Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 43, 1.2 arvāñcaṃ punar ā kṛdhi yathāhaṃ kāmaye tathā //
Atharvaveda (Śaunaka)
AVŚ, 4, 30, 3.2 yaṃ kāmaye taṃ tam ugraṃ kṛṇomi taṃ brahmāṇaṃ tam ṛṣiṃ taṃ sumedhām //
AVŚ, 6, 45, 1.2 parehi na tvā kāmaye vṛkṣāṁ vanāni saṃ cara gṛheṣu goṣu me manaḥ //
Kāṭhakasaṃhitā
KS, 12, 2, 13.0 āmanasya devā ye sajātās samanaso yān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma āmanasas kṛdhi svāhā //
KS, 12, 2, 14.0 āmanasya devā yā striyas samanaso yā ahaṃ kāmaye hṛdā tā māṃ kāmayantāṃ hṛdā tā ma āmanasas kṛdhi svāhā //
KS, 12, 2, 15.0 āmanasya devā ye putrāso ye paśavas samanaso yān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma āmanasas kṛdhi svāhā //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 2, 20.0 āmanasya deva ye sajātāḥ samanasas tān ahaṃ kāmaye hṛdā //
MS, 2, 3, 2, 23.0 āmanasya deva ye putrāḥ samanasas tān ahaṃ kāmaye hṛdā //
MS, 2, 3, 2, 26.0 āmanasya deva yāḥ striyaḥ samanasas tā ahaṃ kāmaye hṛdā //
MS, 2, 3, 2, 29.0 āmanasya deva ye paśavaḥ samanasas tān ahaṃ kāmaye hṛdā //
Taittirīyabrāhmaṇa
TB, 2, 3, 10, 2.2 somaṃ vai rājānaṃ kāmaye /
Taittirīyasaṃhitā
TS, 2, 3, 9, 1.4 āmanam asy āmanasya devā ye sajātāḥ kumārāḥ samanasas tān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma āmanasaḥ kṛdhi svāhā /
TS, 2, 3, 9, 2.1 āmanasya devā yā striyaḥ samanasas tā ahaṃ kāmaye hṛdā tā māṃ kāmayantāṃ hṛdā tā ma āmanasaḥ kṛdhi svāhā /
Śatapathabrāhmaṇa
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
Ṛgveda
ṚV, 10, 125, 5.2 yaṃ kāmaye taṃ tam ugraṃ kṛṇomi tam brahmāṇaṃ tam ṛṣiṃ taṃ sumedhām //
Ṛgvedakhilāni
ṚVKh, 2, 10, 7.2 yaṃ kāmaṃ kāmaye deva tam me vāyo samardhaya //
ṚVKh, 3, 15, 11.2 saṃ mā viśantu rājāno yathāhaṃ kāmaye tathā //
Arthaśāstra
ArthaŚ, 4, 4, 14.1 yaṃ vā mantrayogamūlakarmabhiḥ śmāśānikair vā saṃvadanakārakaṃ manyeta taṃ sattrī brūyād amuṣya bhāryāṃ snuṣāṃ duhitaraṃ vā kāmaye sā māṃ pratikāmayatām ayaṃ cārthaḥ pratigṛhyatām iti //
Buddhacarita
BCar, 11, 64.2 namo makhebhyo na hi kāmaye sukhaṃ parasya duḥkhakriyayā yadiṣyate //
Mahābhārata
MBh, 1, 79, 10.2 na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm /
MBh, 1, 79, 23.20 vāg durbhagāsya bhavati tāṃ jarāṃ naiva kāmaye /
MBh, 1, 92, 5.2 tvām ahaṃ kāmaye rājan kuruśreṣṭha bhajasva mām /
MBh, 1, 94, 59.2 saṃtānasyāvināśāya kāmaye bhadram astu te /
MBh, 1, 158, 52.3 vidyā vittaṃ śrutaṃ vāpi na tad gandharva kāmaye //
MBh, 1, 210, 2.28 vaktum arhasi lokeśa tacchrotuṃ kāmaye hyaham /
MBh, 2, 53, 10.1 nāhaṃ nikṛtyā kāmaye sukhānyuta dhanāni vā /
MBh, 3, 5, 3.2 te cāpy asmān noddhareyuḥ samūlān na kāmaye tāṃś ca vinaśyamānān //
MBh, 3, 6, 17.2 nāhaṃ bhūyaḥ kāmaye tvāṃ sahāyaṃ mahīm imāṃ pālayituṃ puraṃ vā //
MBh, 3, 38, 41.1 na ca sarvāmaraiśvaryaṃ kāmaye tridaśādhipa /
MBh, 3, 41, 7.3 kāmaye divyam astraṃ tad ghoraṃ pāśupataṃ prabho //
MBh, 3, 79, 25.2 kāmaye kāmyake vāsaṃ nedānīm amaropamam //
MBh, 3, 128, 14.2 puṇyān na kāmaye lokān ṛte 'haṃ brahmavādinam /
MBh, 3, 222, 57.2 asatstrīṇāṃ samācāraṃ nāhaṃ kuryāṃ na kāmaye //
MBh, 3, 247, 39.2 svargabhājaścyavantīha tasmāt svargaṃ na kāmaye //
MBh, 3, 281, 52.1 na kāmaye bhartṛvinākṛtā sukhaṃ na kāmaye bhartṛvinākṛtā divam /
MBh, 3, 281, 52.1 na kāmaye bhartṛvinākṛtā sukhaṃ na kāmaye bhartṛvinākṛtā divam /
MBh, 3, 281, 52.2 na kāmaye bhartṛvinākṛtā śriyaṃ na bhartṛhīnā vyavasāmi jīvitum //
MBh, 3, 281, 98.2 kāmaye darśanaṃ pitroryāhi sāvitri māciram /
MBh, 3, 297, 25.2 naivāhaṃ kāmaye yakṣa tava pūrvaparigraham /
MBh, 5, 28, 8.2 prājāpatyaṃ tridivaṃ brahmalokaṃ nādharmataḥ saṃjaya kāmaye tat //
MBh, 5, 31, 22.1 akṣatān kurupāñcālān paśyema iti kāmaye /
MBh, 5, 75, 19.2 dhanaṃjayasyaiṣa kāmo na hi yuddhaṃ na kāmaye //
MBh, 5, 130, 9.1 bāhuvīryārjitaṃ rājyam aśnīyām iti kāmaye /
MBh, 12, 49, 77.2 na hyahaṃ kāmaye nityam avikrāntena rakṣaṇam //
MBh, 12, 75, 18.3 bāhuvīryārjitaṃ rājyam aśnīyām iti kāmaye //
MBh, 12, 112, 25.2 na kāmaye sukhān bhogān aiśvaryaṃ vā tvadāśrayam //
MBh, 12, 215, 32.1 nordhvaṃ nāvāṅ na tiryak ca na kvacicchakra kāmaye /
MBh, 12, 217, 13.2 sukhaduḥkhaphalaṃ caiva na dveṣmi na ca kāmaye //
MBh, 12, 254, 11.1 nānurudhye virudhye vā na dveṣmi na ca kāmaye /
MBh, 13, 14, 96.2 na tu śakra tvayā dattaṃ trailokyam api kāmaye //
MBh, 13, 52, 20.1 na rājyaṃ kāmaye rājanna dhanaṃ na ca yoṣitaḥ /
MBh, 14, 6, 6.2 na kāmaye yājayituṃ tvām ahaṃ pṛthivīpate /
MBh, 14, 6, 16.1 pratyākhyātaśca tenāhaṃ jīvituṃ nādya kāmaye /
MBh, 14, 7, 17.2 kāmaye samatikrāntuṃ vāsavaṃ tvatkṛtair guṇaiḥ //
MBh, 15, 7, 16.1 na kāmaye naraśreṣṭha jīvitaṃ pṛthivīṃ tathā /
MBh, 15, 7, 18.2 anujñātastvayā putra bhuñjīyām iti kāmaye //
MBh, 15, 23, 19.1 nāhaṃ rājyaphalaṃ putra kāmaye putranirjitam /
MBh, 15, 23, 19.2 patilokān ahaṃ puṇyān kāmaye tapasā vibho //
MBh, 17, 3, 29.2 tad eva prāptum icchāmi lokān anyān na kāmaye //
MBh, 18, 1, 7.2 sahitaḥ kāmaye lokāṃllubdhenādīrghadarśinā //
Rāmāyaṇa
Rām, Bā, 31, 14.1 ahaṃ vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha /
Rām, Ay, 20, 26.2 na cāhaṃ kāmaye 'tyarthaṃ yaḥ syāc chatrur mato mama //
Rām, Ār, 8, 21.2 aparādhaṃ vinā hantuṃ lokān vīra na kāmaye //
Rām, Su, 18, 3.1 kāmaye tvāṃ viśālākṣi bahu manyasva māṃ priye /
Rām, Utt, 97, 6.2 na kāmaye yathā rājyaṃ tvāṃ vinā raghunandana //
Matsyapurāṇa
MPur, 33, 11.2 na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm /
MPur, 33, 18.3 na rāgaścāsya bhavati tajjarāṃ te na kāmaye //
MPur, 41, 16.2 nu tulyatejāḥ sukṛtaṃ hi kāmaye yogakṣemaṃ pārthivātpārthivaḥ san /
Viṣṇupurāṇa
ViPur, 5, 30, 36.2 sapatnīnāmahaṃ madhye śobheyamiti kāmaye //
Bhāgavatapurāṇa
BhāgPur, 4, 20, 24.1 na kāmaye nātha tadapyahaṃ kvacinna yatra yuṣmaccaraṇāmbujāsavaḥ /
BhāgPur, 11, 8, 30.3 yā kāntād asataḥ kāmaṃ kāmaye yena bāliśā //
Bhāratamañjarī
BhāMañj, 5, 487.2 mitradrohaparīvādakalaṅkāṃ kāmaye śriyam //
BhāMañj, 17, 22.2 śunā virahitaḥ svargaṃ saśarīro na kāmaye //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 25.2 nāhaṃ vai kāmaye kośaṃ na gajāṃśca sureśvara /
SkPur (Rkh), Revākhaṇḍa, 55, 6.2 na rājyaṃ kāmaye deva na putrān na ca bāndhavān /
SkPur (Rkh), Revākhaṇḍa, 56, 90.2 na mūlyaṃ kāmaye devi phalapuṣpasamudbhavam /
SkPur (Rkh), Revākhaṇḍa, 57, 24.2 naivāhaṃ kāmaye vittaṃ na dhānyaṃ vastrameva ca /
SkPur (Rkh), Revākhaṇḍa, 80, 5.2 na cāhaṃ kāmaye vittaṃ na cāhaṃ kulasantatim /
SkPur (Rkh), Revākhaṇḍa, 80, 5.3 muktvā na kāmaye kāmaṃ tava pādāmbujātparam //