Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa

Aitareya-Āraṇyaka
AĀ, 2, 3, 8, 4.3 tad viyūyā kavayo anvavindan /
Aitareyabrāhmaṇa
AB, 1, 2, 1.0 yajño vai devebhya udakrāmat tam iṣṭibhiḥ praiṣam aicchan yad iṣṭibhiḥ praiṣam aicchaṃs tad iṣṭīnām iṣṭitvaṃ tam anvavindan //
AB, 3, 9, 3.0 taṃ vedyām anvavindan yad vedyām anvavindaṃs tad veder veditvam //
AB, 3, 9, 3.0 taṃ vedyām anvavindan yad vedyām anvavindaṃs tad veder veditvam //
Atharvaveda (Paippalāda)
AVP, 4, 33, 6.1 yena devā amṛtam anvavindan yenauṣadhīr madhumatīr akṛṇvan /
AVP, 10, 7, 9.1 devānāṃ nihitaṃ nidhiṃ yam indrānvavindan pathibhir devayānaiḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 23, 6.1 yena devā amṛtam anvavindan yenauṣadhīr madhumatīr akṛṇvan /
AVŚ, 4, 35, 2.1 yenātaran bhūtakṛto 'ti mṛtyuṃ yam anvavindan tapasā śrameṇa /
AVŚ, 13, 1, 4.2 tābhiḥ saṃrabdham anvavindan ṣaḍ urvīr gātuṃ prapaśyann iha rāṣṭram āhāḥ //
AVŚ, 13, 1, 7.2 tenāntarikṣaṃ vimitā rajāṃsi tena devā amṛtam anvavindan //
Jaiminīyabrāhmaṇa
JB, 1, 217, 11.0 yatra yatra vai devāś chandasāṃ rasam anvavindaṃs tat punarnitunnam akurvaṃs tat punar abhyāghnan //
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 15.2 tebhyo nidhānaṃ bahudhānvavindann antarā dyāvāpṛthivī avasyur iti prāgudīcīṃ hriyamāṇān anumantrayate //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 7, 5.1 tvām agne aṅgiraso guhā hitam anvavindañ śiśriyāṇaṃ vane vane /
Taittirīyasaṃhitā
TS, 6, 2, 8, 40.0 tam anvavindan //
TS, 6, 2, 11, 9.0 tān bāhumātre 'nvavindan //
Vārāhagṛhyasūtra
VārGS, 4, 21.4 tebhyo nidhānaṃ mahad anvavindann antarā dyāvāpṛthivī apa svaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
ŚBM, 1, 2, 5, 10.2 oṣadhīnāṃ vai sa mūlānyupāmlocat tasmād oṣadhīnām eva mūlāny ucchettavai brūyād yannv evātra viṣṇum anvavindaṃs tasmād vedirnāma //
ŚBM, 13, 1, 4, 1.0 prajāpatiraśvamedhamasṛjata so 'smāt sṛṣṭaḥ parāṅait sa diśo'nuprāviśat taṃ devāḥ praiṣamaicchaṃs tamiṣṭibhir anuprāyuñjata tamiṣṭibhiranvaicchaṃs tamiṣṭibhiranvavindan yad iṣṭibhiryajate 'śvameva tanmedhyaṃ yajamāno 'nvicchati //