Occurrences

Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Śukasaptati
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 6, 1, 8.2 sā saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 9.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 10.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 11.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 12.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 13.3 na vai śakṣyāmas tvad ṛte jīvitum iti /
Chāndogyopaniṣad
ChU, 5, 1, 8.3 katham aśakatarte maj jīvitum iti /
ChU, 5, 1, 9.3 katham aśakatarte maj jīvitum iti /
ChU, 5, 1, 10.2 tat saṃvatsaraṃ proṣya paryetyovāca katham aśakatarte maj jīvitum iti /
ChU, 5, 1, 11.3 katham aśakatarte maj jīvitum iti /
Carakasaṃhitā
Ca, Indr., 4, 10.2 anyadvāpyadbhutaṃ kiṃcinna sa jīvitumarhati //
Ca, Indr., 9, 19.2 tacca sīdaty apaḥ prāpya na sa jīvitumarhati //
Ca, Indr., 11, 13.2 rājī bālendukuṭilā na sa jīvitumarhati //
Mahābhārata
MBh, 1, 71, 45.3 kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā //
MBh, 1, 94, 94.5 na te prabhavitā mṛtyur yāvad icchasi jīvitum /
MBh, 1, 112, 21.1 tvayā hīnā kṣaṇam api nāhaṃ jīvitum utsahe /
MBh, 1, 139, 28.7 nāhaṃ jīvitum āśaṃse bhrātṝn utsṛjya rākṣasi /
MBh, 1, 145, 38.3 tyaktā hyete mayā vyaktaṃ neha śakṣyanti jīvitum //
MBh, 1, 161, 11.1 na hyahaṃ tvad ṛte bhīru śakṣye jīvitum ātmanā /
MBh, 1, 171, 2.1 vṛthāroṣapratijño hi nāhaṃ jīvitum utsahe /
MBh, 1, 197, 18.2 kathaṃ viṣahituṃ śakyau raṇe jīvitum icchatā //
MBh, 2, 13, 41.1 vinā haṃsena loke 'sminnāhaṃ jīvitum utsahe /
MBh, 2, 18, 13.1 tribhir bhavadbhir hi vinā nāhaṃ jīvitum utsahe /
MBh, 2, 43, 27.2 apo vāpi pravekṣyāmi na hi śakṣyāmi jīvitum //
MBh, 3, 131, 7.1 śakyate dustyaje 'pyarthe cirarātrāya jīvitum /
MBh, 3, 238, 19.1 tasmāt prāyam upāsiṣye na hi śakṣyāmi jīvitum /
MBh, 3, 238, 48.1 notsahe jīvitum ahaṃ tvadvihīno nararṣabha /
MBh, 3, 255, 46.2 yācamāno 'pi saṃgrāme na sa jīvitum arhati //
MBh, 3, 256, 7.2 nāyaṃ pāpasamācāro matto jīvitum arhati /
MBh, 3, 256, 10.2 jīvituṃ cecchase mūḍha hetuṃ me gadataḥ śṛṇu //
MBh, 3, 266, 35.2 hṛtadāro 'vadhūtaśca nāhaṃ jīvitum utsahe //
MBh, 3, 281, 52.2 na kāmaye bhartṛvinākṛtā śriyaṃ na bhartṛhīnā vyavasāmi jīvitum //
MBh, 3, 281, 90.2 mātāpitṛbhyāṃ hi vinā nāhaṃ jīvitum utsahe //
MBh, 4, 9, 5.2 na śakyate jīvitum anyakarmaṇā na ca tvad anyo mama rocate nṛpaḥ //
MBh, 4, 18, 8.2 śoke yaudhiṣṭhire magnā nāhaṃ jīvitum utsahe //
MBh, 4, 20, 6.2 lokāntaragateṣveṣu nāhaṃ śakṣyāmi jīvitum //
MBh, 4, 63, 40.2 nedṛśaṃ te punar vācyaṃ yadi jīvitum icchasi //
MBh, 5, 57, 3.1 alam ardhaṃ pṛthivyāste sahāmātyasya jīvitum /
MBh, 5, 93, 24.2 suhṛdbhiḥ sarvato guptaḥ sukhaṃ śakṣyasi jīvitum //
MBh, 5, 132, 22.1 sarve te śatravaḥ sahyā na cejjīvitum icchasi /
MBh, 5, 132, 35.2 na tvaṃ parasyānudhuraṃ tāta jīvitum arhasi //
MBh, 6, 46, 9.2 vanaṃ yāsyāmi govinda śreyo me tatra jīvitum //
MBh, 7, 23, 11.2 bhīṣmadroṇau hatau śrutvā nāhaṃ jīvitum utsahe //
MBh, 7, 120, 14.2 jīvituṃ notsaheran vai bhrātaro 'sya sahānugāḥ //
MBh, 8, 5, 37.2 paribhūtaḥ kathaṃ sūta punaḥ śakṣyāmi jīvitum /
MBh, 9, 30, 65.2 jīvayeyaṃ tvahaṃ kāmaṃ na tu tvaṃ jīvituṃ kṣamaḥ //
MBh, 10, 2, 15.1 śaknoti jīvituṃ dakṣo nālasaḥ sukham edhate /
MBh, 10, 4, 26.1 dṛṣṭadyumnam ahatvājau nāhaṃ jīvitum utsahe /
MBh, 12, 10, 21.2 dharmacchadma samāsthāya āsituṃ na tu jīvitum //
MBh, 12, 10, 22.1 śakyaṃ punar araṇyeṣu sukham ekena jīvitum /
MBh, 12, 14, 35.2 tathā vinikṛtāmitrair yāham icchāmi jīvitum //
MBh, 12, 18, 15.2 dharmyān dārān parityajya yastvam icchasi jīvitum //
MBh, 12, 107, 1.2 na nikṛtyā na dambhena brahmann icchāmi jīvitum /
MBh, 12, 107, 7.2 ānṛśaṃsyena vṛttena kṣatriyecchasi jīvitum //
MBh, 12, 128, 29.1 na śaṅkhalikhitāṃ vṛttiṃ śakyam āsthāya jīvitum /
MBh, 12, 144, 8.2 patihīnāpi kā nārī satī jīvitum utsahet //
MBh, 12, 147, 4.1 tat tu śalyam anirhṛtya kathaṃ śakṣyāmi jīvitum /
MBh, 12, 220, 19.2 trailokyarājyanāśe hi ko 'nyo jīvitum utsahet //
MBh, 12, 251, 21.1 jīvituṃ yaḥ svayaṃ cecchet kathaṃ so 'nyaṃ praghātayet /
MBh, 12, 263, 31.3 gacchāmi vanam evāhaṃ varaṃ dharmeṇa jīvitum //
MBh, 13, 1, 13.2 na hyayaṃ bālahā pāpaściraṃ jīvitum arhati //
MBh, 13, 33, 24.2 yo brāhmaṇavirodhena sukhaṃ jīvitum utsahet //
MBh, 13, 118, 16.3 cetayāmi mahāprājña tasmād icchāmi jīvitum //
MBh, 14, 6, 16.1 pratyākhyātaśca tenāhaṃ jīvituṃ nādya kāmaye /
MBh, 14, 6, 21.2 pratyākhyātaśca tenāpi nāhaṃ jīvitum utsahe //
MBh, 16, 9, 23.1 vinā janārdanaṃ vīraṃ nāhaṃ jīvitum utsahe /
Rāmāyaṇa
Rām, Bā, 19, 8.2 jīvituṃ muniśārdūla na rāmaṃ netum arhasi //
Rām, Ay, 16, 14.2 muhūrtam api neccheyaṃ jīvituṃ kupite nṛpe //
Rām, Ay, 18, 23.2 ahaṃ prāyam ihāsiṣye na hi śakṣyāmi jīvitum //
Rām, Ay, 26, 5.1 patihīnā tu yā nārī na sā śakṣyati jīvitum /
Rām, Ay, 27, 29.2 ataś cājñāṃ vyatikramya nāhaṃ jīvitum utsahe //
Rām, Ay, 37, 18.2 na hi taṃ puruṣavyāghraṃ vinā jīvitum utsahe //
Rām, Ay, 38, 18.2 ekaputrā vinā putram ahaṃ jīvitum utsahe //
Rām, Ay, 50, 7.2 phalapattrair avanatān nūnaṃ śakṣyāmi jīvitum //
Rām, Ay, 53, 19.2 na śakṣyāmi vinā rāmaṃ muhūrtam api jīvitum //
Rām, Ay, 54, 2.2 tān vinā kṣaṇam apy atra jīvituṃ notsahe hy aham //
Rām, Ay, 60, 4.2 vipathe sārthahīneva nāhaṃ jīvitum utsahe //
Rām, Ay, 60, 5.2 icchej jīvitum anyatra kaikeyyās tyaktadharmaṇaḥ //
Rām, Ār, 46, 22.1 apahṛtya śacīṃ bhāryāṃ śakyam indrasya jīvitum /
Rām, Ār, 51, 10.2 sasainyo 'pi samarthas tvaṃ muhūrtam api jīvitum //
Rām, Ār, 56, 4.1 yāṃ vinā notsahe vīra muhūrtam api jīvitum /
Rām, Ār, 67, 12.2 vajreṇābhihataḥ kālaṃ sudīrgham api jīvitum //
Rām, Su, 24, 4.2 cintayantī suduḥkhārtā nāhaṃ jīvitum utsahe //
Rām, Su, 38, 8.2 ataḥ paraṃ na śakṣyāmi jīvituṃ śokalālasā //
Rām, Su, 53, 14.2 dharmātmā sahaśatrughnaḥ kathaṃ śakṣyati jīvitum //
Rām, Yu, 5, 10.1 bahvetat kāmayānasya śakyam etena jīvitum /
Rām, Yu, 23, 29.3 muhūrtam api necchāmi jīvituṃ pāpajīvinā //
Rām, Yu, 38, 33.2 rāmalakṣmaṇayor arthe nādya śakyam ajīvitum //
Rām, Yu, 39, 11.2 ihaiva dehaṃ tyakṣyāmi na hi jīvitum utsahe //
Rām, Yu, 56, 14.2 na hi bhrātṝn samutsṛjya kṣaṇaṃ jīvitum utsahe //
Rām, Yu, 74, 26.1 dharṣayitvā tu kākutsthau na śakyaṃ jīvituṃ tvayā /
Rām, Yu, 88, 50.1 cakṣurviṣayam āgamya nāyaṃ jīvitum arhati /
Rām, Yu, 104, 18.2 mithyāpavādopahatā nāhaṃ jīvitum utsahe //
Daśakumāracarita
DKCar, 2, 2, 143.1 so 'bhyadhatta na śaknomi caināmatra pitror anabhyanujñayopayamya jīvitum //
DKCar, 2, 2, 341.1 atarkayaṃ ca na cedimāṃ vāmalocanāmāpnuyāṃ na mṛṣyati māṃ jīvituṃ vasantabandhuḥ asaṃketitaparāmṛṣṭā ceyam atibālā vyaktamārtasvareṇa nihanyānme manoratham //
DKCar, 2, 6, 211.1 tadatraiva saṃsṛṣṭo jīvituṃ jihremīti balabhadraḥ pūrvedyurmāmakathayat //
Harivaṃśa
HV, 11, 26.1 na te prabhavitā mṛtyur yāvaj jīvitum icchasi /
HV, 19, 6.2 tvayāvahasitā rājan nāhaṃ jīvitum utsahe //
Matsyapurāṇa
MPur, 25, 53.3 kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā //
MPur, 170, 27.3 dattāyuṣkau punar bhūyo raho jīvitum icchathaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 12.2 jīvituṃ nārhatha kliṣṭaṃ vipradharmācyutāśrayāḥ //
Bhāratamañjarī
BhāMañj, 1, 317.1 avajñātā tayā tāta nāhaṃ jīvitumutsahe /
BhāMañj, 7, 419.2 vinā tavānujaṃ bhīma kathaṃ jīvitumutsahe //
Śukasaptati
Śusa, 5, 8.2 tasmānmayā jīvitumicchatā dvijaiḥ saha paradeśaṃ gantavyam /
Haṃsadūta
Haṃsadūta, 1, 98.2 tathedānīṃ hā dhik samajani taṭasthaḥ sphuṭamaham bhaje lajjāṃ yena kṣaṇamapi punarjīvitum //
Kokilasaṃdeśa
KokSam, 2, 60.1 evaṃprāyā na hi na virahe jīvituṃ santyupāyāḥ satyaṃ taistaiḥ kṛtadhṛtirahaṃ prāṇimi prāṇanāthe /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 48.2 stanaṃ piba tvaṃ viprendra yadi jīvitumicchasi //