Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4648
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchettu rājendra nandikeśvaramuttamam / (1.2) Par.?
yatra siddho mahānandī tatte sarvaṃ vadāmyaham // (1.3) Par.?
revāyāṃ purataḥ kṛtvā purā nandī gaṇeśvaraḥ / (2.1) Par.?
tapastapañjayaṃ kurvaṃstīrthāttīrthaṃ jagāma ha // (2.2) Par.?
dadhiskandaṃ madhuskandaṃ yāvattyaktvā tu gacchati / (3.1) Par.?
tāvattuṣṭo mahādevo nandināthamuvāca ha // (3.2) Par.?
īśvara uvāca / (4.1) Par.?
bhobhoḥ prasanno nandīśa varaṃ vṛṇu yathepsitam / (4.2) Par.?
tapasā tena tuṣṭo 'haṃ tīrthayātrākṛtena te // (4.3) Par.?
nandīśvara uvāca / (5.1) Par.?
na cāhaṃ kāmaye vittaṃ na cāhaṃ kulasantatim / (5.2) Par.?
muktvā na kāmaye kāmaṃ tava pādāmbujātparam // (5.3) Par.?
kṛmikīṭapataṅgeṣu tiryagyoniṃ gatasya vā / (6.1) Par.?
janma janmāntare 'pyastu bhaktistvayi mamācalā // (6.2) Par.?
tathetyuktvā mahādevaḥ parayā kṛpayā nṛpa / (7.1) Par.?
gṛhītvā taṃ kare siddhaṃ jagāma nilayaṃ haraḥ // (7.2) Par.?
tasmiṃstīrthe tu yaḥ snātvā bhaktyā tryakṣaṃ prapūjayet / (8.1) Par.?
agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ // (8.2) Par.?
tatra tīrthe tu yaḥ snātvā prāṇatyāgaṃ karoti cet / (9.1) Par.?
śivasyānucaro bhūtvā modate kalpamakṣayam // (9.2) Par.?
tataḥ kālena mahatā jāyate vimale kule / (10.1) Par.?
vedavedāṅgatattvajño jīvecca śaradāṃ śatam // (10.2) Par.?
etatte kathitaṃ tāta tīrthamāhātmyamuttamam / (11.1) Par.?
durlabhaṃ martyasaṃjñasya sarvapāpakṣayaṃkaram // (11.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nandikeśvaratīrthamāhātmyavarṇanaṃ nāmāśītitamo 'dhyāyaḥ // (12.1) Par.?
Duration=0.034910917282104 secs.