Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10124
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
añjanti tvām adhvare devayanto vanaspate madhunā daivyena / (1.1) Par.?
yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upasthe // (1.2) Par.?
samiddhasya śrayamāṇaḥ purastād brahma vanvāno ajaraṃ suvīram / (2.1) Par.?
āre asmad amatim bādhamāna uc chrayasva mahate saubhagāya // (2.2) Par.?
uc chrayasva vanaspate varṣman pṛthivyā adhi / (3.1) Par.?
sumitī mīyamāno varco dhā yajñavāhase // (3.2) Par.?
yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ / (4.1) Par.?
taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayantaḥ // (4.2) Par.?
jāto jāyate sudinatve ahnāṃ samarya ā vidathe vardhamānaḥ / (5.1) Par.?
punanti dhīrā apaso manīṣā devayā vipra ud iyarti vācam // (5.2) Par.?
yān vo naro devayanto nimimyur vanaspate svadhitir vā tatakṣa / (6.1) Par.?
te devāsaḥ svaravas tasthivāṃsaḥ prajāvad asme didhiṣantu ratnam // (6.2) Par.?
ye vṛkṇāso adhi kṣami nimitāso yatasrucaḥ / (7.1) Par.?
te no vyantu vāryaṃ devatrā kṣetrasādhasaḥ // (7.2) Par.?
ādityā rudrā vasavaḥ sunīthā dyāvākṣāmā pṛthivī antarikṣam / (8.1) Par.?
sajoṣaso yajñam avantu devā ūrdhvaṃ kṛṇvantv adhvarasya ketum // (8.2) Par.?
haṃsā iva śreṇiśo yatānāḥ śukrā vasānāḥ svaravo na āguḥ / (9.1) Par.?
unnīyamānāḥ kavibhiḥ purastād devā devānām api yanti pāthaḥ // (9.2) Par.?
śṛṅgāṇīvecchṛṅgiṇāṃ saṃ dadṛśre caṣālavantaḥ svaravaḥ pṛthivyām / (10.1) Par.?
vāghadbhir vā vihave śroṣamāṇā asmāṁ avantu pṛtanājyeṣu // (10.2) Par.?
vanaspate śatavalśo vi roha sahasravalśā vi vayaṃ ruhema / (11.1) Par.?
yaṃ tvām ayaṃ svadhitis tejamānaḥ praṇināya mahate saubhagāya // (11.2) Par.?
Duration=0.11103487014771 secs.