Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Kātyāyanasmṛti
Matsyapurāṇa
Nāradasmṛti
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 145, 27.2 uktavatyasi durmedhe yācyamānā mayāsakṛt //
MBh, 3, 150, 22.2 yācyamāna ivāraṇye drumair mārutakampitaiḥ //
MBh, 3, 294, 7.2 evaṃ bahuvidhair vākyair yācyamānaḥ sa tu dvijaḥ /
MBh, 5, 25, 15.1 prāṇān ādau yācyamānaḥ kuto 'nyad etad vidvan sādhanārthaṃ bravīmi /
MBh, 5, 37, 6.1 yaścaiva labdhvā na smarāmītyuvāca dattvā ca yaḥ katthati yācyamānaḥ /
MBh, 5, 77, 9.2 yācyamānastu rājyaṃ sa na pradāsyati durmatiḥ //
MBh, 5, 77, 19.2 yācyamāno 'pi bhīṣmeṇa saṃvatsaragate 'dhvani //
MBh, 5, 86, 19.3 vṛṇotyanarthaṃ na tvarthaṃ yācyamānaḥ suhṛdgaṇaiḥ //
MBh, 5, 172, 18.1 evaṃ bahuvidhair vākyair yācyamānastayānagha /
MBh, 5, 189, 8.1 punaḥ punar yācyamāno diṣṭam ityabravīcchivaḥ /
MBh, 8, 14, 53.2 jñātibhiḥ patitaiḥ śūrair yācyamānās tathodakam //
MBh, 8, 27, 87.1 suvīrakaṃ yācyamānā madrakā kaṣati sphijau /
MBh, 9, 60, 41.1 yācyamāno mayā mūḍha pitryam aṃśaṃ na ditsasi /
MBh, 11, 13, 9.1 sā tathā yācyamānā tvaṃ kāle kāle jayaiṣiṇā /
MBh, 13, 133, 11.2 yācyamānā nivartante jihvālobhasamanvitāḥ //
MBh, 14, 79, 5.2 kṣamasva yācyamānā me saṃjīvaya dhanaṃjayam //
Manusmṛti
ManuS, 8, 181.1 yo nikṣepaṃ yācyamāno nikṣeptur na prayacchati /
Rāmāyaṇa
Rām, Ay, 40, 4.1 sa yācyamānaḥ kākutsthaḥ svābhiḥ prakṛtibhis tadā /
Rām, Ay, 105, 9.1 sa yācyamāno guruṇā mayā ca dṛḍhavikramaḥ /
Rām, Ār, 67, 11.1 sa mayā yācyamānaḥ sann ānayad yamasādanam /
Rām, Ki, 15, 23.2 yācyamānaḥ prayatnena sādhu vākyaṃ kuruṣva me //
Rām, Yu, 71, 11.1 yācyamānaḥ subahuśo mayā hitacikīrṣuṇā /
Rām, Utt, 26, 38.1 yācyamāno mayā deva snuṣā te 'ham iti prabho /
Rām, Utt, 33, 16.2 madvākyād yācyamāno 'dya muñca vatsa daśānanam //
Harivaṃśa
HV, 19, 4.1 śrutvā tu yācyamānāṃ tāṃ kruddhāṃ sūkṣmāṃ pipīlikām /
HV, 20, 30.1 sa yācyamāno devaiś ca tathā devarṣibhiḥ saha /
Kātyāyanasmṛti
KātySmṛ, 1, 505.2 yācyamānam adattaṃ ced vardhate pañcakaṃ śatam //
KātySmṛ, 1, 506.2 yācyamānam adattaṃ ced vardhate pañcakaṃ śatam //
KātySmṛ, 1, 608.1 yācyamāno na dadyād vā dāpyas tat sodayaṃ bhavet //
Matsyapurāṇa
MPur, 23, 34.2 sa yācyamāno'pi dadau na tārāṃ bṛhaspatestatsukhapāśabaddhaḥ //
MPur, 32, 32.2 ṛtuṃ yo yācyamānāyā na dadāti pumānvṛtaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 101.2 adadad yācyamānas tu śeṣahānim avāpnuyāt //
NāSmṛ, 2, 2, 4.1 yācyamānas tu yo dātrā nikṣepaṃ na prayacchati /
Bhāratamañjarī
BhāMañj, 5, 75.1 sā satī balinā tena yācyamānā punaḥ punaḥ /
BhāMañj, 13, 1644.1 punaḥ punaryācyamāno muninā sa yadā nṛpaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 25.1 te yācyamānā deveśa tiṣṭhantu smaraṇe mama /
SkPur (Rkh), Revākhaṇḍa, 50, 39.2 yācyamānaṃ kanīyaḥ syād dehi dehīti cādhamam //