Occurrences

Jaiminīyabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa

Jaiminīyabrāhmaṇa
JB, 1, 245, 10.0 tasmai ha kurupañcālān ṛtvija ūhuḥ //
Ṛgveda
ṚV, 4, 27, 3.1 ava yacchyeno asvanīd adha dyor vi yad yadi vāta ūhuḥ purandhim /
Mahābhārata
MBh, 2, 29, 17.2 ūhur daśa mahārāja kṛcchrād iva mahādhanam //
MBh, 4, 36, 3.3 ālikhanta ivākāśam ūhuḥ kāñcanamālinaḥ //
MBh, 5, 82, 6.1 pratyag ūhur mahānadyaḥ prāṅmukhāḥ sindhusattamāḥ /
MBh, 7, 22, 25.2 ūhuḥ pārthasamaṃ yuddhe cāṣapatranibhā hayāḥ //
MBh, 7, 22, 28.2 ūhuḥ sutumule yuddhe hayā hṛṣṭāḥ svalaṃkṛtāḥ //
MBh, 7, 22, 38.2 ūhur aglānamanasaścekitānaṃ hayottamāḥ //
MBh, 7, 22, 54.2 ūhuḥ kiṃśukapuṣpāṇāṃ tulyavarṇā hayottamāḥ //
MBh, 7, 42, 2.1 tam ūhuḥ sārather vaśyāḥ saindhavāḥ sādhuvāhinaḥ /
MBh, 7, 74, 14.2 kṛcchreṇa ratham ūhustaṃ kṣutpipāsāśramānvitāḥ //
MBh, 7, 87, 65.2 ajayyā jaitram ūhustaṃ vikurvantaḥ sma saindhavāḥ //
MBh, 7, 91, 17.1 tam ūhuḥ sārather vaśyā valgamānā hayottamāḥ /
MBh, 7, 102, 65.1 tam ūhur javanā dāntā vikurvāṇā hayottamāḥ /
MBh, 8, 12, 68.2 chittvāśvaraśmīṃs turagān avidhyat te taṃ raṇād ūhur atīva dūram //
MBh, 8, 15, 28.1 aṣṭāv aṣṭagavāny ūhuḥ śakaṭāni yad āyudham /
Rāmāyaṇa
Rām, Bā, 72, 26.2 trir agniṃ te parikramya ūhur bhāryā mahaujasaḥ //
Rām, Ay, 70, 14.2 bāṣpakaṇṭhā vimanasas tam ūhuḥ paricārakāḥ //
Kirātārjunīya
Kir, 10, 43.2 savapuṣām iva cittarāgam ūhur namitaśikhāni kadambakesarāṇi //
Matsyapurāṇa
MPur, 172, 49.1 yathārthamūhuḥ sarito nāpi cukṣubhire'rṇavāḥ /
Viṣṇupurāṇa
ViPur, 5, 6, 38.1 ūhurunmārgavāhīni nimnagāmbhāṃsi sarvataḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 19, 8.1 ūhuḥ sarvarasānnadyaḥ kṣīradadhyannagorasān /