Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Saṃvitsiddhi
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 6, 10.1 tat tvam ākhyāhi taṃ hyadya śaptum icchāmyahaṃ ruṣā /
MBh, 1, 166, 1.7 ākhyāhi gandharvapate vicitrāṇīha bhāṣase /
MBh, 3, 123, 3.2 icchāva bhadre jñātuṃ tvāṃ tat tvam ākhyāhi śobhane //
MBh, 3, 163, 7.3 etad ākhyāhi me sarvam akhilena dhanaṃjaya //
MBh, 3, 196, 12.1 kṣatradharmasamācāraṃ tathyaṃ cākhyāhi me dvija /
MBh, 3, 297, 61.3 śrāddhasya kālam ākhyāhi tataḥ piba harasva ca //
MBh, 3, 297, 63.3 puruṣaṃ tvidānīm ākhyāhi yaśca sarvadhanī naraḥ //
MBh, 5, 191, 18.1 sā tvaṃ sarvavimokṣāya tattvam ākhyāhi pṛcchataḥ /
MBh, 6, BhaGī 11, 31.1 ākhyāhi me ko bhavānugrarūpo namo 'stu te devavara prasīda /
MBh, 9, 34, 4.1 ākhyāhi me vistarataḥ kathaṃ rāma upasthitaḥ /
MBh, 9, 51, 2.2 ākhyāhi tattvam akhilaṃ yathā tapasi sā sthitā //
MBh, 11, 4, 1.3 etad icchāmyahaṃ śrotuṃ tattvam ākhyāhi pṛcchataḥ //
MBh, 13, 25, 3.1 caturthastvaṃ vasiṣṭhasya tattvam ākhyāhi me mune /
Rāmāyaṇa
Rām, Ay, 66, 13.1 pitur grahīṣye caraṇau taṃ mamākhyāhi pṛcchataḥ /
Rām, Ay, 66, 26.2 tasya māṃ śīghram ākhyāhi rāmasyākliṣṭakarmaṇaḥ //
Rām, Ār, 58, 21.2 tāṃ manye viditāṃ tubhyam ākhyāhi varavāraṇa //
Rām, Ār, 64, 4.2 sītām ākhyāhi bhadraṃ te vadham ākhyāhi cātmanaḥ //
Rām, Ār, 64, 4.2 sītām ākhyāhi bhadraṃ te vadham ākhyāhi cātmanaḥ //
Rām, Ki, 57, 9.2 ākhyāhi yadi jānāsi nilayaṃ tasya rakṣasaḥ //
Rām, Ki, 59, 21.2 daṇḍo vāyaṃ dhṛtaḥ kena sarvam ākhyāhi pṛcchataḥ //
Rām, Su, 48, 5.2 tattvam ākhyāhi mā te bhūd bhayaṃ vānara mokṣyase //
Rām, Yu, 21, 17.2 kasya putrāśca pautrāśca tattvam ākhyāhi rākṣasa //
Rām, Yu, 25, 18.1 ihāsīnā sukhaṃ sarvam ākhyāhi mama tattvataḥ /
Rām, Yu, 40, 10.2 paryavasthāpayākhyāhi vibhīṣaṇam upasthitam //
Rām, Yu, 114, 3.2 kasmin deśe kim āśritya tat tvam ākhyāhi pṛcchataḥ //
Rām, Utt, 27, 12.1 tad ākhyāhi yathātattvaṃ devadeva mama svayam /
Matsyapurāṇa
MPur, 103, 19.2 ākhyāhi tvaritaṃ rājankimarthaṃ ruditaṃ tvayā /
MPur, 104, 3.2 etanme sarvamākhyāhi paraṃ kautūhalaṃ hi me //
MPur, 108, 22.3 etanme sarvamākhyāhi yathādṛṣṭaṃ yathāśrutam //
MPur, 111, 1.3 etannaḥ sarvamākhyāhi yathā hi mama tārayet //
MPur, 111, 6.2 ākhyāhi me yathātathyaṃ yathaiṣā tiṣṭhati śrutiḥ /
MPur, 113, 59.1 ākhyāhi no yathātathyaṃ ye ca parvatavāsinaḥ /
MPur, 140, 79.3 tasya no gatimākhyāhi mayasya camasodbhava //
MPur, 164, 6.1 etadākhyāhi nikhilaṃ yogaṃ yogavidāṃ pate /
Saṃvitsiddhi
SaṃSi, 1, 95.1 idam ākhyāhi bho kiṃ nu nīlādir na prakāśate /
Viṣṇupurāṇa
ViPur, 4, 6, 42.1 ākhyāhi me samayam iti //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 18.1 athākhyāhi harerdhīmann avatārakathāḥ śubhāḥ /
BhāgPur, 1, 17, 13.1 ākhyāhi vṛṣa bhadraṃ vaḥ sādhūnām akṛtāgasām /
BhāgPur, 1, 18, 17.2 ākhyāhy anantācaritopapannaṃ pārīkṣitaṃ bhāgavatābhirāmam //
BhāgPur, 3, 7, 35.2 samprasīdati vā yeṣām etad ākhyāhi me 'nagha //
BhāgPur, 4, 1, 16.3 kiṃciccikīrṣavo jātā etad ākhyāhi me guro //
BhāgPur, 4, 2, 3.1 etad ākhyāhi me brahman jāmātuḥ śvaśurasya ca /
BhāgPur, 4, 13, 24.1 etadākhyāhi me brahmansunīthātmajaceṣṭitam /
BhāgPur, 11, 16, 5.2 tā mahyam ākhyāhy anubhāvitās te namāmi te tīrthapadāṅghripadmam //
BhāgPur, 11, 19, 8.3 ākhyāhi viśveśvara viśvamūrte tvadbhaktiyogaṃ ca mahadvimṛgyam //
Kathāsaritsāgara
KSS, 2, 2, 3.1 kathāmākhyāhi me kāṃciddhṛdayasya vinodinīm /
Haribhaktivilāsa
HBhVil, 1, 161.17 tat sarvaṃ vividiṣatām ākhyāhīti /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 44, 4.1 etadākhyāhi me sarvaṃ prasādād dvijasattama //
SkPur (Rkh), Revākhaṇḍa, 50, 2.2 etadākhyāhi me deva kasya dānaṃ na dīyate //
SkPur (Rkh), Revākhaṇḍa, 50, 14.3 dānaṃ ca dīyate yadvat tanmamākhyāhi śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 56, 2.2 etadākhyāhi me sarvaṃ prasanno yadi śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 78, 2.3 etadākhyāhi me sarvaṃ prasanno yadi sattama //
SkPur (Rkh), Revākhaṇḍa, 86, 2.3 etadākhyāhi me sarvaṃ prasādād vaktum arhasi //
SkPur (Rkh), Revākhaṇḍa, 92, 2.3 etatsarvaṃ mamākhyāhi paraṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 97, 2.3 etadākhyāhi saṃkṣepāt tyaja granthasya vistaram //
SkPur (Rkh), Revākhaṇḍa, 153, 12.3 vistareṇa mamākhyāhi śravaṇau mama lampaṭau //
SkPur (Rkh), Revākhaṇḍa, 167, 1.3 tīrtham etan mamākhyāhi sambhavaṃ ca mahāmune //