Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Kāṭhakagṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 5, 1, 2.2 ātmānam atra rotsyasy ava roha mahānasāt //
AVP, 5, 13, 6.2 rakṣāṃsi sarvā tīrtvāthā roha divaṃ tvam //
AVP, 5, 16, 3.1 ud vāsayāgneḥ śṛtam akarma havyam ā roha pṛṣṭham amṛtasya dhāma /
Atharvaveda (Śaunaka)
AVŚ, 2, 36, 5.1 bhagasya nāvam ā roha pūrṇām anupadasvatīm /
AVŚ, 3, 12, 6.1 ṛtena sthūṇām adhi roha vaṃśogro virājann apa vṛṅkṣva śatrūn /
AVŚ, 3, 20, 1.2 taṃ jānann agna ā rohādhā no vardhaya rayim //
AVŚ, 5, 28, 14.2 bhindat sapatnān adharāṃś ca kṛṇvad ā mā roha mahate saubhagāya //
AVŚ, 6, 30, 2.2 ārāt tvad anyā vanāni vṛkṣi tvaṃ śami śatavalśā vi roha //
AVŚ, 8, 1, 6.2 ā hi rohemam amṛtaṃ sukhaṃ ratham atha jivrir vidatham ā vadāsi //
AVŚ, 8, 1, 8.2 ā roha tamaso jyotir ehy ā te hastau rabhāmahe //
AVŚ, 9, 5, 9.1 ajā roha sukṛtāṃ yatra lokaḥ śarabho na catto 'ti durgāny eṣaḥ /
AVŚ, 11, 1, 7.2 ūrdhvo nākasyādhi roha viṣṭapaṃ svargo loka iti yaṃ vadanti //
AVŚ, 13, 1, 34.1 divaṃ ca roha pṛthivīṃ ca roha rāṣṭraṃ ca roha draviṇaṃ ca roha /
AVŚ, 13, 1, 34.1 divaṃ ca roha pṛthivīṃ ca roha rāṣṭraṃ ca roha draviṇaṃ ca roha /
AVŚ, 13, 1, 34.1 divaṃ ca roha pṛthivīṃ ca roha rāṣṭraṃ ca roha draviṇaṃ ca roha /
AVŚ, 13, 1, 34.1 divaṃ ca roha pṛthivīṃ ca roha rāṣṭraṃ ca roha draviṇaṃ ca roha /
AVŚ, 13, 1, 34.2 prajāṃ ca rohāmṛtaṃ ca roha rohitena tanvaṃ saṃspṛśasva //
AVŚ, 13, 1, 34.2 prajāṃ ca rohāmṛtaṃ ca roha rohitena tanvaṃ saṃspṛśasva //
AVŚ, 18, 1, 60.1 imaṃ yama prastaram ā hi rohāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ /
AVŚ, 18, 3, 73.1 etad ā roha vaya unmṛjānaḥ svā iha bṛhad u dīdayante /
AVŚ, 18, 4, 6.1 dhruva ā roha pṛthivīṃ viśvabhojasam antarikṣam upabhṛd ā kramasva /
AVŚ, 18, 4, 51.2 tad ā roha puruṣa medhyo bhavan prati tvā jānantu pitaraḥ paretam //
Kauśikasūtra
KauśS, 9, 1, 7.1 ayam agniḥ satpatir naḍam ā rohety anuvākaṃ mahāśāntiṃ ca śāntyudaka āvapate //
KauśS, 9, 3, 5.1 naḍam ā roha sam indhata iṣīkāṃ jaratīṃ pratyañcam arkam ity upasamādadhāti //
KauśS, 9, 3, 8.1 naḍam ā roheti catasro 'gne akravyād imaṃ kravyād yo no aśveṣv anyebhyas tvā hiraṇyapāṇim iti śamayati //
KauśS, 10, 2, 25.1 ā roha talpaṃ bhagas tatakṣeti talpa upaveśayati //
KauśS, 10, 5, 4.0 ā roha talpam ity ārohayati //
KauśS, 11, 2, 7.0 tānyanumantrayate juhūr dadhāra dyāṃ dhruva ā roheti //
KauśS, 11, 2, 45.0 ā roha janitrīṃ jātavedasa iti pañcadaśabhir āhitāgnim //
KauśS, 11, 6, 24.0 etad ā roha dadāmīti kaniṣṭho nivapati //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 2.4 ihaiva sthūṇe amṛtena rohāśvavato gomaty amṛtavatī sūnṛtāvatī /
Taittirīyasaṃhitā
TS, 1, 1, 2, 1.10 devabarhiḥ śatavalśaṃ vi roha sahasravalśāḥ //
TS, 1, 3, 5, 8.0 vanaspate śatavalśo vi roha sahasravalśā vi vayaṃ ruhema //
TS, 1, 5, 5, 6.3 taṃ jānann agna ā rohāthā no vardhayā rayim /
TS, 6, 3, 3, 3.2 vanaspate śatavalśo vi rohety āvraścane juhoti tasmād āvraścanād vṛkṣāṇām bhūyāṃsa uttiṣṭhanti /
Vaitānasūtra
VaitS, 3, 3, 5.1 niṣkramya somakrayaṇīṃ prapādyamānāṃ divaṃ ca rohety anumantrayate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 26.1 soma rājan viśvās tvaṃ prajā upāva roha /
Ṛgveda
ṚV, 1, 56, 2.2 patiṃ dakṣasya vidathasya nū saho giriṃ na venā adhi roha tejasā //
ṚV, 3, 8, 11.1 vanaspate śatavalśo vi roha sahasravalśā vi vayaṃ ruhema /
ṚV, 9, 63, 22.2 vāyum ā roha dharmaṇā //
ṚV, 10, 85, 20.2 ā roha sūrye amṛtasya lokaṃ syonam patye vahatuṃ kṛṇuṣva //
Ṛgvedakhilāni
ṚVKh, 4, 6, 9.2 ṛṇak sapatnān adharāṃś ca kṛṇvad ā roha māṃ mahate saubhagāya //