Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8032
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhagavān uvāca / (1.1) Par.?
evam etanmahābāho yathā vadasi pāṇḍava / (1.2) Par.?
sarvaṃ tvidaṃ samāyattaṃ bībhatso karmaṇor dvayoḥ // (1.3) Par.?
kṣetraṃ hi rasavacchuddhaṃ karṣakeṇopapāditam / (2.1) Par.?
ṛte varṣaṃ na kaunteya jātu nirvartayet phalam // (2.2) Par.?
tatra vai pauruṣaṃ brūyur āsekaṃ yatnakāritam / (3.1) Par.?
tatra cāpi dhruvaṃ paśyecchoṣaṇaṃ daivakāritam // (3.2) Par.?
tad idaṃ niścitaṃ buddhyā pūrvair api mahātmabhiḥ / (4.1) Par.?
daive ca mānuṣe caiva saṃyuktaṃ lokakāraṇam // (4.2) Par.?
ahaṃ hi tat kariṣyāmi paraṃ puruṣakārataḥ / (5.1) Par.?
daivaṃ tu na mayā śakyaṃ karma kartuṃ kathaṃcana // (5.2) Par.?
sa hi dharmaṃ ca satyaṃ ca tyaktvā carati durmatiḥ / (6.1) Par.?
na hi saṃtapyate tena tathārūpeṇa karmaṇā // (6.2) Par.?
tāṃ cāpi buddhiṃ pāpiṣṭhāṃ vardhayantyasya mantriṇaḥ / (7.1) Par.?
śakuniḥ sūtaputraśca bhrātā duḥśāsanastathā // (7.2) Par.?
sa hi tyāgena rājyasya na śamaṃ samupeṣyati / (8.1) Par.?
antareṇa vadhāt pārtha sānubandhaḥ suyodhanaḥ // (8.2) Par.?
na cāpi praṇipātena tyaktum icchati dharmarāṭ / (9.1) Par.?
yācyamānastu rājyaṃ sa na pradāsyati durmatiḥ // (9.2) Par.?
na tu manye sa tad vācyo yad yudhiṣṭhiraśāsanam / (10.1) Par.?
uktaṃ prayojanaṃ tatra dharmarājena bhārata // (10.2) Par.?
tathā pāpastu tat sarvaṃ na kariṣyati kauravaḥ / (11.1) Par.?
tasmiṃścākriyamāṇe 'sau lokavadhyo bhaviṣyati // (11.2) Par.?
mama cāpi sa vadhyo vai jagataścāpi bhārata / (12.1) Par.?
yena kaumārake yūyaṃ sarve viprakṛtāstathā // (12.2) Par.?
vipraluptaṃ ca vo rājyaṃ nṛśaṃsena durātmanā / (13.1) Par.?
na copaśāmyate pāpaḥ śriyaṃ dṛṣṭvā yudhiṣṭhire // (13.2) Par.?
asakṛccāpyahaṃ tena tvatkṛte pārtha bheditaḥ / (14.1) Par.?
na mayā tad gṛhītaṃ ca pāpaṃ tasya cikīrṣitam // (14.2) Par.?
jānāsi hi mahābāho tvam apyasya paraṃ matam / (15.1) Par.?
priyaṃ cikīrṣamāṇaṃ ca dharmarājasya mām api // (15.2) Par.?
sa jānaṃstasya cātmānaṃ mama caiva paraṃ matam / (16.1) Par.?
ajānann iva cākasmād arjunādyābhiśaṅkase // (16.2) Par.?
yaccāpi paramaṃ divyaṃ taccāpyavagataṃ tvayā / (17.1) Par.?
vidhānavihitaṃ pārtha kathaṃ śarma bhavet paraiḥ // (17.2) Par.?
yat tu vācā mayā śakyaṃ karmaṇā cāpi pāṇḍava / (18.1) Par.?
kariṣye tad ahaṃ pārtha na tvāśaṃse śamaṃ paraiḥ // (18.2) Par.?
kathaṃ goharaṇe brūyād icchañ śarma tathāvidham / (19.1) Par.?
yācyamāno 'pi bhīṣmeṇa saṃvatsaragate 'dhvani // (19.2) Par.?
tadaiva te parābhūtā yadā saṃkalpitāstvayā / (20.1) Par.?
lavaśaḥ kṣaṇaśaścāpi na ca tuṣṭaḥ suyodhanaḥ // (20.2) Par.?
sarvathā tu mayā kāryaṃ dharmarājasya śāsanam / (21.1) Par.?
vibhāvyaṃ tasya bhūyaśca karma pāpaṃ durātmanaḥ // (21.2) Par.?
Duration=0.069182872772217 secs.