Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2657
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śyena uvāca / (1.1) Par.?
dharmātmānaṃ tvāhur ekaṃ sarve rājan mahīkṣitaḥ / (1.2) Par.?
sa vai dharmaviruddhaṃ tvaṃ kasmāt karma cikīrṣasi // (1.3) Par.?
vihitaṃ bhakṣaṇaṃ rājan pīḍyamānasya me kṣudhā / (2.1) Par.?
mā bhāṅkṣīr dharmalobhena dharmam utsṛṣṭavān asi // (2.2) Par.?
rājovāca / (3.1) Par.?
saṃtrastarūpas trāṇārthī tvatto bhīto mahādvija / (3.2) Par.?
matsakāśam anuprāptaḥ prāṇagṛdhnur ayaṃ dvijaḥ // (3.3) Par.?
evam abhyāgatasyeha kapotasyābhayārthinaḥ / (4.1) Par.?
apradāne paro 'dharmaḥ kiṃ tvaṃ śyena prapaśyasi // (4.2) Par.?
praspandamānaḥ saṃbhrāntaḥ kapotaḥ śyena lakṣyate / (5.1) Par.?
matsakāśaṃ jīvitārthī tasya tyāgo vigarhitaḥ // (5.2) Par.?
śyena uvāca / (6.1) Par.?
āhārāt sarvabhūtāni sambhavanti mahīpate / (6.2) Par.?
āhāreṇa vivardhante tena jīvanti jantavaḥ // (6.3) Par.?
śakyate dustyaje 'pyarthe cirarātrāya jīvitum / (7.1) Par.?
na tu bhojanam utsṛjya śakyaṃ vartayituṃ ciram // (7.2) Par.?
bhakṣyād vilopitasyādya mama prāṇā viśāṃ pate / (8.1) Par.?
visṛjya kāyam eṣyanti panthānam apunarbhavam // (8.2) Par.?
pramṛte mayi dharmātman putradāraṃ naśiṣyati / (9.1) Par.?
rakṣamāṇaḥ kapotaṃ tvaṃ bahūn prāṇān naśiṣyasi // (9.2) Par.?
dharmaṃ yo bādhate dharmo na sa dharmaḥ kudharma tat / (10.1) Par.?
avirodhī tu yo dharmaḥ sa dharmaḥ satyavikrama // (10.2) Par.?
virodhiṣu mahīpāla niścitya gurulāghavam / (11.1) Par.?
na bādhā vidyate yatra taṃ dharmaṃ samudācaret // (11.2) Par.?
gurulāghavam ājñāya dharmādharmaviniścaye / (12.1) Par.?
yato bhūyāṃs tato rājan kuru dharmaviniścayam // (12.2) Par.?
rājovāca / (13.1) Par.?
bahukalyāṇasaṃyuktaṃ bhāṣase vihagottama / (13.2) Par.?
suparṇaḥ pakṣirāṭ kiṃ tvaṃ dharmajñaś cāsyasaṃśayam / (13.3) Par.?
tathā hi dharmasaṃyuktaṃ bahu citraṃ prabhāṣase // (13.4) Par.?
na te 'styaviditaṃ kiṃcid iti tvā lakṣayāmyaham / (14.1) Par.?
śaraṇaiṣiṇaḥ parityāgaṃ kathaṃ sādhviti manyase // (14.2) Par.?
āhārārthaṃ samārambhas tava cāyaṃ vihaṃgama / (15.1) Par.?
śakyaś cāpyanyathā kartum āhāro 'pyadhikas tvayā // (15.2) Par.?
govṛṣo vā varāho vā mṛgo vā mahiṣo 'pi vā / (16.1) Par.?
tvadartham adya kriyatāṃ yad vānyad abhikāṅkṣase // (16.2) Par.?
śyena uvāca / (17.1) Par.?
na varāhaṃ na cokṣāṇaṃ na mṛgān vividhāṃs tathā / (17.2) Par.?
bhakṣayāmi mahārāja kim annādyena tena me // (17.3) Par.?
yas tu me daivavihito bhakṣaḥ kṣatriyapuṃgava / (18.1) Par.?
tam utsṛja mahīpāla kapotam imam eva me // (18.2) Par.?
śyenāḥ kapotān khādanti sthitir eṣā sanātanī / (19.1) Par.?
mā rājan mārgam ājñāya kadalīskandham āruha // (19.2) Par.?
rājovāca / (20.1) Par.?
rājyaṃ śibīnām ṛddhaṃ vai śādhi pakṣigaṇārcita / (20.2) Par.?
yad vā kāmayase kiṃcicchyena sarvaṃ dadāni te / (20.3) Par.?
vinemaṃ pakṣiṇaṃ śyena śaraṇārthinam āgatam // (20.4) Par.?
yenemaṃ varjayethās tvaṃ karmaṇā pakṣisattama / (21.1) Par.?
tad ācakṣva kariṣyāmi na hi dāsye kapotakam // (21.2) Par.?
śyena uvāca / (22.1) Par.?
uśīnara kapote te yadi sneho narādhipa / (22.2) Par.?
ātmano māṃsam utkṛtya kapotatulayā dhṛtam // (22.3) Par.?
yadā samaṃ kapotena tava māṃsaṃ bhaven nṛpa / (23.1) Par.?
tadā pradeyaṃ tan mahyaṃ sā me tuṣṭir bhaviṣyati // (23.2) Par.?
rājovāca / (24.1) Par.?
anugraham imaṃ manye śyena yan mābhiyācase / (24.2) Par.?
tasmāt te 'dya pradāsyāmi svamāṃsaṃ tulayā dhṛtam // (24.3) Par.?
lomaśa uvāca / (25.1) Par.?
athotkṛtya svamāṃsaṃ tu rājā paramadharmavit / (25.2) Par.?
tulayāmāsa kaunteya kapotena sahābhibho // (25.3) Par.?
dhriyamāṇas tu tulayā kapoto vyatiricyate / (26.1) Par.?
punaś cotkṛtya māṃsāni rājā prādād uśīnaraḥ // (26.2) Par.?
na vidyate yadā māṃsaṃ kapotena samaṃ dhṛtam / (27.1) Par.?
tata utkṛttamāṃso 'sāvāruroha svayaṃ tulām // (27.2) Par.?
śyena uvāca / (28.1) Par.?
indro 'ham asmi dharmajña kapoto havyavāḍ ayam / (28.2) Par.?
jijñāsamānau dharme tvāṃ yajñavāṭam upāgatau // (28.3) Par.?
yat te māṃsāni gātrebhya utkṛttāni viśāṃ pate / (29.1) Par.?
eṣā te bhāsvarī kīrtir lokān abhibhaviṣyati // (29.2) Par.?
yāvalloke manuṣyās tvāṃ kathayiṣyanti pārthiva / (30.1) Par.?
tāvat kīrtiś ca lokāś ca sthāsyanti tava śāśvatāḥ // (30.2) Par.?
lomaśa uvāca / (31.1) Par.?
tat pāṇḍaveya sadanaṃ rājñas tasya mahātmanaḥ / (31.2) Par.?
paśyasvaitan mayā sārdhaṃ puṇyaṃ pāpapramocanam // (31.3) Par.?
atra vai satataṃ devā munayaś ca sanātanāḥ / (32.1) Par.?
dṛśyante brāhmaṇai rājan puṇyavadbhir mahātmabhiḥ // (32.2) Par.?
Duration=0.1933388710022 secs.