Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3931
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uttānapāda uvāca / (1.1) Par.?
dvijāśca kīdṛśāḥ pūjyā apūjyāḥ kīdṛśāḥ smṛtāḥ / (1.2) Par.?
śrāddhe vaivāhike kārye dāne caiva viśeṣataḥ // (1.3) Par.?
yadi śraddhā bhaved daivayogācchrāddhādike vidhau / (2.1) Par.?
etadākhyāhi me deva kasya dānaṃ na dīyate // (2.2) Par.?
īśvara uvāca / (3.1) Par.?
yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ / (3.2) Par.?
brāhmaṇaś cānadhīyānas trayas te nāmadhārakāḥ // (3.3) Par.?
yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā / (4.1) Par.?
yathā cājñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ // (4.2) Par.?
yathā 'nṛṇe bījamuptvā vaptā na labhate phalam / (5.1) Par.?
tathānṛce havirdattvā na dātā labhate phalam // (5.2) Par.?
rogī hīnātiriktāṅgaḥ kāṇaḥ paunarbhavastathā / (6.1) Par.?
avakīrṇī śyāvadantaḥ sarvāśī vṛṣalīpatiḥ // (6.2) Par.?
mitradhruk piśunaḥ somavikrayī paranindakaḥ / (7.1) Par.?
pitṛmātṛgurutyāgī nityaṃ brāhmaṇanindakaḥ // (7.2) Par.?
śūdrānnaṃ mantrasaṃyuktaṃ yo vipro bhakṣayennṛpa / (8.1) Par.?
so 'spṛśyaḥ karmacāṇḍālaḥ spṛṣṭvā snānaṃ samācaret // (8.2) Par.?
kunakhī vṛṣalī steyī vārddhuṣyaḥ kuṇḍagolakau / (9.1) Par.?
mahādānarato yaśca yaścātmahanane rataḥ // (9.2) Par.?
bhṛtakādhyāpakaḥ klībaḥ kanyādūṣyabhiśastakaḥ / (10.1) Par.?
ete viprāḥ sadā tyājyāḥ paribhāvya prayatnataḥ // (10.2) Par.?
pratigrahaṃ gṛhītvā tu vāṇijyaṃ yastu kārayet / (11.1) Par.?
tasya dānaṃ na dātavyaṃ vṛthā bhavati tasya tat // (11.2) Par.?
śrutādhyayanasampannā ye dvijā vṛttatatparāḥ / (12.1) Par.?
teṣāṃ yaddīyate dānaṃ sarvamakṣayatāṃ vrajet // (12.2) Par.?
daridrānbhara bhūpāla mā samṛddhān kadācana / (13.1) Par.?
vyādhitasyauṣadhaṃ pathyaṃ nīrujasya kimauṣadhaiḥ // (13.2) Par.?
uttānapāda uvāca / (14.1) Par.?
kīdṛśo 'tha vidhistatra tīrthaśrāddhasya kā kriyā / (14.2) Par.?
dānaṃ ca dīyate yadvat tanmamākhyāhi śaṅkara // (14.3) Par.?
īśvara uvāca / (15.1) Par.?
śrāddhaṃ kṛtvā gṛhe bhaktyā śuciścāpi jitendriyaḥ / (15.2) Par.?
guruṃ pradakṣiṇīkṛtya bhojya sīmāntake tataḥ // (15.3) Par.?
vāgyataḥ pravrajet tāvad yāvat sīmāṃ na laṅghayet / (16.1) Par.?
śūlabhedaṃ tato gatvā snānaṃ kuryād yathāvidhi // (16.2) Par.?
pañcasthāneṣu ca śrāddhaṃ havyakavyādibhiḥ kramāt / (17.1) Par.?
piṇḍadānaṃ ca yaḥ kuryāt pāyasair madhusarpiṣā // (17.2) Par.?
pitarastasya tṛpyanti dvādaśābdāni pañca ca / (18.1) Par.?
akṣatair badarair bilvair gudamadhusarpiṣā // (18.2) Par.?
sāpi tatphalamāpnoti tīrthe 'sminnātra saṃśayaḥ / (19.1) Par.?
upānahau ca yo dadyādbrāhmaṇebhyaḥ prayatnataḥ // (19.2) Par.?
so 'pi svargam avāpnoti hayārūḍho na saṃśayaḥ / (20.1) Par.?
śayyāmaśvaṃ ca yo dadyācchattrikāṃ vā viśeṣataḥ // (20.2) Par.?
gacched vimānamārūḍhaḥ so 'psarovṛndaveṣṭitaḥ / (21.1) Par.?
uttamaṃ yo gṛhaṃ dadyāt saptadhānyasamanvitam // (21.2) Par.?
svecchayā me vaselloke kāñcane bhavane hi saḥ / (22.1) Par.?
tiladhenuṃ ca yo dadyāt savatsāṃ vastrasaṃplutām // (22.2) Par.?
nākapṛṣṭhe vaset tāvad yāvad ābhūtasamplavam / (23.1) Par.?
gṛhe vā yadi vāraṇye tīrthavartmani vā nṛpa // (23.2) Par.?
toyamannaṃ ca yo dadyād yamalokaṃ sa nekṣate / (24.1) Par.?
sarvadānāni dīyante teṣāṃ phalam avāpyate // (24.2) Par.?
udakaṃ cātra dānaṃ ca dadyād abhayam eva ca / (25.1) Par.?
annadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati // (25.2) Par.?
kanyādānaṃ tu yaḥ kuryād vṛṣaṃ vā yaḥ samutsṛjet / (26.1) Par.?
tasya vāso bhavet tatra yatrāham iti nānyathā // (26.2) Par.?
uttānapāda uvāca / (27.1) Par.?
kanyādānaṃ kathaṃ svāmin kartavyaṃ dhārmikaiḥ sadā / (27.2) Par.?
parigraho yathā poṣyaḥ kanyodvāhas tathaiva ca // (27.3) Par.?
anyatpṛcchāmi deveśa kasya kanyā na dīyate / (28.1) Par.?
dātavyaṃ kutra taddeva kasmai dattam athākṣayam // (28.2) Par.?
uttamaṃ madhyamaṃ vāpi kanīyaḥ syāt kathaṃ vibho / (29.1) Par.?
rājasaṃ tāmasaṃ vāpi niḥśreyasam athāpi vā // (29.2) Par.?
īśvara uvāca / (30.1) Par.?
sarveṣāmeva dānānāṃ kanyādānaṃ viśiṣyate / (30.2) Par.?
yo dadyātparayā bhaktyābhigamya tanayāṃ nijām // (30.3) Par.?
kulīnāya surūpāya guṇajñāya manīṣiṇe / (31.1) Par.?
sulagne sumuhūrte ca dadyāt kanyām alaṃkṛtām // (31.2) Par.?
aśvānnā gāṃśca vāsāṃsi yo 'tra dadyātsvaśaktitaḥ / (32.1) Par.?
tasya vāso bhavet tatra padaṃ yatra nirāmayam // (32.2) Par.?
yenātra duhitā dattā prāṇebhyo 'pi garīyasī / (33.1) Par.?
tena sarvamidaṃ dattaṃ trailokyaṃ sacarācaram // (33.2) Par.?
yaḥ kanyārthaṃ tato labdhvā bhikṣate caiva taddhanam / (34.1) Par.?
sa bhavet karmacaṇḍālaḥ kāṣṭhakīlo bhaven mṛtaḥ // (34.2) Par.?
gṛhe 'pi tasya yo 'śnīyājjihvālaulyāt kathaṃcana / (35.1) Par.?
cāndrāyaṇena śudhyeta taptakṛcchreṇa vā punaḥ // (35.2) Par.?
uttānapāda uvāca / (36.1) Par.?
vittaṃ na vidyate yasya kanyaivāsti ca yadgṛhe / (36.2) Par.?
kathaṃ codvāhanaṃ tasya na yāñcāṃ kurute yadi // (36.3) Par.?
īśvara uvāca / (37.1) Par.?
avitenaiva kartavyaṃ kanyodvahanakaṃ nṛpa / (37.2) Par.?
kanyānāma samuccārya na doṣāya kadācana // (37.3) Par.?
abhigamyottamaṃ dānaṃ yacca dānam ayācitam / (38.1) Par.?
bhaviṣyati yugasyāntastasyānto naiva vidyate // (38.2) Par.?
abhigamyottamaṃ dānaṃ smṛtam āhūya madhyamam / (39.1) Par.?
yācyamānaṃ kanīyaḥ syād dehi dehīti cādhamam // (39.2) Par.?
yathaivāśmāśmanābaddho nikṣipto vārimadhyataḥ / (40.1) Par.?
dvāvetau nidhanaṃ yātas tadvad annam apātrake // (40.2) Par.?
asamarthe tato dānaṃ na pradeyaṃ kadācana / (41.1) Par.?
dātāraṃ nayate 'dhastādātmānaṃ ca viśeṣataḥ // (41.2) Par.?
samarthastārayeddvau tu kāṣṭhaṃ śuṣkaṃ yathā jale / (42.1) Par.?
yathā nauśca tathā vidvānprāpayedaparaṃ taṭam // (42.2) Par.?
āhitāgniśca gṛhṇāti yaḥ śūdrāṇāṃ pratigraham / (43.1) Par.?
iha janmani śūdro 'sau mṛtaḥ śvā copajāyate // (43.2) Par.?
vṛthā kleśaśca jāyeta brāhmaṇe hyagnihotriṇi / (44.1) Par.?
asatpratigrahaṃ kurvanguptaṃ nīcasya garhitam // (44.2) Par.?
abhojyaḥ sa bhavenmartyo dahyate kāriṣāgninā / (45.1) Par.?
kaṭakāro bhavet paścāt sapta janma na saṃśayaḥ // (45.2) Par.?
lajjādākṣiṇyalobhācca yad dānaṃ coparodhajam / (46.1) Par.?
bhṛtyebhyaśca tu yad dānaṃ tadvṛthā niṣphalaṃ bhavet // (46.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye pātrāpātraparīkṣādānādiniyamavarṇanaṃ nāma pañcāśattamo 'dhyāyaḥ // (47.1) Par.?
Duration=0.18210601806641 secs.