UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4676
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
tato gacchenmahīpāla rohiṇītīrthamuttamam / (1.2)
Par.?
vikhyātaṃ triṣu lokeṣu sarvapāpaharaṃ param // (1.3)
Par.?
yudhiṣṭhira uvāca / (2.1)
Par.?
rohiṇītīrthamāhātmyaṃ sarvapāpapraṇāśanam / (2.2)
Par.?
śrotumicchāmi tattvena tanme tvaṃ vaktumarhasi // (2.3)
Par.?
śrīmārkaṇḍeya uvāca / (3.1)
Par.?
tasminnekārṇave ghore naṣṭe sthāvarajaṅgame / (3.2)
Par.?
udadhau ca śayānasya devadevasya cakriṇaḥ // (3.3)
Par.?
nābhau samutthitaṃ padmaṃ ravimaṇḍalasannibham / (4.1)
Par.?
karṇikākesaropetaṃ patraiśca samalaṃkṛtam // (4.2)
Par.?
tatra brahmā samutpannaścaturvadanapaṅkajaḥ / (5.1)
Par.?
kiṃ karomīti deveśa ājñā me dīyatāṃ prabho // (5.2)
Par.?
evamuktastu deveśaḥ śaṅkhacakragadādharaḥ / (6.1)
Par.?
uvāca madhurāṃ vāṇīṃ tadā devaṃ pitāmaham // (6.2)
Par.?
sarasvatyāṃ mahābāho lokaṃ kuru mamājñayā / (7.1)
Par.?
bhūtagrāmamaśeṣasya utpādanavidhikṣayam // (7.2)
Par.?
etacchrutaṃ tu vacanaṃ padmanābhasya bhārata / (8.1)
Par.?
cintayāmāsa bhagavānsaptarṣīnhitakāmyayā // (8.2)
Par.?
kramātte cintitāḥ prājñāḥ pulastyaḥ pulahaḥ kratuḥ / (9.1)
Par.?
prācetaso vasiṣṭhaśca bhṛgurnārada eva ca // (9.2)
Par.?
yajñe prācetaso dakṣo mahātejāḥ prajāpatiḥ / (10.1)
Par.?
dakṣasyāpi tathā jātāḥ pañcāśadduhitaro 'nagha // (10.2)
Par.?
dadau sa daśa dharmāya kaśyapāya trayodaśa / (11.1)
Par.?
tathaiva sa mahābhāgaḥ saptaviṃśatimindave // (11.2)
Par.?
rohiṇīnāma yā tāsāṃ madhye tasya narādhipa / (12.1)
Par.?
aniṣṭā sarvanārīṇāṃ bhartuścaiva viśeṣataḥ // (12.2)
Par.?
tataḥ sā paramaṃ kṛtvā vairāgyaṃ nṛpasattama / (13.1)
Par.?
āgatya narmadātīre cacāra vipulaṃ tapaḥ // (13.2)
Par.?
ekarātrais trirātraiśca ṣaḍdvādaśabhireva ca / (14.1)
Par.?
pakṣamāsopavāsaiśca karśayanti kalevaram // (14.2)
Par.?
ārādhayantī satataṃ mahiṣāsuranāśinīṃ / (15.1)
Par.?
devīṃ bhagavatīṃ tāta sarvārtivinivāraṇīm // (15.2) Par.?
snātvā snātvā jale nityaṃ narmadāyāḥ śucismitā / (16.1)
Par.?
tatastuṣṭā mahābhāgā devī nārāyaṇī nṛpa // (16.2)
Par.?
prasannā te mahābhāge vratena niyamena ca / (17.1)
Par.?
etacchrutvā tu vacanaṃ rohiṇī śaśinaḥ priyā // (17.2)
Par.?
yathā bhavāmi na cirāttathā bhavatu mānade / (18.1)
Par.?
evamastviti sā coktvā bhavānī bhaktavatsalā // (18.2)
Par.?
stūyamānā munigaṇaistatraivāntaradhīyata / (19.1)
Par.?
tadāprabhṛti tattīrthaṃ rohiṇī śaśinaḥ priyā // (19.2)
Par.?
saṃjātā sarvakālaṃ tu vallabhā nṛpasattama / (20.1)
Par.?
tatra tīrthe tu yā nārī naro vā snāni bhaktitaḥ // (20.2)
Par.?
vallabhā jāyate sā tu bhartur vai rohiṇī yathā / (21.1)
Par.?
tatra tīrthe tu yaḥ kaścitprāṇatyāgaṃ karoti vai // (21.2)
Par.?
saptajanmāni dāmpatyaviyogo na bhavet kvacit // (22.1)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe rohiṇīsomanāthatīrthamāhātmyavarṇanaṃ nāmāṣṭottaraśatatamo 'dhyāyaḥ // (23.1)
Par.?
Duration=0.31047296524048 secs.