Occurrences

Gautamadharmasūtra
Maitrāyaṇīsaṃhitā
Avadānaśataka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kātyāyanasmṛti
Matsyapurāṇa
Nāradasmṛti
Bhāratamañjarī
Kathāsaritsāgara
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 1, 5, 20.1 pratiśrutyāpyadharmasaṃyuktāya na dadyāt //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 15, 18.0 tāṃ devāḥ pratiśrutyaitam odanam apacan //
Avadānaśataka
AvŚat, 1, 3.3 atha pūrṇo brāhmaṇamahāśālo bhagavato guṇasaṃkīrtanaṃ pratiśrutya mahāntaṃ prasādaṃ pratilabdhavān /
Lalitavistara
LalVis, 6, 20.1 iti hi bhikṣavo rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañcakebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya hṛṣṭastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastān brāhmaṇān prabhūtena khādanīyabhojanīyāsvādanīyena saṃtarpya saṃpravāryācchādanāni ca dattvā visarjayati sma /
LalVis, 7, 88.3 parameti dauvāriko 'sitasya maharṣeḥ pratiśrutya yena rājā śuddhodanastenopasaṃkrāmat /
LalVis, 8, 3.2 sādhviti pratiśrutya mahāprajāpatī gautamī kumāraṃ maṇḍayati sma //
Mahābhārata
MBh, 1, 2, 139.6 śalyastasmai pratiśrutya jagāmoddiśya pāṇḍavān /
MBh, 1, 67, 21.1 iti tasyāḥ pratiśrutya sa nṛpo janamejaya /
MBh, 1, 123, 78.1 tatheti tat pratiśrutya bībhatsuḥ sa kṛtāñjaliḥ /
MBh, 1, 135, 16.1 sa tatheti pratiśrutya khanako yatnam āsthitaḥ /
MBh, 1, 220, 32.1 tatheti tat pratiśrutya bhagavān havyavāhanaḥ /
MBh, 3, 48, 30.1 tad dharmarājavacanaṃ pratiśrutya sabhāsadaḥ /
MBh, 3, 74, 13.2 bhariṣyāmīti satyaṃ ca pratiśrutya kva tad gatam //
MBh, 3, 239, 24.1 tatheti ca pratiśrutya sā kṛtyā prayayau tadā /
MBh, 3, 261, 16.1 iti tad rājavacanaṃ pratiśrutyātha mantharā /
MBh, 4, 36, 20.1 tathā strīṣu pratiśrutya pauruṣaṃ puruṣeṣu ca /
MBh, 5, 105, 8.1 pratiśrutya kariṣyeti kartavyaṃ tad akurvataḥ /
MBh, 7, 12, 13.2 na smarāmi pratiśrutya kiṃcid apyanapākṛtam //
MBh, 7, 31, 50.2 mā bhaiṣṭeti pratiśrutya yayāvabhimukho 'rjunam //
MBh, 7, 119, 1.3 tīrṇaḥ sainyārṇavaṃ vīraḥ pratiśrutya yudhiṣṭhire //
MBh, 7, 161, 38.1 iti teṣāṃ pratiśrutya madhye sarvadhanuṣmatām /
MBh, 8, 47, 13.2 pratiśrutyākurvatāṃ vai gatir yā kaṣṭāṃ gaccheyaṃ tām ahaṃ rājasiṃha //
MBh, 8, 48, 3.1 mayi pratiśrutya vadhaṃ hi tasya balasya cāptasya tathaiva vīra /
MBh, 9, 51, 16.1 tatheti sā pratiśrutya tasmai pāṇiṃ dadau tadā /
MBh, 12, 49, 44.2 niḥkṣatriyāṃ pratiśrutya mahīṃ śastram agṛhṇata //
MBh, 12, 110, 19.1 pratiśrutya tu dātavyaṃ śvaḥkāryastu balātkṛtaḥ /
MBh, 12, 142, 33.2 tad vacaḥ sa pratiśrutya vākyam āha vihaṃgamaḥ //
MBh, 12, 193, 3.2 tathetyevaṃ pratiśrutya dharmaṃ sampūjya cābhibho /
MBh, 12, 250, 15.1 apasṛtyāpratiśrutya prajāsaṃharaṇaṃ tadā /
MBh, 13, 9, 1.2 brāhmaṇānāṃ tu ye loke pratiśrutya pitāmaha /
MBh, 13, 9, 2.2 pratiśrutya durātmāno na prayacchanti ye narāḥ //
MBh, 13, 9, 3.2 yo na dadyāt pratiśrutya svalpaṃ vā yadi vā bahu /
MBh, 13, 9, 11.2 brāhmaṇasya pratiśrutya na mayā tad upākṛtam //
MBh, 13, 9, 15.2 pratiśrutya bhaved deyaṃ nāśā kāryā hi brāhmaṇaiḥ //
MBh, 13, 9, 21.1 tasmād dātavyam eveha pratiśrutya yudhiṣṭhira /
MBh, 13, 53, 9.1 tatheti tau pratiśrutya kṣudhitau śramakarśitau /
MBh, 13, 61, 72.1 na dadāti pratiśrutya dattvā vā harate tu yaḥ /
MBh, 13, 94, 44.1 sā tatheti pratiśrutya yātudhānī svarūpiṇī /
MBh, 13, 119, 8.1 sa tatheti pratiśrutya kīṭo vartmanyatiṣṭhata /
MBh, 14, 6, 27.2 sa tatheti pratiśrutya pūjayitvā ca nāradam /
MBh, 14, 55, 30.1 sa tatheti pratiśrutya jagāma janamejaya /
MBh, 14, 66, 13.1 yadyevaṃ tvaṃ pratiśrutya na karoṣi vacaḥ śubham /
Rāmāyaṇa
Rām, Bā, 10, 21.1 ṛṣiputraḥ pratiśrutya tathety āha nṛpaṃ tadā /
Rām, Bā, 16, 7.1 te tathoktā bhagavatā tat pratiśrutya śāsanam /
Rām, Bā, 20, 2.1 pūrvam arthaṃ pratiśrutya pratijñāṃ hātum icchasi /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 18.1 upapannam idaṃ śrutvā pratiśrutya tatheti ca /
BKŚS, 21, 120.1 evamādi sa niścitya pratiśrutya tatheti ca /
Divyāvadāna
Divyāv, 2, 490.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya śalākāṃ gṛhītvā bhagavataḥ purastāt sthitaḥ //
Divyāv, 2, 511.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati āyuṣmantaḥ bhagavānevamāha kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyamiti pūrvavat yāvat gatvā bhoktavyamiti //
Divyāv, 2, 625.0 evaṃ bhadanteti āyuṣmān mahāmaudgalyāyano bhagavataḥ pratiśrutya yatra pañcānāṃ nadīśatānāṃ saṃbhedastatrodakasya pātrapūramādāya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 8, 27.0 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati bhagavānāyuṣmanta itaḥ saptame divase magadheṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 8, 336.0 evaṃ sārthavāheti supriyo mahāsārthavāho maghāya mahāsārthavāhāya pratiśrutya maṅgalapotaṃ samudānīya saṃvaraṃ cāropya yena magho mahāsārthavāhastenopasaṃkrāntaḥ //
Divyāv, 9, 26.0 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati tathāgata āyuṣmanto bhadraṃkareṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 9, 28.0 evamāyuṣmanniti te bhikṣava āyuṣmata ānandasya pratiśrutya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti //
Divyāv, 9, 85.0 na śaknoṣi ṣaṣṭikārṣāpaṇaṃ dattvā āgantumiti evaṃ bhadanteti sā dārikā bhagavataḥ pratiśrutya samprasthitā //
Divyāv, 12, 63.1 evaṃ deveti sa puruṣo rājño māgadhasya śreṇyasya bimbisārasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāntaḥ //
Divyāv, 12, 78.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati bhagavānāyuṣmantaḥ kośaleṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 12, 99.1 evaṃ deveti sa puruṣo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā prasenajit kauśalastenopasaṃkrāntaḥ //
Divyāv, 12, 182.1 evaṃ deveti pauruṣeyai rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kālasya vīthīmadhye hastapādāśchinnāḥ //
Divyāv, 12, 196.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya saṃghāṭīmādāyānyatamena bhikṣuṇā paścācchramaṇena yena rājabhrātā kālastenopasaṃkrāntaḥ //
Divyāv, 12, 228.1 evaṃ devetyuttaro māṇavo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 13, 318.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati bhagavānāyuṣmanto bhargeṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 13, 347.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣusaṃghasyārocayitvā buddhapramukhe bhikṣusaṃghe śalākāṃ cārayitumārabdhaḥ //
Divyāv, 13, 357.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yenāyuṣmān svāgatastenopasaṃkrāntaḥ //
Divyāv, 17, 20.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya anyatamavṛkṣamūlaṃ niśritya niṣaṇṇo divāvihārāya //
Divyāv, 17, 102.1 āyuṣmānānando bhagavataḥ pratiśrutya yāvanto bhikṣavaścāpālaṃ caityamupaniśritya viharanti tān sarvānupasthānaśālāyāṃ saṃnipātya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 18, 315.1 evaṃ deveti sahasrayodhī puruṣo rājñaḥ pratiśrutya nirgataḥ //
Divyāv, 18, 398.1 atha vāsavo rājā tasya dīpasya rājñaḥ pratiśrutya aśītyamātyasahasraparivṛto dīpāvatīṃ rājadhānīmanuprāptaḥ //
Divyāv, 19, 85.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati tathāgata āyuṣmantaḥ śmaśānacārikāṃ gantukāmaḥ //
Divyāv, 19, 205.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yena rājā bimbisārastenopasaṃkrāntaḥ //
Divyāv, 19, 559.1 paraṃ bhadraṃ tava kauśiketi viśvakarmaṇā devaputreṇa śakrasya devendrasya pratiśrutya āgataḥ //
Divyāv, 20, 39.1 paraṃ deveti gaṇakamahāmātrāmātyadauvārikapāriṣadyā rājñaḥ kanakavarṇasya pratiśrutya sarvajambudvīpādannādyaṃ gaṇayanti gaṇayitvā māpayanti māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekasmin koṣṭhāgāre sthāpayanti //
Divyāv, 20, 43.1 paraṃ deveti saṃkhyāgaṇakalipikapauruṣeyā rājñaḥ kanakavarṇasya pratiśrutya sarvajāmbudvīpakān manuṣyān gaṇayanti saṃgaṇya rājānaṃ kanakavarṇamādau kṛtvā sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prajñapayanti //
Kātyāyanasmṛti
KātySmṛ, 1, 642.1 svecchayā yaḥ pratiśrutya brāhmaṇāya pratigraham /
Matsyapurāṇa
MPur, 49, 62.1 tasya rājyaṃ pratiśrutya nīpān ājaghnivān prabhuḥ /
Nāradasmṛti
NāSmṛ, 2, 6, 5.1 karmākurvan pratiśrutya kāryo dattvā bhṛtiṃ balāt /
Bhāratamañjarī
BhāMañj, 1, 47.2 mahyaṃ dehīti tacchrutvā pratiśrutya jagāma saḥ //
BhāMañj, 1, 192.3 sa tatheti pratiśrutya janamejayabhūpateḥ //
BhāMañj, 5, 88.1 tathetyatha pratiśrutya śalyaḥ prāyātkurūnprati /
BhāMañj, 13, 1297.1 pratiśrutya mayā pūrvaṃ na vitīrṇaṃ dvijanmane /
Kathāsaritsāgara
KSS, 5, 3, 204.1 ityukto vratinā tena pratiśrutya tatheti tat /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 66.1 evaṃ vadati sa puruṣastasmai pratiśrutya yena sa daridrapuruṣastenopasaṃkrāmet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 23.2 pratiśrutya dvijāyārtham adadan madhuko bhavet //
SkPur (Rkh), Revākhaṇḍa, 159, 68.1 brāhmaṇāya pratiśrutya yo dānaṃ na prayacchati /
SkPur (Rkh), Revākhaṇḍa, 208, 6.2 pratiśrutya dadettattadvyavahāraḥ kṛto yathā //