Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kātyāyanaśrautasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 16, 10.0 tasmā indraḥ stūyamānaḥ prīto manasā hiraṇyarathaṃ dadau tam etayā pratīyāya śaśvad indra iti //
Atharvaprāyaścittāni
AVPr, 6, 5, 9.0 rāthaṃtaraṃ cet stūyamānaṃ vyāpadyeta samyag digbhya iti dvābhyāṃ juhuyāt //
Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 26.3 athāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 5, 6.1 tad bahiṣpavamāne stūyamāne manasodgṛhṇīyāt //
JUB, 3, 16, 3.1 sa yaddha so 'pi stūyamāne vā śasyamāne vā vāvadyamāna āsītānyatarām evāsyāpi tarhi sa vācā vartaniṃ saṃskuryāt //
Kātyāyanaśrautasūtra
KātyŚS, 10, 3, 17.0 stūyamāne kumbhe carjīṣasyāvadhānam //
Ṛgveda
ṚV, 1, 107, 2.1 upa no devā avasā gamantv aṅgirasāṃ sāmabhi stūyamānāḥ /
Mahābhārata
MBh, 1, 43, 5.2 jagāma bhāryām ādāya stūyamāno maharṣibhiḥ //
MBh, 1, 63, 10.1 tatra tatra ca viprendraiḥ stūyamānaḥ samantataḥ /
MBh, 1, 69, 38.2 sabhājyamāno vipraiśca stūyamānaśca bandibhiḥ /
MBh, 1, 73, 10.2 sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ /
MBh, 1, 73, 32.2 sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ //
MBh, 1, 73, 35.3 astotuḥ stūyamānasya duhitā devayānyasi //
MBh, 1, 75, 21.3 stūyamānasya duhitā kathaṃ dāsī bhaviṣyasi //
MBh, 1, 105, 7.9 stūyamānaḥ sa cāśībhir brāhmaṇaiśca maharṣibhiḥ /
MBh, 1, 151, 1.29 vāgbhir evaṃprakārābhiḥ stūyamāno vṛkodaraḥ /
MBh, 1, 199, 25.25 jayeti dvijavākyena stūyamānaṃ nṛpaistathā /
MBh, 1, 202, 4.2 cāraṇaiḥ stūyamānau tu jagmatuḥ parayā mudā //
MBh, 2, 52, 36.2 stūyamānāśca viśrāntāḥ kāle nidrām athātyajan //
MBh, 3, 27, 21.2 yudhiṣṭhire stūyamāne bhūyaḥ sumanaso 'bhavan //
MBh, 3, 44, 11.1 āśīrvādaiḥ stūyamāno divyavāditranisvanaiḥ /
MBh, 3, 44, 12.2 indrājñayā yayau pārthaḥ stūyamānaḥ samantataḥ //
MBh, 3, 44, 18.2 stūyamānaṃ dvijāgryaiśca ṛgyajuḥsāmasaṃstavaiḥ //
MBh, 3, 129, 18.2 tatra sabhrātṛkaḥ snātvā stūyamāno maharṣibhiḥ /
MBh, 3, 154, 61.2 stūyamāno dvijāgryais tair marudbhir iva vāsavaḥ //
MBh, 3, 158, 26.2 prayayau devagandharvaiḥ stūyamāno mahādyutiḥ //
MBh, 3, 162, 14.2 jagāma tridivaṃ hṛṣṭaḥ stūyamāno maharṣibhiḥ //
MBh, 3, 165, 22.2 pratyagṛhṇaṃ jayāyainaṃ stūyamānas tadāmaraiḥ //
MBh, 3, 166, 1.2 tato 'haṃ stūyamānastu tatra tatra maharṣibhiḥ /
MBh, 3, 240, 44.1 jayāśīrbhir dvijendrais tu stūyamāno 'dhirājavat /
MBh, 5, 14, 11.2 stūyamānastato devaḥ śacīm āha puraṃdaraḥ //
MBh, 5, 17, 17.2 jitendriyo jitāmitraḥ stūyamāno maharṣibhiḥ //
MBh, 5, 18, 1.2 tataḥ śakraḥ stūyamāno gandharvāpsarasāṃ gaṇaiḥ /
MBh, 5, 36, 53.2 na strīṣu rājan ratim āpnuvanti na māgadhaiḥ stūyamānā na sūtaiḥ //
MBh, 5, 149, 57.2 stūyamānā yayū rājan rathair maṇivibhūṣitaiḥ //
MBh, 5, 179, 15.1 stūyamāno jayāśīrbhir niṣkramya gajasāhvayāt /
MBh, 5, 187, 12.1 tato 'haṃ ratham āruhya stūyamāno dvijātibhiḥ /
MBh, 7, 57, 38.1 stūyamānaṃ stavair divyair munibhir brahmavādibhiḥ /
MBh, 7, 60, 15.2 stūyamāno jayāśībhir āruroha mahāratham //
MBh, 8, 24, 46.1 namaḥ stutāya stutyāya stūyamānāya mṛtyave /
MBh, 9, 36, 13.2 prayayau sahito vipraiḥ stūyamānaśca mādhavaḥ //
MBh, 9, 41, 32.1 evaṃ sarasvatī rājan stūyamānā maharṣiṇā /
MBh, 9, 43, 18.2 stūyamānastadā śete gandharvair munibhistathā //
MBh, 9, 48, 16.1 vanamālī tato hṛṣṭaḥ stūyamāno dvijātibhiḥ /
MBh, 10, 7, 6.1 stutaṃ stutyaṃ stūyamānam amoghaṃ carmavāsasam /
MBh, 12, 38, 33.1 mantrair abhyarcitaḥ puṇyaiḥ stūyamāno maharṣibhiḥ /
MBh, 12, 38, 43.2 stūyamāno yayau rājā nagaraṃ nāgasāhvayam //
MBh, 12, 38, 49.2 stūyamānaḥ śubhair vākyaiḥ praviveśa suhṛdvṛtaḥ //
MBh, 12, 193, 20.2 tajjyotiḥ stūyamānaṃ sma brahmāṇaṃ prāviśat tadā //
MBh, 12, 202, 28.2 udatiṣṭhanmahādevaḥ stūyamāno maharṣibhiḥ //
MBh, 12, 272, 44.2 ṛṣibhiḥ stūyamānasya rūpam āsīt sudurdṛśam //
MBh, 12, 329, 41.1 tataḥ sa devarāḍ devair ṛṣibhiḥ stūyamānastriviṣṭapastho niṣkalmaṣo babhūva /
MBh, 13, 16, 71.2 stūyamānaśca vibudhaistatraivāntaradhīyata //
MBh, 13, 17, 155.1 stūyamāno mahādevaḥ prīyate cātmanāmabhiḥ /
MBh, 13, 17, 157.2 stuvanti stūyamānāśca tuṣyanti ca ramanti ca /
MBh, 13, 153, 11.2 stūyamāno mahārāja bhīṣmasyāgnīn anuvrajan //
MBh, 14, 15, 30.3 stūyamānaśca satataṃ bandibhir bharatarṣabha //
MBh, 15, 40, 16.1 gandharvair upagīyantaḥ stūyamānāśca bandibhiḥ /
MBh, 18, 3, 41.2 dharmeṇa sahito dhīmān stūyamāno maharṣibhiḥ //
Rāmāyaṇa
Rām, Yu, 60, 12.2 jagāma tridaśendrāriḥ stūyamāno niśācaraiḥ //
Rām, Yu, 116, 27.2 stūyamānasya rāmasya śuśruve madhuradhvaniḥ //
Rām, Utt, 76, 22.2 jagāma viṣṇur deveśaḥ stūyamānastriviṣṭapam //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 22.2 stūyamāno jayāśīrbhir āsthānasthānam āgataḥ //
BKŚS, 5, 82.1 praviśya stūyamānaś ca vṛndair brāhmaṇabandinām /
Kumārasaṃbhava
KumSaṃ, 6, 83.1 astotuḥ stūyamānasya vandyasyānanyavandinaḥ /
Liṅgapurāṇa
LiPur, 1, 49, 68.1 nandīśvaro gaṇavaraiḥ stūyamāno vyavasthitaḥ /
LiPur, 1, 62, 29.1 sarvadevaiḥ parivṛtaḥ stūyamāno maharṣibhiḥ /
LiPur, 1, 72, 28.1 ṛṣibhiḥ stūyamānaś ca vandyamānaś ca bandibhiḥ /
LiPur, 1, 74, 23.2 stūyamānaḥ supuṇyātmā devadundubhiniḥsvanaiḥ //
LiPur, 1, 85, 123.2 japena devatā nityaṃ stūyamānā prasīdati //
LiPur, 1, 102, 25.1 bandibhiḥ stūyamānā ca sthitā śailasutā tadā /
LiPur, 2, 3, 48.1 harimitro vimānena stūyamāno gaṇādhipaiḥ /
LiPur, 2, 5, 32.1 devagandharvasaṃghaiśca stūyamānaḥ samantataḥ /
Matsyapurāṇa
MPur, 23, 12.1 stūyamānasya tasyābhūdadhiko dhāmasambhavaḥ /
MPur, 27, 10.2 sutāhaṃ stūyamānasya dadato na tu gṛhṇataḥ //
MPur, 27, 34.1 sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ /
MPur, 27, 35.5 atastvaṃ stūyamānasya duhitā devayānyasi //
MPur, 29, 24.3 stūyamānasya duhitā kathaṃ dāsī bhaviṣyasi //
MPur, 126, 46.1 grathitaiḥ svavacobhiśca stūyamāno maharṣibhiḥ /
MPur, 133, 1.2 brahmādyaiḥ stūyamānastu devairdevo maheśvaraḥ /
MPur, 153, 218.1 stūyamāno ditisutairapsarobhirvinoditaḥ /
MPur, 159, 22.2 jagāma jagatāṃ nāthaḥ stūyamāno'mareśvaraiḥ //
Viṣṇupurāṇa
ViPur, 3, 5, 26.2 ityevamādibhistena stūyamānaḥ stavai raviḥ /
ViPur, 4, 4, 95.1 baddhvā cāmbhonidhim aśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ bhāryāṃ tadvadhād apahṛtakalaṅkām apy analapraveśaśuddhām aśeṣadevasaṅghaiḥ stūyamānaśīlāṃ janakarājakanyām ayodhyām āninye //
ViPur, 5, 31, 8.3 prasaktaiḥ siddhagandharvaiḥ stūyamānaḥ surarṣibhiḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 32.2 yoganidrānimīlākṣaḥ stūyamāno janālayaiḥ //
BhāgPur, 3, 33, 34.2 stūyamānaḥ samudreṇa dattārhaṇaniketanaḥ //
BhāgPur, 4, 7, 46.2 stūyamāno nadallīlayā yogibhir vyujjahartha trayīgātra yajñakratuḥ //
BhāgPur, 4, 9, 53.2 āropya kariṇīṃ hṛṣṭaḥ stūyamāno 'viśat puram //
BhāgPur, 4, 21, 5.2 viveśa bhavanaṃ vīraḥ stūyamāno gatasmayaḥ //
BhāgPur, 10, 4, 11.2 upāhṛtorubalibhiḥ stūyamānedamabravīt //
Bhāratamañjarī
BhāMañj, 1, 114.2 stūyamānaḥ suraiḥ sarvaiḥ sa yayau māturantikam //
BhāMañj, 13, 238.2 dadhyau śāntanavaḥ sāsraiḥ stūyamāno maharṣibhiḥ //
BhāMañj, 13, 1201.1 jitantādyena mantreṇa stūyamānaṃ sitairnaraiḥ /
Kathāsaritsāgara
KSS, 2, 6, 12.2 stūyamāna ivotkrāntabandisandarbhayā bhuvā //
KSS, 3, 4, 8.1 evaṃ vatseśvaro gacchanstūyamānaḥ sa bandibhiḥ /
KSS, 3, 6, 224.1 cāraṇodgīyamānaś ca stūyamānaś ca bandibhiḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 18.2 taruṇādityasaṃkāśaṃ stūyamānaṃ marudgaṇaiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.1 pratyagrārkabhāsvaraṃ devair gaṇaiś ca stūyamānam ātmīyaṃ rūpaṃ vajrapāṇir devaḥ śatakratuḥ prakaṭīcakāra /
Skandapurāṇa
SkPur, 14, 25.3 stūyamānaḥ suraiḥ sarvairamarānidamabravīt //
SkPur, 15, 30.3 stūyamānastutoṣātha tuṣṭaścedaṃ tamabravīt //
SkPur, 20, 22.1 tataḥ sa bhagavāndevaḥ stūyamānaḥ sahomayā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 47, 13.1 stūyamānaḥ suraiḥ sarvairbrahmādyaiśca janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 108, 19.1 stūyamānā munigaṇaistatraivāntaradhīyata /
SkPur (Rkh), Revākhaṇḍa, 118, 37.2 jagmurākāśamāviśya stūyamānā maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 21.2 ṛgyajuḥsāmamantraiśca stūyamāno nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 150, 39.2 jagāmākāśamāviśya stūyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 151, 12.1 jaṭī vāmanarūpeṇa stūyamāno dvijottamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 19.1 vāgbhiḥ satatam iṣṭābhiḥ stūyamānastrilocanaḥ /