Occurrences

Aitareyabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Mukundamālā
Haṭhayogapradīpikā

Aitareyabrāhmaṇa
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 1, 9.1 muhyanti diśo na vai tā rātrim prajñāyante /
Jaiminīyabrāhmaṇa
JB, 1, 318, 8.0 tad u hovāca śāṭyāyanir yata etāṃ vigāyanti tata idaṃ garbhā muhyanti //
Mahābhārata
MBh, 1, 1, 186.2 yeṣāṃ śāstrānugā buddhir na te muhyanti bhārata //
MBh, 2, 59, 11.1 majjantyalābūni śilāḥ plavante muhyanti nāvo 'mbhasi śaśvad eva /
MBh, 3, 32, 34.1 naitāni veda yaḥ kaścin muhyantyatra prajā imāḥ /
MBh, 3, 149, 27.2 vijñātavyo vibhāgena yatra muhyantyabuddhayaḥ //
MBh, 3, 189, 25.2 muhyanti hi prajās tāta kālenābhipracoditāḥ //
MBh, 5, 33, 23.2 āpatsu ca na muhyanti narāḥ paṇḍitabuddhayaḥ //
MBh, 5, 66, 15.2 ye tam eva prapadyante na te muhyanti mānavāḥ //
MBh, 6, BhaGī 5, 15.2 ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ //
MBh, 6, 63, 20.1 ye ca kṛṣṇaṃ prapadyante te na muhyanti mānavāḥ /
MBh, 7, 102, 62.2 muhyantīva hi me sarvā dhanaṃjayadidṛkṣayā /
MBh, 7, 124, 14.2 ye prapannā hṛṣīkeśaṃ na te muhyanti karhicit //
MBh, 11, 16, 50.2 muhyantyanucitā nāryo videhāni śirāṃsi ca //
MBh, 12, 15, 11.2 prajāstatra na muhyanti netā cet sādhu paśyati //
MBh, 12, 183, 6.3 lokasṛṣṭiṃ prapaśyanto na muhyanti vicakṣaṇāḥ //
MBh, 12, 185, 13.2 lobhaścārthakṛto nṝṇāṃ yena muhyanti paṇḍitāḥ //
MBh, 12, 217, 9.2 naitat samyag vijānanto narā muhyanti vajrabhṛt //
MBh, 12, 231, 23.2 devāpi mārge muhyanti apadasya padaiṣiṇaḥ //
MBh, 12, 254, 32.2 devāpi mārge muhyanti apadasya padaiṣiṇaḥ //
MBh, 12, 261, 21.2 devāpi mārge muhyanti apadasya padaiṣiṇaḥ //
MBh, 12, 275, 11.2 muhyanti śocanti yadendriyāṇi prajñālābho nāsti mūḍhendriyasya //
MBh, 13, 10, 2.2 sūkṣmā gatir hi dharmasya yatra muhyanti mānavāḥ //
MBh, 13, 114, 7.2 devāpi mārge muhyanti apadasya padaiṣiṇaḥ //
MBh, 14, 36, 32.2 ṛṣayo munayo devā muhyantyatra sukhepsavaḥ //
Manusmṛti
ManuS, 7, 25.2 prajās tatra na muhyanti netā cet sādhu paśyati //
Rāmāyaṇa
Rām, Ay, 98, 51.1 antakāle hi bhūtāni muhyantīti purāśrutiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 120.2 na hi svārtheṣu muhyanti buddhayas tvādṛśām iti //
BKŚS, 22, 216.2 kārye hi sulabhopāye na muhyanti sumedhasaḥ //
Harivaṃśa
HV, 2, 53.2 ṛṣayo 'tra na muhyanti vidyāvantaś ca ye janāḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 81.3 ṛṣayo 'tra na muhyanti ye cānye divyacakṣuṣaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 1.2 tene brahma hṛdā ya ādikavaye muhyanti yat sūrayaḥ /
BhāgPur, 1, 9, 16.2 yadvijijñāsayā yuktā muhyanti kavayo 'pi hi //
BhāgPur, 4, 20, 4.1 puruṣā yadi muhyanti tvādṛśā devamāyayā /
BhāgPur, 11, 3, 43.3 vedasya ceśvarātmatvāt tatra muhyanti sūrayaḥ //
BhāgPur, 11, 5, 5.2 śrautena janmanāthāpi muhyanty āmnāyavādinaḥ //
BhāgPur, 11, 10, 33.2 ya etat samupāsīraṃs te muhyanti śucārpitāḥ //
Bhāratamañjarī
BhāMañj, 11, 97.2 putrairdhanaiśca dāraiśca na muhyanti madāśayāḥ //
Hitopadeśa
Hitop, 1, 163.5 āpatsv api na muhyanti narāḥ paṇḍitabuddhayaḥ //
Mukundamālā
MukMā, 1, 4.2 yatpāyino na muhyanti muhyanti yadapāyinaḥ //
MukMā, 1, 4.2 yatpāyino na muhyanti muhyanti yadapāyinaḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 40.2 kecit tarkeṇa muhyanti naiva jānanti tārakam //