Occurrences

Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 12.0 svādoḥ svādīyaḥ svādunā sṛjā sam iti mithunaṃ vai svādu prajā svādu mithunenaiva tat prajāṃ saṃsṛjati //
AĀ, 5, 1, 6, 3.1 atra haike svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīr ity ātmana ete pade uddhṛtya pakṣapade pratyavadadhāty aśvāyanto maghavann indra vājino gām aśvaṃ rathyam indra saṃ kirety etayoś ca sthāna itare //
Atharvaprāyaścittāni
AVPr, 5, 2, 16.2 tatra rayiṣṭhām anusaṃbharaitāṃ saṃ naḥ sṛja sumatyā vājavatyety ādadhyāt //
Atharvaveda (Paippalāda)
AVP, 1, 5, 3.2 śrathayā sūṣaṇe tvam ava tvaṃ biṣkale sṛja //
AVP, 1, 33, 1.2 payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā //
AVP, 1, 33, 2.1 saṃ māgne varcasā sṛja prajayā ca bahuṃ kṛdhi /
AVP, 1, 104, 3.2 teṣām āyuṣmatīṃ prajāṃ rāyaspoṣeṇa saṃ sṛja //
AVP, 4, 3, 2.2 yebhir vācaṃ puṣkalair avyayas tena māgne varcasā saṃ sṛjeha //
AVP, 4, 3, 3.2 yebhir āpaś candravarṇā ajinvan tena māgne varcasā saṃ sṛjeha //
Atharvaveda (Śaunaka)
AVŚ, 1, 11, 3.2 śrathayā sūṣaṇe tvam ava tvaṃ biṣkale sṛja //
AVŚ, 3, 10, 3.2 sā na āyuṣmatīṃ prajāṃ rāyas poṣeṇa saṃ sṛja //
AVŚ, 3, 10, 8.2 sā na āyuṣmatīṃ prajāṃ rāyas poṣeṇa saṃ sṛja //
AVŚ, 4, 15, 12.1 apo niṣiñcann asuraḥ pitā naḥ śvasantu gargarā apāṃ varuṇāva nīcīr apaḥ sṛja /
AVŚ, 5, 2, 3.2 svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīḥ //
AVŚ, 5, 16, 1.1 yady ekavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 2.1 yadi dvivṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 3.1 yadi trivṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 4.1 yadi caturvṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 5.1 yadi pañcavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 6.1 yadi ṣaḍvṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 7.1 yadi saptavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 8.1 yady aṣṭavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 9.1 yadi navavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 10.1 yadi daśavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 27, 11.1 vanaspate 'va sṛjā rarāṇaḥ /
AVŚ, 5, 28, 4.2 imam indra saṃ sṛja vīryeṇāsmin trivṛcchrayatāṃ poṣayiṣṇu //
AVŚ, 5, 30, 14.1 prāṇenāgne cakṣuṣā saṃ sṛjemaṃ sam īraya tanvā saṃ balena /
AVŚ, 6, 5, 1.2 sam enaṃ varcasā sṛja prajayā ca bahuṃ kṛdhi //
AVŚ, 6, 5, 2.2 rāyas poṣeṇa saṃ sṛja jīvātave jarase naya //
AVŚ, 6, 26, 1.1 ava mā pāpmant sṛja vaśī san mṛḍayāsi naḥ /
AVŚ, 7, 89, 1.2 payasvān agna āgamaṃ tam mā saṃ sṛja varcasā //
AVŚ, 7, 89, 2.1 saṃ māgne varcasā sṛja saṃ prajayā sam āyuṣā /
AVŚ, 8, 2, 7.1 adhi brūhi mā rabhathāḥ sṛjemaṃ tavaiva sant sarvahāyā ihāstu /
AVŚ, 9, 1, 14.2 payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā //
AVŚ, 9, 1, 15.1 saṃ māgne varcasā sṛja saṃ prajayā sam āyuṣā /
AVŚ, 10, 5, 46.2 payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā //
AVŚ, 10, 5, 47.1 saṃ māgne varcasā sṛja saṃ prajayā sam āyuṣā /
AVŚ, 18, 2, 10.1 ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhāvān /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 23.2 anyāmiccha prapharvyaṃ saṃ jāyāṃ patyā sṛja /
Bhāradvājagṛhyasūtra
BhārGS, 2, 7, 4.6 subīriṇa sṛja sṛjaikavrātya śunaka sṛja chat /
BhārGS, 2, 7, 4.6 subīriṇa sṛja sṛjaikavrātya śunaka sṛja chat /
BhārGS, 2, 7, 4.6 subīriṇa sṛja sṛjaikavrātya śunaka sṛja chat /
BhārGS, 2, 7, 5.3 subīriṇa sṛja sṛjaikavrātya śunaka sṛja chat /
BhārGS, 2, 7, 5.3 subīriṇa sṛja sṛjaikavrātya śunaka sṛja chat /
BhārGS, 2, 7, 5.3 subīriṇa sṛja sṛjaikavrātya śunaka sṛja chat /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 7, 2.7 śunām agraṃ suvīriṇaḥ suvīriṇaḥ sṛja sṛja /
HirGS, 2, 7, 2.7 śunām agraṃ suvīriṇaḥ suvīriṇaḥ sṛja sṛja /
HirGS, 2, 7, 2.8 ekavrātya sṛja śunaka sṛja chat /
HirGS, 2, 7, 2.8 ekavrātya sṛja śunaka sṛja chat /
Kauśikasūtra
KauśS, 8, 3, 21.6 atūrṇadattā prathamedam āgan vatsena gāṃ saṃ sṛja viśvarūpām iti //
KauśS, 11, 2, 44.0 mainam agne vi daha itiprabhṛty ava sṛjeti varjayitvā sahasranīthā ity ātaḥ //
KauśS, 11, 3, 28.1 ava sṛjety anumantrayate //
Kaṭhopaniṣad
KaṭhUp, 1, 21.2 anyaṃ varaṃ naciketo vṛṇīṣva mā moparotsīr ati mā sṛjainam //
Kāṭhakasaṃhitā
KS, 7, 6, 10.0 saṃ mām āyuṣā varcasā sṛjeti //
KS, 11, 10, 75.0 sṛjā vṛṣṭiṃ divaḥ //
KS, 19, 5, 1.0 apo devīr upa sṛja madhumatīr ity oṣadhīnāṃ pratiṣṭhityai //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 2, 1.2 saṃ mām āyuṣā varcasā sṛja /
MS, 1, 5, 8, 2.0 saṃ mām āyuṣā varcasā sṛjety ātmanā āśāste //
MS, 2, 4, 7, 7.1 sṛjā vṛṣṭiṃ divaḥ /
MS, 2, 4, 8, 38.0 sṛjā vṛṣṭiṃ diva ādbhiḥ samudraṃ pṛṇeti //
MS, 2, 7, 3, 10.2 vi dhūmam agne aruṣaṃ medhya sṛja praśasta darśatam //
MS, 2, 10, 4, 1.2 sam enaṃ varcasā sṛja prajayā ca bahuṃ kṛdhi //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 24.2 ceccecchunaka sṛja namaste astu sīsaro lapetāpahvara tat satyam /
PārGS, 1, 16, 24.4 ceccecchunaka sṛja namaste astu sīsaro lapetāpahvara tatsatyam /
PārGS, 1, 16, 24.5 yat te saramā mātā sīsaraḥ pitā śyāmaśabalau bhrātarau ceccecchunaka sṛja namaste astu sīsaro lapetāpahvareti //
Taittirīyasaṃhitā
TS, 1, 5, 5, 24.1 sam mām āyuṣā varcasā prajayā sṛja //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 37.2 vi dhūmam agne aruṣaṃ miyedhya sṛja praśasta darśatam //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 57.1 tve kratum api vṛñjanti viśva iti pūrvārdhasya dvir yad ete trir bhavanty ūmā iti dakṣiṇārdhasya svādoḥ svādīyaḥ svādunā sṛjā sam ity uttarārdhasyāta ū ṣu madhunā madhunābhiyodhīti paścārdhasya vigraham upaśaye paryāsicya mahendreṇa pracaraty atigrāhyaś ca //
Āpastambaśrautasūtra
ĀpŚS, 6, 25, 7.4 agne śumbhasva tanvaḥ saṃ mā rayyā sṛjety abhyaiti //
ĀpŚS, 7, 6, 7.2 asmāt samudrād bṛhato divo no 'pāṃ bhūmānam upa naḥ sṛjeha /
ĀpŚS, 19, 27, 2.1 utkare kṛṣṇām āmapakvāṃ sthālīm adbhiḥ pūrayati sṛjā vṛṣṭim iti //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
Ṛgveda
ṚV, 1, 13, 11.1 ava sṛjā vanaspate deva devebhyo haviḥ /
ṚV, 1, 23, 23.2 payasvān agna ā gahi tam mā saṃ sṛja varcasā //
ṚV, 1, 23, 24.1 sam māgne varcasā sṛja sam prajayā sam āyuṣā /
ṚV, 1, 28, 9.1 ucchiṣṭaṃ camvor bhara somam pavitra ā sṛja /
ṚV, 1, 31, 18.2 uta pra ṇeṣy abhi vasyo asmān saṃ naḥ sṛja sumatyā vājavatyā //
ṚV, 1, 36, 9.2 vi dhūmam agne aruṣam miyedhya sṛja praśasta darśatam //
ṚV, 1, 80, 4.2 sṛjā marutvatīr ava jīvadhanyā imā apo 'rcann anu svarājyam //
ṚV, 1, 188, 10.1 upa tmanyā vanaspate pātho devebhyaḥ sṛja /
ṚV, 3, 4, 10.1 vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti /
ṚV, 3, 16, 6.2 saṃ rāyā bhūyasā sṛja mayobhunā tuvidyumna yaśasvatā //
ṚV, 4, 4, 2.2 tapūṃṣy agne juhvā pataṅgān asaṃdito vi sṛja viṣvag ulkāḥ //
ṚV, 4, 4, 3.1 prati spaśo vi sṛja tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ /
ṚV, 6, 36, 4.1 sa rāyas khām upa sṛjā gṛṇānaḥ puruścandrasya tvam indra vasvaḥ /
ṚV, 7, 2, 10.1 vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti /
ṚV, 7, 86, 5.1 ava drugdhāni pitryā sṛjā no 'va yā vayaṃ cakṛmā tanūbhiḥ /
ṚV, 7, 86, 5.2 ava rājan paśutṛpaṃ na tāyuṃ sṛjā vatsaṃ na dāmno vasiṣṭham //
ṚV, 8, 32, 23.1 sūryo raśmiṃ yathā sṛjā tvā yacchantu me giraḥ /
ṚV, 9, 6, 6.2 sutam bharāya saṃ sṛja //
ṚV, 9, 16, 3.1 anaptam apsu duṣṭaraṃ somam pavitra ā sṛja /
ṚV, 9, 51, 1.1 adhvaryo adribhiḥ sutaṃ somam pavitra ā sṛja /
ṚV, 9, 100, 3.1 tvaṃ dhiyam manoyujaṃ sṛjā vṛṣṭiṃ na tanyatuḥ /
ṚV, 10, 9, 9.2 payasvān agna ā gahi tam mā saṃ sṛja varcasā //
ṚV, 10, 16, 5.1 ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhābhiḥ /
ṚV, 10, 85, 22.2 anyām iccha prapharvyaṃ saṃ jāyām patyā sṛja //
ṚV, 10, 98, 12.2 asmāt samudrād bṛhato divo no 'pām bhūmānam upa naḥ sṛjeha //
ṚV, 10, 120, 3.2 svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīḥ //
Ṛgvedakhilāni
ṚVKh, 4, 6, 4.2 lakṣmī rāṣṭrasya yā mukhe tayā mām indra saṃ sṛja //
Mahābhārata
MBh, 10, 17, 10.2 pitāmaho 'bravīccainaṃ bhūtāni sṛja māciram //
MBh, 12, 336, 26.1 sṛja prajāḥ putra sarvā mukhataḥ pādatastathā /
MBh, 12, 337, 19.2 sṛja prajāstvaṃ vividhā brahman sajaḍapaṇḍitāḥ //
MBh, 12, 337, 26.2 bhūyaścainaṃ vacaḥ prāha sṛjemā vividhāḥ prajāḥ //
MBh, 13, 76, 11.1 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
Rāmāyaṇa
Rām, Bā, 54, 1.2 vasiṣṭhaś codayāmāsa kāmadhuk sṛja yogataḥ //
Harivaṃśa
HV, 3, 2.2 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
Kūrmapurāṇa
KūPur, 1, 7, 27.2 tamāha bhagavān brahmā sṛjemā vividhāḥ prajāḥ //
KūPur, 1, 7, 29.2 sṛjeti so 'bravīdīśo nāhaṃ mṛtyujarānvitāḥ /
KūPur, 1, 7, 29.3 prajāḥ srakṣye jagannātha sṛja tvamaśubhāḥ prajāḥ //
KūPur, 1, 10, 32.1 prajāḥ sṛjeti cādiṣṭo brahmaṇā nīlalohitaḥ /
KūPur, 1, 10, 37.2 nāsti me tādṛśaḥ sargaḥ sṛja tvamaśubhāḥ prajāḥ //
KūPur, 1, 15, 1.2 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
Liṅgapurāṇa
LiPur, 1, 6, 17.2 mṛtyuhīnā vibho sraṣṭuṃ mṛtyuyuktāḥ sṛja prabho //
LiPur, 1, 6, 18.2 sa tvaṃ sṛja yathākāmaṃ mṛtyuyuktāḥ prajāḥ prabho //
LiPur, 1, 70, 304.1 prajāḥ sṛjeti vyādiṣṭo brahmaṇā nīlalohitaḥ /
LiPur, 1, 70, 316.1 anyāḥ sṛja tvaṃ bhadraṃ te prajā vai mṛtyusaṃyutāḥ /
LiPur, 1, 70, 317.2 prajāḥ srakṣyāmi bhadraṃ te sthito 'haṃ tvaṃ sṛja prajāḥ //
Matsyapurāṇa
MPur, 5, 3.1 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayambhuvā /
Nāṭyaśāstra
NāṭŚ, 1, 12.2 tasmātsṛjāparaṃ vedaṃ pañcamaṃ sārvavarṇikam //
Viṣṇupurāṇa
ViPur, 1, 15, 85.2 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
Bhāgavatapurāṇa
BhāgPur, 3, 9, 43.2 prajāḥ sṛja yathāpūrvaṃ yāś ca mayy anuśerate //
BhāgPur, 3, 12, 14.2 ebhiḥ sṛja prajā bahvīḥ prajānām asi yat patiḥ //
BhāgPur, 3, 21, 6.2 prajāḥ sṛjeti bhagavān kardamo brahmaṇoditaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 12.3 sṛja deva punarviśvaṃ śarvarī kṣayamāgatā //