Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇusmṛti
Ṭikanikayātrā
Hitopadeśa
Kathāsaritsāgara
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Śivasūtravārtika
Śyainikaśāstra

Aitareyabrāhmaṇa
AB, 5, 30, 1.0 ete ha vai saṃvatsarasya cakre yad ahorātre tābhyām eva tat saṃvatsaram eti sa yo 'nudite juhoti yathaikataścakreṇa yāyāt tādṛk tad atha ya udite juhoti yathobhayataścakreṇa yān kṣipram adhvānaṃ samaśnuvīta tādṛk tat //
AB, 5, 30, 6.0 yathā ha vā sthūriṇaikena yāyād akṛtvānyad upayojanāya evaṃ yanti te bahavo janāsaḥ purodayāj juhvati ye 'gnihotram iti //
AB, 6, 23, 8.0 tad yathā dīrghādhva upavimokaṃ yāyāt tādṛk tat //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 35.1 tad yathānaḥ susamāhitam utsarjaṃ yāyād evam evāyaṃ śārīra ātmā prājñenātmanānvārūḍha utsarjaṃ yāti /
Jaiminīyabrāhmaṇa
JB, 1, 144, 13.0 yad uccair gāyec chreyaso bhrātṛvyasya niyānena yāyāt //
JB, 1, 144, 14.0 yan nīcair gāyet pāpīyaso bhrātṛvyasya niyānena yāyāt //
JB, 1, 335, 3.0 yathā yavācitaṃ vā svācitaṃ yāyān māṣācitaṃ veti ha sma purā kurūṇāṃ brāhmaṇā mīmāṃsanta evam etad yat kāleyam //
Vārāhaśrautasūtra
VārŚS, 1, 7, 4, 65.1 patikāmāpi yāyāt //
Āpastambagṛhyasūtra
ĀpGS, 22, 15.1 uttareṇa yajuṣādhiruhyottarayā prācīm udīcīṃ vā diśam abhiprayāya yathārthaṃ yāyāt //
Śatapathabrāhmaṇa
ŚBM, 13, 3, 3, 9.0 tadāhuḥ yaddvādaśo'gniḥ syādekādaśa yūpā yathā sthūriṇā yāyāt tādṛk tad ity ekaviṃśa evāgnirbhavaty ekaviṃśa stoma ekaviṃśatir yūpās tad yathā praṣṭibhir yāyāt tādṛktat //
ŚBM, 13, 3, 3, 9.0 tadāhuḥ yaddvādaśo'gniḥ syādekādaśa yūpā yathā sthūriṇā yāyāt tādṛk tad ity ekaviṃśa evāgnirbhavaty ekaviṃśa stoma ekaviṃśatir yūpās tad yathā praṣṭibhir yāyāt tādṛktat //
Arthaśāstra
ArthaŚ, 4, 3, 19.1 niṣpannasasyam anyaviṣayaṃ vā sajanapado yāyāt samudrasarastaṭākāni vā saṃśrayeta //
ArthaŚ, 10, 1, 17.2 yāyād vardhakiviṣṭibhyām udakāni ca kārayet //
ArthaŚ, 10, 2, 1.1 grāmāraṇyānām adhvani niveśān yavasendhanodakavaśena parisaṃkhyāya sthānāsanagamanakālaṃ ca yātrāṃ yāyāt //
ArthaŚ, 10, 2, 4.1 purastān nāyakaḥ madhye kalatraṃ svāmī ca pārśvayor aśvā bāhūtsāraḥ cakrānteṣu hastinaḥ prasāravṛddhir vā paścāt senāpatir yāyānniviśeta //
ArthaŚ, 10, 2, 9.1 purastād abhyāghāte makareṇa yāyāt paścācchakaṭena pārśvayor vajreṇa samantataḥ sarvatobhadreṇa ekāyane sūcyā //
ArthaŚ, 10, 2, 10.1 pathidvaidhībhāve svabhūmito yāyāt //
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
Buddhacarita
BCar, 1, 48.2 bhūyādayaṃ bhūmipatiryathokto yāyājjarāmetya vanāni ceti //
BCar, 2, 25.2 kāmeṣu saṅgaṃ janayāṃbabhūva vanāni yāyāditi śākyarājaḥ //
BCar, 2, 54.2 dṛṣṭvā kathaṃ putramukhaṃ suto me vanaṃ na yāyāditi nāthamānaḥ //
Mahābhārata
MBh, 5, 145, 18.1 na cocchedaṃ kulaṃ yāyād vistīryeta kathaṃ yaśaḥ /
MBh, 12, 69, 19.1 yātrāṃ yāyād avijñātam anākrandam anantaram /
MBh, 12, 96, 10.1 nāśvena rathinaṃ yāyād udiyād rathinaṃ rathī /
MBh, 14, 49, 22.2 yāyād aśvaprayuktena tathā buddhimatāṃ gatiḥ //
MBh, 15, 11, 7.2 vigṛhya śatrūn kaunteya yāyāt kṣitipatistadā /
MBh, 15, 12, 6.2 upapanno naro yāyād viparītam ato 'nyathā //
MBh, 15, 12, 12.1 yātrāṃ yāyād balair yukto rājā ṣaḍbhiḥ paraṃtapa /
MBh, 15, 12, 13.1 tuṣṭapuṣṭabalo yāyād rājā vṛddhyudaye rataḥ /
MBh, 15, 12, 13.2 āhūtaścāpyatho yāyād anṛtāvapi pārthivaḥ //
Manusmṛti
ManuS, 4, 178.2 tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyati //
ManuS, 7, 171.2 parasya viparītaṃ ca tadā yāyād ripuṃ prati //
ManuS, 7, 181.2 tadānena vidhānena yāyād aripuraṃ śanaiḥ //
ManuS, 7, 182.1 mārgaśīrṣe śubhe māsi yāyād yātrāṃ mahīpatiḥ /
ManuS, 7, 183.2 tadā yāyād vigṛhyaiva vyasane cotthite ripoḥ //
ManuS, 7, 185.2 sāmparāyikakalpena yāyād aripuraṃ prati //
ManuS, 7, 187.1 daṇḍavyūhena tan mārgaṃ yāyāt tu śakaṭena vā /
Rāmāyaṇa
Rām, Su, 37, 28.2 vijayī svapuraṃ yāyāt tat tu me syād yaśaskaram //
Amaruśataka
AmaruŚ, 1, 99.2 tattenaiva vinā śaśāṅkadhavalāḥ spaṣṭāṭṭahāsā niśā eko vā divasaḥ payodamalino yāyānmama prāvṛṣi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 36.1 niṣṭhīvaḥ pārśvato yāyād ekasyākṣṇo nimīlanam /
AHS, Cikitsitasthāna, 12, 37.1 yojanānāṃ śataṃ yāyāt khaned vā salilāśayān /
AHS, Cikitsitasthāna, 13, 48.1 yāyād vardhma na cecchāntiṃ sneharekānuvāsanaiḥ /
Bhallaṭaśataka
BhallŚ, 1, 76.1 puṃstvād api pravicaled yadi yady adho 'pi yāyād yadi praṇayane na mahān api syāt /
Bodhicaryāvatāra
BoCA, 4, 46.1 kvāsau yāyānmanaḥstho nirastaḥ sthitvā yasminmadvadhārthaṃ yateta /
BoCA, 7, 75.2 tathotsāhavaśaṃ yāyādṛddhiścaivaṃ samṛdhyati //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 73.2 bhavadādisahāyaś ca kathaṃ yāyād acittatām //
BKŚS, 15, 95.2 śanaiḥ śanair mahīṃ yāyāt tathāyaṃ nīyatām iti //
BKŚS, 22, 9.2 prītir naḥ sthiratāṃ yāyād yathā saṃpādyatāṃ tathā //
Kāmasūtra
KāSū, 6, 6, 14.5 atyantaniṣphalaḥ saktaḥ parityaktaḥ pitṛlokaṃ yāyāt tatrādharmaḥ syān na vetyadharmasaṃśayaḥ /
Kūrmapurāṇa
KūPur, 2, 15, 20.2 tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyati //
Laṅkāvatārasūtra
LAS, 1, 44.24 tadahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivamṛddhyā paśyeyam taddarśanānnādhigatamadhigaccheyam adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt /
Matsyapurāṇa
MPur, 154, 118.1 tadyathā śailajā devī yogaṃ yāyātpinākinā /
MPur, 154, 194.1 tadyathā śīghramevaiṣāṃ yogaṃ yāyātpinākinā /
Nāradasmṛti
NāSmṛ, 2, 12, 47.2 punaḥ patyur gṛham yāyāt sā dvitīyā prakīrtitā //
Suśrutasaṃhitā
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 29, 56.1 varāhair mahiṣair vāpi yo yāyād dakṣiṇāmukhaḥ /
Su, Cik., 24, 92.1 nāgnigogurubrāhmaṇapreṅkhādampatyantareṇa yāyāt /
Su, Ka., 5, 57.1 sadyo viddhaṃ nisravet kṛṣṇaraktaṃ pākaṃ yāyāddahyate cāpyabhīkṣṇam /
Su, Utt., 56, 11.2 kṣāmasvaraḥ sarvavimuktasandhiryāyānnaraḥ so 'punarāgamāya //
Su, Utt., 64, 12.2 yāyānnāgavadhūbhiśca praśastāgurubhūṣitaḥ //
Viṣṇusmṛti
ViSmṛ, 3, 40.1 caitre mārgaśīrṣe vā yātrāṃ yāyāt //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 15.2 pauretarair api śubhair yāyād ardhena sainyasya //
Ṭikanikayātrā, 8, 1.2 dyuniśaṃ jayāya yāyād viparyaye kleśabhaṅgavadhāḥ //
Ṭikanikayātrā, 8, 9.1 evaṃvidhe 'pi yāyād yadi śukre candrajo 'nukūlasthaḥ /
Ṭikanikayātrā, 8, 10.1 yo 'pi patir diśi yasyāṃ tasmin tatsthe na tāṃ diśaṃ yāyāt /
Ṭikanikayātrā, 9, 10.1 valmīkasthāṇugulmatṛṇatarumathanaḥ svecchayā hṛṣṭadṛṣṭir yāyād yātrānulomaṃ tvaritapadagatir vaktram unnamya coccaiḥ /
Hitopadeśa
Hitop, 3, 71.3 tatra tatra ca senānīr yāyād vyūhīkṛtair balaiḥ //
Hitop, 3, 72.1 balādhyakṣaḥ puro yāyāt pravīrapuruṣānvitaḥ /
Hitop, 3, 74.1 paścāt senāpatir yāyāt khinnānāśvāsayan śanaiḥ /
Kathāsaritsāgara
KSS, 3, 4, 3.2 bhavedyadi raviryāyādgagane sodayācalaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
Tantrasāra
TantraS, Trayodaśam āhnikam, 1.0 atha prasannahṛdayo yāgasthānaṃ yāyāt tac ca yatraiva hṛdayaṃ prasādayuktaṃ parameśvarasamāveśayogyaṃ bhavati tad eva na tu asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam //
Tantrāloka
TĀ, 17, 97.1 iyataiva śivaṃ yāyāt sadyo bhogān vibhujya vā /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 6.1, 6.0 avakāśapradānena saiva yāyād upāyatām //
Śyainikaśāstra
Śyainikaśāstra, 6, 11.2 prātareva śaranmeghairyāyādruddhe divākare //