Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Matsyapurāṇa
Meghadūta
Tantrākhyāyikā
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 4, 37.2 taṃ svasthaṃ codayantīva vañcito 'sītyavekṣitaiḥ //
BCar, 8, 19.1 janāśca harṣātiśayena vañcitā janādhipāntaḥpurasaṃnikarṣagāḥ /
BCar, 12, 51.2 brahmalokamavāpnoti paritoṣeṇa vañcitaḥ //
Mahābhārata
MBh, 1, 30, 21.5 nāgāśca vañcitā bhūtvā visṛjya vinatāṃ tadā /
MBh, 1, 115, 23.1 uktā sakṛd dvandvam eṣā lebhe tenāsmi vañcitā /
MBh, 1, 136, 3.2 vañcito 'yaṃ nṛśaṃsātmā kālaṃ manye palāyane //
MBh, 1, 218, 10.1 tāṃ ca māyāṃ tadā dṛṣṭvā ghorāṃ nāgena vañcitaḥ /
MBh, 5, 6, 5.1 dhṛtarāṣṭrasya vidite vañcitāḥ pāṇḍavāḥ paraiḥ /
MBh, 5, 191, 15.2 vañcito 'smīti manvāno māṃ kiloddhartum icchati //
MBh, 5, 191, 19.1 kriyayāhaṃ varārohe vañcitaḥ putradharmataḥ /
MBh, 5, 191, 19.2 mayā dāśārṇako rājā vañcitaśca mahīpatiḥ /
MBh, 5, 193, 18.1 yat te 'ham adhamācāra duhitrarthe 'smi vañcitaḥ /
MBh, 7, 118, 46.2 sakhaḍgo 'sya hṛto bāhur etenaivāsmi vañcitaḥ //
MBh, 7, 169, 35.1 vañcitaḥ pāṇḍavaḥ pūrvam adharmeṇa yudhiṣṭhiraḥ /
MBh, 8, 22, 9.1 sahasāstravisargeṇa vayaṃ tenādya vañcitāḥ /
MBh, 9, 55, 29.2 dyūte ca vañcito rājā yat tvayā saubalena ca //
MBh, 12, 5, 15.1 evaṃ śaptastava bhrātā bahubhiścāpi vañcitaḥ /
MBh, 12, 158, 10.1 tathopakāriṇaṃ caiva manyate vañcitaṃ param /
MBh, 12, 295, 32.2 vañcito 'smyanayā yaddhi nirvikāro vikārayā //
MBh, 15, 6, 3.1 aho 'smi vañcito mūḍho bhavatā gūḍhabuddhinā /
Rāmāyaṇa
Rām, Ay, 21, 8.1 kaikeyyā vañcito rājā mayi cāraṇyam āśrite /
Rām, Ay, 78, 15.1 niṣkuṭaś caiva deśo 'yaṃ vañcitāś cāpi te vayam /
Rām, Ār, 35, 10.1 vañcitaṃ pitaraṃ dṛṣṭvā kaikeyyā satyavādinam /
Rām, Yu, 8, 3.1 sarve pramattā viśvastā vañcitāḥ sma hanūmatā /
Saundarānanda
SaundĀ, 8, 15.2 pravivikṣati vāgurāṃ mṛgaścapalo gītaraveṇa vañcitaḥ //
Agnipurāṇa
AgniPur, 6, 26.2 kaikeyyā vañcito rāma rājyaṃ kuru nigṛhya mām //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 80.1 mahāsenena duḥsvapnaḥ sa yathā vañcitas tathā /
BKŚS, 4, 126.1 asāv api ca māṃ dṛṣṭvā sahajākāravañcitām /
BKŚS, 13, 21.2 pālayatsu kim asmākam ātmabhir vañcitair iti //
BKŚS, 14, 37.2 bhrātā visarjitāsārabālālaṅkāravañcitā //
BKŚS, 17, 126.2 hā kaṣṭaṃ vañcito 'smīti paścāt tāpena khedyate //
BKŚS, 22, 163.1 eṣa yāty eṣa yātīti sādṛśyabhrāntivañcitā /
BKŚS, 22, 221.2 tyaktapravrajitācāras tad abhavat prītivañcitaḥ //
BKŚS, 22, 302.2 dvyaṅgulaprajñayā yo 'haṃ vañcitaḥ kulakanyayā //
Daśakumāracarita
DKCar, 2, 2, 114.1 tadamaṅgalamadya kila prabhāte bhāvīti jñātvā prāgeva priyatamadattasaṃketā vañcitasvajanā nirgatya bālyābhyastena vartmanā manmathābhisarā tadagāram abhisarāmi tanmāṃ muñca //
Harivaṃśa
HV, 21, 26.1 sa tu śakravacaḥ śrutvā vañcitas tena māyayā /
Kumārasaṃbhava
KumSaṃ, 4, 10.2 vidhinā jana eṣa vañcitas tvadadhīnaṃ khalu dehināṃ sukham //
KumSaṃ, 5, 49.1 avaimi saubhāgyamadena vañcitaṃ tava priyaṃ yaś caturāvalokinaḥ /
KumSaṃ, 7, 59.1 vilocanaṃ dakṣiṇam añjanena saṃbhāvya tadvañcitavāmanetrā /
Matsyapurāṇa
MPur, 47, 188.2 vañcitānkāvyarūpeṇa tataḥ kāvyo 'bravīttu tān //
MPur, 47, 189.2 vañcitā bata yūyaṃ vai sarve śṛṇuta dānavāḥ //
MPur, 47, 206.1 vañcitāḥ sopadhānena sve sve vastuni māyayā /
MPur, 106, 25.2 ye prayāgaṃ na samprāptās triṣu lokeṣu vañcitāḥ //
Meghadūta
Megh, Pūrvameghaḥ, 29.2 vidyuddāmasphuritacakitais tatra paurāṅganānāṃ lolāpāṅgair yadi na ramase locanair vañcito 'si //
Tantrākhyāyikā
TAkhy, 2, 242.1 katham iha kenāpi bhūtena vañcitaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 30.1, 6.1 paratra svabodhasaṃkrāntaye vāg uktā sā yadi na vañcitā bhrāntā vā pratipattibandhyā vā bhaved iti //
Śatakatraya
ŚTr, 2, 58.2 iti hataparamārthair indriyair bhrāmyamāṇaḥ svahitakaraṇadhūrtaiḥ pañcabhir vañcito 'smi //
ŚTr, 3, 6.2 dhyātaṃ vittam aharniśaṃ nityamitaprāṇair na śambhoḥ padaṃ tattatkarma kṛtaṃ yad eva munibhis tais taiḥ phalair vañcitāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 5.2 vañcito 'haṃ mahārāja hariṇā bandhurūpiṇā /
BhāgPur, 3, 23, 57.1 sāhaṃ bhagavato nūnaṃ vañcitā māyayā dṛḍham /
BhāgPur, 4, 23, 28.1 sa vañcito batātmadhruk kṛcchreṇa mahatā bhuvi /
BhāgPur, 4, 25, 56.1 evaṃ karmasu saṃsaktaḥ kāmātmā vañcito 'budhaḥ /
BhāgPur, 4, 25, 62.1 vipralabdho mahiṣyaivaṃ sarvaprakṛtivañcitaḥ /
Bhāratamañjarī
BhāMañj, 1, 155.1 vañcitā bhujagā dṛṣṭvā sudhāliptaṃ kuśāsanam /
BhāMañj, 10, 95.1 gopālabāla mūrkhāṇāṃ saṃjñāṃ kṛtvāsmi vañcitaḥ /
BhāMañj, 13, 35.1 vañcitaḥ sa surendreṇa varmakuṇḍalahāriṇā /
BhāMañj, 13, 49.1 tatsarveṣvapi śocanti sarvathā vidhivañcitāḥ /
BhāMañj, 13, 599.1 śvapākavañcitānekakākapakṣairivāvṛtā /
BhāMañj, 13, 877.2 aviluptamanāḥ prāha balir vāmanavañcitaḥ //
Gītagovinda
GītGov, 7, 4.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 6.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 8.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 10.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 12.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 14.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 16.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 18.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 8, 16.1 śrījayadevabhaṇitarativañcitakhaṇḍitayuvativilāpam /
Hitopadeśa
Hitop, 2, 23.3 iti vitrastasāraṅganetrayā ko na vañcitaḥ //
Hitop, 3, 1.6 viśvāsya vañcitā haṃsāḥ kākaiḥ sthitvārimandire //
Hitop, 4, 58.8 rājāha yady evaṃ tadā katham asau tvayā vañcitaḥ /
Kathāsaritsāgara
KSS, 2, 2, 53.2 viṣaṇṇo vismitaś cāsīd vañcito 'surakanyayā //
KSS, 2, 4, 190.1 yeneyaṃ vipralabdhā hi vañcitānekakāmukā /
KSS, 3, 3, 54.1 mantribhiste vayaṃ tāvadvañcitā tattathādhunā /
KSS, 3, 3, 155.2 nāśaṅkā magadheśācca vidyate vañcitādapi //
KSS, 3, 3, 157.1 satyaṃ tasyānupālyaṃ ca tvayā ca sa na vañcitaḥ /
KSS, 3, 4, 178.2 udapadyata tenāyam evaṃ mūḍho 'dya vañcitaḥ //
KSS, 3, 6, 134.1 tad evaṃ kāmakopādiripuṣaḍvargavañcitāḥ /
KSS, 5, 3, 90.1 kaṣṭaṃ kim api kenāpi mandabhāgyo 'smi vañcitaḥ /
KSS, 5, 3, 235.1 kaṣṭaṃ kīdṛg anenāhaṃ vañcitaḥ pāpabuddhinā /
Āryāsaptaśatī
Āsapt, 2, 22.1 alam aviṣayabhayalajjāvañcitam ātmānam iyam iyat samayam /
Āsapt, 2, 289.2 vayam induvañcitadṛśo niculitadolāvihāriṇyaḥ //
Śukasaptati
Śusa, 3, 2.11 tato bahiḥsthaḥ phutkaroti vañcito 'haṃ dhūrtarājena /
Śusa, 3, 2.14 rājanvañcito 'smi dhūrtarājena /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 11.1 evaṃ vitathayatno 'sau rāvaṇo vañcitaḥ suraiḥ /
GokPurS, 4, 41.2 na mayā vañcitaḥ kaścid vidhātrāhaṃ tu vañcitaḥ //
GokPurS, 4, 41.2 na mayā vañcitaḥ kaścid vidhātrāhaṃ tu vañcitaḥ //
Haribhaktivilāsa
HBhVil, 3, 85.2 yo yiyāsati tatpāraṃ sa hi caitanyavañcitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 69.1 te vañcitāḥ paṅgujaḍāndhabhūtā lokeṣu martyāḥ paśubhiśca tulyāḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 26.2 vañcitaḥ sahasā dhūrtavāyasābhyāṃ nṛpottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 27.2 kathaṃ sa vañcito rājā vāyasābhyāṃ kuto 'thavā /
SkPur (Rkh), Revākhaṇḍa, 155, 28.1 na jīve vañcito 'nyena prāṇāṃstyakṣye na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 29.2 ātmānaṃ vañcitaṃ jñātvā tadā saṃgṛhya vāyasau /
SkPur (Rkh), Revākhaṇḍa, 155, 33.2 nāhaṃ jīve viditvaivaṃ vañcitaḥ kena karhicit //