Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): piṇḍapitṛyajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15949
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha piṇḍapitṛyajñaḥ // (1) Par.?
amāvāsyāyāṃ sāyaṃ nyahne 'hani vijñāyate // (2) Par.?
mitrāvaruṇā pari mām adhātām iti pāṇī prakṣālayate // (3) Par.?
varcasā mām ity ācāmati // (4) Par.?
punaḥ savyenācamanād apasavyaṃ kṛtvā praiṣakṛtaṃ samādiśati // (5) Par.?
ulūkhalamusalaṃ śūrpaṃ caruṃ kaṃsaṃ prakṣālaya barhir udakumbham ā hareti // (6) Par.?
yajñopavītī dakṣiṇapūrvam antardeśam abhimukhaḥ śūrpa ekapavitrāntarhitān haviṣyān nirvapati // (7) Par.?
idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati // (8) Par.?
ulūkhala opya trir avahantīti // (9) Par.?
yathā havis tathā paricarati // (10) Par.?
havir hy eva pitṛyajñaḥ // (11) Par.?
praiṣakṛtaṃ samādiśanti caruṃ prakṣālayādhiśrayāpa opya taṇḍulān āvapasva nekṣaṇena yodhayann āsva mā śiro grahīḥ // (12) Par.?
śirograhaṃ paricakṣate // (13) Par.?
bāhyenopaniṣkramya yajñopavītī dakṣiṇapūrvam antardeśam abhimukha ud īratām iti karṣūṃ khanati prādeśamātrīṃ tiryagaṅgurim // (14) Par.?
avāgaṅguriṃ parvamātrīm ity eke // (15) Par.?
apahatā asurā rakṣāṃsi ye pitṛṣada iti prāgdakṣiṇaṃ pāṃsūn udūhati // (16) Par.?
karṣūṃ ca pāṇī ca prakṣālyaitad vaḥ pitaraḥ pātram iti karṣūm udakena pūrayitvā // (17) Par.?
antarupātītya mastunā navanītena vā pratinīya dakṣiṇāñcam udvāsya // (18) Par.?
dve kāṣṭhe gṛhītvośanta ity ādīpayati // (19) Par.?
ādīptayor ekaṃ pratinidadhāti // (20) Par.?
ihaivaidhi dhanasanir ity ekaṃ hṛtvā // (21) Par.?
pāṃsuṣvādhāyopasamādadhāti ye nikhātāḥ sam indhate ye tātṛṣur ye satyāsa iti // (22) Par.?
saṃbhārān upasādayati // (23) Par.?
paryukṣaṇīṃ barhir udakumbhaṃ kaṃsaṃ darvim ājyam āyavanaṃ caruṃ vāsāṃsy āñjanam abhyañjanam iti // (24) Par.?
yad atropasamāhāryaṃ bhavati tad upasamāhṛtya // (25) Par.?
ato yajñopavītī pitryupavītī barhir gṛhītvā vicṛtya saṃnahanaṃ dakṣiṇāparam aṣṭamadeśam abhyavāsyet // (26) Par.?
barhir udakena samprokṣya barhiṣadaḥ pitara upahūtā naḥ pitaro 'gniṣvāttāḥ pitaro ye naḥ pituḥ pitaro ye 'smākam iti prastṛṇāti // (27) Par.?
āyāpanādīni trīṇi // (28) Par.?
ud īratām iti tisṛbhir udapātrāṇyanvṛcaṃ ninayet // (29) Par.?
ataḥ pitryupavītī yajñopavītī ye dasyava ity ubhayata ādīptam ulmukaṃ triḥ prasavyaṃ parihṛtya nirasyati // (30) Par.?
paryukṣya // (31) Par.?
Duration=0.071011066436768 secs.