Occurrences

Jaiminīyabrāhmaṇa
Mahābhārata
Daśakumāracarita
Divyāvadāna
Hitopadeśa
Āyurvedadīpikā

Jaiminīyabrāhmaṇa
JB, 3, 203, 8.0 sa eva na imaṃ darśayiṣyatīti //
Mahābhārata
MBh, 3, 115, 4.1 kadā nu rāmo bhagavāṃs tāpasān darśayiṣyati /
MBh, 3, 115, 5.3 prītis tvayi ca rāmasya kṣipraṃ tvāṃ darśayiṣyati //
MBh, 3, 267, 30.2 pratiśeṣyāmyupavasan darśayiṣyati māṃ tataḥ //
MBh, 5, 50, 32.2 nṛtyann iva gadāpāṇir yugāntaṃ darśayiṣyati //
MBh, 12, 329, 33.4 sā tavendraṃ darśayiṣyatīti //
MBh, 12, 343, 7.2 sa te paramakaṃ dharmaṃ namithyā darśayiṣyati //
MBh, 12, 345, 8.3 saptāṣṭabhir dinair vipra darśayiṣyatyasaṃśayam //
Daśakumāracarita
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
Divyāvadāna
Divyāv, 8, 296.0 sa te badaradvīpamahāpattanasya pravṛttimākhyāsyati nimittāni ca darśayiṣyati //
Hitopadeśa
Hitop, 1, 3.9 na jāne kim anabhimataṃ darśayiṣyati /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 2, 3.0 imaṃ ca sthānasambandhaṃ svayameva darśayiṣyati //