43.1 athāparaḥ parisamūhya paryukṣya paristīrya prākṛtena haviṣā yāvad āmnātam āhutīr juhoty eṣa hy apūrvaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 8, 2.0 paryukṣya sthālīpāka ājyam ānīya mekṣaṇenopaghātaṃ hotum evopakramate //
Kauśikasūtra
KauśS, 1, 3, 4.0 ṛtaṃ tvā satyena pariṣiñcāmi jātavedaḥ iti saha havirbhiḥ paryukṣya jīvābhir ācamyotthāya vedaprapadbhiḥ prapadyata oṃ prapadye bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye janat prapadye iti //
KauśS, 7, 4, 4.0 parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya //
KauśS, 8, 8, 21.0 parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya //
KauśS, 11, 8, 31.0 paryukṣya //
KauśS, 11, 9, 6.1 saṃ barhir iti sadarbhāṃs taṇḍulān paryukṣya //
KauśS, 13, 2, 11.1 parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya //
KauśS, 13, 14, 5.1 parisamuhya paryukṣya paristīrya barhiḥ śamyāḥ paridhīn kṛtvā //
KauśS, 13, 17, 4.0 parisamuhya paryukṣya paristīrya barhir udapātram upasādya //
KauśS, 13, 28, 4.0 parisamuhya paryukṣya paristīrya barhiḥ śvetāyā ājyena saṃnīya //
KauśS, 13, 34, 8.0 parisamūhya paryukṣya paristīrya barhiḥ //
KauśS, 13, 43, 5.1 parisamuhya paryukṣya paristīrya barhir udapātram upasādya //
KauśS, 14, 3, 4.1 parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 8.1 tūṣṇīṃ nirmanthyaṃ bhrāṣṭrāt sāṃtapanaṃ yatradīpyamānaṃ vā bahir agnim upasamādhāya parisamūhya paryukṣya paristīryājyaṃ vilīnotpūtaṃ kṛtvāghārād ājyabhāgāntaṃ hutvāpareṇāgnim ano rathaṃ vāvasthāpya yoge yoga iti yunakti dakṣiṇam itaram uttarām itarām //
Mānavagṛhyasūtra
MānGS, 1, 1, 16.1 imaṃ stomam arhata ity agniṃ parisamuhya paryukṣya paristīryaidho 'sy edhiṣīmahīti samidham ādadhāti samid asi samedhiṣīmahīti dvitīyām //
MānGS, 1, 10, 2.1 darbhāṇāṃ pavitre mantravad utpādyemaṃ stomam arhata ityagniṃ parisamuhya paryukṣya paristīrya paścād agner ekavad barhiḥ stṛṇāti //
MānGS, 2, 2, 5.0 imaṃ stomamarhata ityagniṃ parisamuhya paryukṣya paristīrya paścād agner ekavad barhiḥ stṛṇāti //
Pāraskaragṛhyasūtra
PārGS, 1, 1, 4.0 ājyam udvāsyotpūyāvekṣya prokṣaṇīśca pūrvavad upayamanān kuśānādāya samidho 'bhyādhāya paryukṣya juhuyāt //
PārGS, 2, 4, 3.1 pradakṣiṇam agniṃ paryukṣyottiṣṭhant samidham ādadhāti agnaye samidham ahārṣaṃ bṛhate jātavedase /
PārGS, 2, 9, 2.0 vaiśvadevād annāt paryukṣya svāhākārair juhuyād brahmaṇe prajāpataye gṛhyābhyaḥ kaśyapāyānumataya iti //
Vaitānasūtra
VaitS, 2, 3, 20.1 satyaṃ tvarteneti paryukṣya sruvaṃ srucaṃ barhiś cottareṇāgniṃ nidadhāti //
Vārāhagṛhyasūtra
VārGS, 1, 9.0 parisamuhya paristīrya paryukṣya tūṣṇīm idhmābarhiḥ saṃnahya prāgagrair dakṣiṇārambhair udaksaṃsthair ayugmair dhātubhiḥ stṛṇāti //
VārGS, 4, 2.0 agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇato 'gner brahmāṇam upaveśyottarata udapātraṃ śamīśamakavat //
VārGS, 17, 2.0 tatra sāyaṃprātaḥprabhṛtīnām agnihotravat parisamuhya paristīrya paryukṣya sāyaṃ prātaḥ syād ityeke //
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 43.1 tūṣṇīm ukhāṃ pacanena paryukṣya dhiṣaṇā tvā devīty agninā saminddhe //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 17.1 kuśataruṇābhyāṃ pradakṣiṇam agniṃ triḥ paryukṣya //
ŚāṅkhGS, 2, 10, 3.0 agnim upasamādhāya parisamuhya paryukṣya dakṣiṇaṃ jānv ācya //
ŚāṅkhGS, 2, 10, 5.0 atha paryukṣya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 3, 2.0 ya ekadhanam abhidhyāyāt paurṇamāsyāṃ vāmāvāsyāyāṃ vā śuddhapakṣe vā puṇye nakṣatra eteṣām ekasmin parvaṇyagnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 9, 8, 1.0 atha yadi mahajjigamiṣet trirātraṃ dīkṣitvāmāvāsyāyāṃ sarvauṣadhasya manthaṃ dadhimadhubhyām upamanthyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse manthaṃ kṛtvā hutvā homān manthe saṃpātaṃ ānayet //
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 12, 8, 2.0 bhūtikāmaḥ puṣpeṇa trirātropoṣito jīvato hastino dantān mātrām uddhṛtyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse maṇiṃ kṛtvā hutvā homān maṇau saṃpātam ānayet //
Matsyapurāṇa
MPur, 17, 61.1 nivṛtya praṇipatyātha paryukṣyāgniṃ samantravat /
MPur, 58, 30.2 evamādiśya tānsarvānparyukṣyāgniṃ sa mantravit //
Viṣṇusmṛti
ViSmṛ, 67, 1.1 athāgniṃ parisamuhya paryukṣya paristīrya pariṣicya sarvataḥ pākād agram uddhṛtya juhuyāt //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 6, 10.0 ṛtaṃ tvā satyena pariṣiñcāmīti tris trir ekaikaṃ paryukṣya hutvā ca //
ŚāṅkhŚS, 4, 3, 7.0 yathādho bilaśritaḥ sa syāt patnyā sakṛt phalīkṛtān dakṣiṇāgnau śrapayitvābhighārya pratyañcam udvāsya avasavi parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya yajñopavītī prāṅ āsīno mekṣaṇena juhoti //
ŚāṅkhŚS, 4, 17, 13.0 vapām uddhṛtya prakṣālya pūrve 'gnau śrapayitvābhighāryodvāsya śivaṃ śivam iti triḥ paryukṣyājyāhutīr juhoti //
ŚāṅkhŚS, 4, 18, 10.0 sthālīpākaṃ yūṣaṃ māṃsam ājyam iti saṃninīya śaṃyoḥ śaṃyor iti triḥ paryukṣya juhoti //
ŚāṅkhŚS, 4, 19, 2.0 tathaiva paryukṣya //