Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 14, 1, 43.1 yathā sindhur nadīnāṃ sāmrājyaṃ suṣuve vṛṣā /
Maitrāyaṇīsaṃhitā
MS, 1, 11, 4, 6.1 vājasyemaṃ prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 23.1 vājasyemaṃ prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu /
Śatapathabrāhmaṇa
ŚBM, 5, 2, 2, 5.2 vājasyemam prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu tā asmabhyam madhumatīr bhavantu vayaṃ rāṣṭre jāgṛyāma purohitāḥ svāhā //
Buddhacarita
BCar, 1, 11.2 kalpeṣvanekeṣu ca bhāvitātmā yaḥ samprajānan suṣuve na mūḍhaḥ //
Mahābhārata
MBh, 1, 59, 30.1 siṃhikā suṣuve putraṃ rāhuṃ candrārkamardanam /
MBh, 1, 60, 54.2 tāmrā tu suṣuve devī pañcaitā lokaviśrutāḥ /
MBh, 1, 60, 55.1 ulūkān suṣuve kākī śyenī śyenān vyajāyata /
MBh, 1, 61, 38.1 grahaṃ tu suṣuve yaṃ taṃ siṃhī candrārkamardanam /
MBh, 1, 68, 69.1 sā māṃ himavataḥ pṛṣṭhe suṣuve menakāpsarāḥ /
MBh, 1, 89, 11.4 etān vai suṣuve sādhvī antinārād yaśasvinī //
MBh, 1, 89, 42.1 tataḥ saṃvaraṇāt saurī suṣuve tapatī kurum /
MBh, 1, 100, 13.2 sāpi kālena kausalyā suṣuve 'ndhaṃ tam ātmajam /
MBh, 1, 112, 33.1 sā tena suṣuve devī śavena manujādhipa /
MBh, 1, 114, 13.10 maitre muhūrte sā kuntī suṣuve bhīmam acyutam //
MBh, 1, 138, 19.1 dharmād indrācca vāyośca suṣuve yā sutān imān /
MBh, 1, 213, 59.2 subhadrā suṣuve vīram abhimanyuṃ nararṣabham //
MBh, 1, 213, 73.2 pāñcālī suṣuve vīrān ādityān aditir yathā //
MBh, 1, 213, 75.2 sutasomaṃ maheṣvāsaṃ suṣuve bhīmasenataḥ //
MBh, 3, 104, 18.2 śaibyā ca suṣuve putraṃ kumāraṃ devarūpiṇam //
MBh, 3, 211, 15.2 manor evābhavad bhāryā suṣuve pañca pāvakān //
MBh, 3, 277, 23.1 prāpte kāle tu suṣuve kanyāṃ rājīvalocanām /
MBh, 3, 292, 4.1 tataḥ kālena sā garbhaṃ suṣuve varavarṇinī /
MBh, 9, 50, 11.1 suṣuve cāpi samaye putraṃ sā saritāṃ varā /
Rāmāyaṇa
Rām, Ay, 86, 21.2 kausalyā suṣuve rāmaṃ dhātāram aditir yathā //
Rām, Ār, 13, 18.1 tāmrāpi suṣuve kanyāḥ pañcaitā lokaviśrutāḥ /
Rām, Su, 36, 42.1 kausalyā lokabhartāraṃ suṣuve yaṃ manasvinī /
Saundarānanda
SaundĀ, 7, 29.2 suto 'sya yasyāṃ suṣuve mahātmā dvaipāyano vedavibhāgakartā //
Harivaṃśa
HV, 2, 7.2 uttānapādāc caturaḥ sūnṛtā suṣuve sutān //
HV, 10, 58.2 itarā suṣuve tumbaṃ bījapūrṇam iti śrutiḥ //
HV, 24, 20.1 kuntyasya śrutadevāyām agṛdhnuḥ suṣuve nṛpaḥ /
HV, 27, 1.2 satvataḥ sattvasampannān kausalyā suṣuve sutān /
HV, 27, 11.1 atha sā daśame māsi suṣuve saritāṃ varā /
Kūrmapurāṇa
KūPur, 1, 12, 6.1 kṣamā tu suṣuve putrān pulahasya prajāpateḥ /
KūPur, 1, 12, 11.1 putrāṇāṃ ṣaṣṭisāhasraṃ saṃtatiḥ suṣuve kratoḥ /
KūPur, 1, 18, 11.1 jyeṣṭhaṃ vaiśravaṇaṃ tasya suṣuve devarūpiṇī /
KūPur, 1, 19, 1.2 aditiḥ suṣuve putramādityaṃ kaśyapāt prabhum /
KūPur, 1, 19, 2.1 saṃjñā tvāṣṭrī ca suṣuve sūryānmanumanuttamam /
KūPur, 1, 23, 35.1 sātvataḥ sattvasampannaḥ kauśalyāṃ suṣuve sutān /
Liṅgapurāṇa
LiPur, 1, 5, 19.1 dakṣiṇāsahitaṃ yajñamākūtiḥ suṣuve tathā /
LiPur, 1, 5, 20.1 prasūtiḥ suṣuve dakṣāccaturviṃśatikanyakāḥ /
LiPur, 1, 5, 38.2 bhṛgupatnī ca suṣuve khyātirviṣṇoḥ priyāṃ śriyam //
LiPur, 1, 5, 39.2 prabhūtirnāma yā patnī marīceḥ suṣuve sutau //
LiPur, 1, 5, 41.1 kṣamā ca suṣuve putrān putrīṃ ca pulahācchubhām /
LiPur, 1, 5, 43.2 putrāṇāṃ ṣaṣṭisāhasraṃ saṃnatiḥ suṣuve śubhā //
LiPur, 1, 5, 45.1 smṛtiś ca suṣuve patnī muneścāṅgirasas tathā /
LiPur, 1, 5, 46.1 atrerbhāryānasūyā vai suṣuve ṣaṭprajāstu yāḥ /
LiPur, 1, 5, 50.2 svāhā ca tasmātsuṣuve sutānāṃ trayaṃ trayāṇāṃ jagatāṃ hitāya //
LiPur, 1, 63, 61.2 jyeṣṭhaṃ vaiśravaṇaṃ tasmātsuṣuve devavarṇinī //
LiPur, 1, 65, 2.2 aditiḥ suṣuve putramādityaṃ kaśyapāddvijāḥ /
LiPur, 1, 65, 3.2 saṃjñā tvāṣṭrī ca suṣuve sūryānmanumanuttamam //
LiPur, 1, 65, 5.1 chāyā ca tasmātsuṣuve sāvarṇiṃ bhāskarāddvijāḥ /
LiPur, 1, 65, 14.2 suṣuve cāśvinau devau devānāṃ tu bhiṣagvarau //
LiPur, 1, 66, 18.1 tataḥ ṣaṣṭisahasrāṇi suṣuve sā tu vai prabhā /
Matsyapurāṇa
MPur, 4, 38.2 agnikanyā tu succhāyā śiṣṭātsā suṣuve sutān //
MPur, 11, 3.1 raivatasya sutā rājñī revataṃ suṣuve sutam /
MPur, 11, 3.2 prabhā prabhātaṃ suṣuve tvāṣṭrī saṃjñā tathā manum //
MPur, 12, 42.2 tataḥ ṣaṣṭisahasrāṇi suṣuve yādavī prabhā //
MPur, 13, 8.1 menā ca suṣuve tisraḥ kanyā yogavatīstataḥ /
MPur, 44, 47.1 sātvatān sattvasampannān kauśalyā suṣuve sutān /
MPur, 44, 56.1 atha sā navame māsi suṣuve saritāṃ varā /
MPur, 44, 61.1 atha kaṅkasya duhitā suṣuve caturaḥ sutān /
MPur, 45, 20.2 suṣuve sukumārīstu tisraḥ kamalalocanāḥ //
MPur, 45, 27.2 akrūraḥ suṣuve tasmātsadāyajño 'tidakṣiṇaḥ //
MPur, 46, 1.2 aikṣvākī suṣuve śūraṃ khyātamadbhutamīḍhuṣam /
MPur, 46, 5.1 kṛtasya tu śrutādevī sugrīvaṃ suṣuve sutam /
MPur, 46, 19.1 saptamaṃ devakīputraṃ madanaṃ suṣuve nṛpa /
MPur, 49, 39.1 tasya bhāryā viśālā tu suṣuve putrakatrayam /
MPur, 147, 21.1 tato varṣasahasrānte varāṅgī suṣuve sutam /
Viṣṇupurāṇa
ViPur, 1, 10, 10.2 kṣamā tu suṣuve bhāryā pulahasya prajāpateḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 48.1 ataḥ sā suṣuve sadyo devahūtiḥ striyaḥ prajāḥ /
BhāgPur, 4, 1, 13.1 patnī marīces tu kalā suṣuve kardamātmajā /
BhāgPur, 4, 13, 18.1 sunīthāṅgasya yā patnī suṣuve venamulbaṇam /
BhāgPur, 4, 13, 38.2 garbhaṃ kāla upāvṛtte kumāraṃ suṣuve 'prajā //
BhāgPur, 11, 7, 57.2 aṇḍāni suṣuve nīḍe sthapatyuḥ saṃnidhau satī //
Bhāratamañjarī
BhāMañj, 1, 260.2 suṣuve sadṛśaṃ putraṃ sā skandamiva pārvatī //
BhāMañj, 1, 451.1 tataḥ satyavatī kāle suṣuve rājadārakam /
BhāMañj, 1, 566.1 suṣuve yamajau kāle tato mādrī tayoḥ sutau /
Garuḍapurāṇa
GarPur, 1, 5, 15.1 kṣamā tu suṣuve bhāryā pulahasya prajāpateḥ /
Kathāsaritsāgara
KSS, 2, 1, 8.2 ekā ratnāni suṣuve na tāvadaparā sutam //
Skandapurāṇa
SkPur, 11, 33.2 asitasyaikaparṇā tu devalaṃ suṣuve sutam //