Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Ṛgveda
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Yogasūtrabhāṣya
Śyainikaśāstra

Aitareyabrāhmaṇa
AB, 2, 2, 12.0 āre asmad amatim bādhamāna ity aśanāyā vai pāpmāmatis tām eva tad ārān nudate yajñāc ca yajamānāc ca //
Atharvaveda (Śaunaka)
AVŚ, 6, 126, 2.1 ā krandaya balam ojo na ā dhā abhi ṣṭana duritā bādhamānaḥ /
AVŚ, 9, 5, 18.1 ajaḥ pakvaḥ svarge loke dadhāti pañcaudano nirṛtiṃ bādhamānaḥ /
AVŚ, 17, 1, 17.1 pañcabhiḥ parāṅ tapasy ekayārvāṅ aśastim eṣi sudine bādhamānas taved viṣṇo bahudhā vīryāṇi /
Maitrāyaṇīsaṃhitā
MS, 2, 10, 5, 1.2 pañca diśo daivīr yajñam avantu devīr apāmatiṃ durmatiṃ bādhamānāḥ /
MS, 3, 11, 9, 5.2 apāmatiṃ durmatiṃ bādhamānā ūvadhyaṃ vātāt sabvaṃ tad ārāt //
MS, 3, 16, 3, 21.1 ākrandaya balam ojo nā ādhā niṣṭanihi duritā bādhamānaḥ /
Mānavagṛhyasūtra
MānGS, 1, 14, 16.4 apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanūṃ ṛtviye bādhamānām /
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 2.1 āre asmad amatiṃ bādhamānaḥ /
Taittirīyasaṃhitā
TS, 5, 4, 6, 16.0 apāmatiṃ durmatim bādhamānā ity āha //
Āpastambaśrautasūtra
ĀpŚS, 16, 16, 1.7 devīm ahaṃ nirṛtiṃ bādhamānaḥ piteva putraṃ dasaye vacobhiḥ /
Ṛgveda
ṚV, 1, 35, 3.2 ā devo yāti savitā parāvato 'pa viśvā duritā bādhamānaḥ //
ṚV, 1, 90, 3.2 bādhamānā apa dviṣaḥ //
ṚV, 3, 8, 2.2 āre asmad amatim bādhamāna uc chrayasva mahate saubhagāya //
ṚV, 3, 53, 15.1 sasarparīr amatim bādhamānā bṛhan mimāya jamadagnidattā /
ṚV, 5, 80, 5.2 apa dveṣo bādhamānā tamāṃsy uṣā divo duhitā jyotiṣāgāt //
ṚV, 6, 47, 30.1 ā krandaya balam ojo na ā dhā ni ṣṭanihi duritā bādhamānaḥ /
ṚV, 7, 77, 1.2 abhūd agniḥ samidhe mānuṣāṇām akar jyotir bādhamānā tamāṃsi //
ṚV, 7, 78, 2.2 uṣā yāti jyotiṣā bādhamānā viśvā tamāṃsi duritāpa devī //
ṚV, 9, 97, 43.1 ṛjuḥ pavasva vṛjinasya hantāpāmīvām bādhamāno mṛdhaś ca /
Manusmṛti
ManuS, 9, 244.1 brāhmaṇān bādhamānaṃ tu kāmād avaravarṇajam /
Rāmāyaṇa
Rām, Ār, 34, 4.2 bādhamānā mahāraṇye munīn ye dharmacāriṇaḥ //
Rām, Su, 56, 14.2 chandataḥ pṛthivīṃ cerur bādhamānāḥ samantataḥ //
Rām, Utt, 16, 31.2 kṣatriyān sumahāvīryān bādhamānastatastataḥ //
Rām, Utt, 31, 5.1 sa evaṃ bādhamānastu pārthivān pārthivarṣabha /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 44.1 krodhabādhitabodhatvād bādhamānaṃ nijāḥ prajāḥ /
BKŚS, 10, 268.2 bādhamānaṃ mano jātam ucchvasatkarkaśāṅkuram //
Suśrutasaṃhitā
Su, Utt., 18, 66.1 akṣi nātyantayor añjyād bādhamāno 'pi vā bhiṣak /
Yogasūtrabhāṣya
YSBhā zu YS, 4, 15.1, 2.3 ta etayā dvārā sādhāraṇatvaṃ bādhamānāḥ pūrvottarakṣaṇeṣu vasturūpam evāpahnuvate //
Śyainikaśāstra
Śyainikaśāstra, 3, 68.2 bādhamānam apāsyaikaṃ kolaṃ kauleyasiddhaye //