Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Matsyapurāṇa
Viṣṇusmṛti
Sūryaśatakaṭīkā
Kaṭhāraṇyaka

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 12.1 ādityā mā viśve avantu devāḥ sapta rājāno ya udābhiṣiktāḥ /
Atharvaveda (Paippalāda)
AVP, 1, 95, 4.2 somas tvām asmad yāvayatu vidvān avantu naḥ pitaro devahūtiṣu //
AVP, 4, 3, 5.2 anu tvā viśve avantu devāḥ sapta rājāno ya udābhiṣiktāḥ //
AVP, 4, 28, 3.0 avantu naḥ pitaraḥ supravācanā uta devī devaputre ṛtāvṛdhā //
AVP, 4, 35, 1.1 marutāṃ manve adhi me bruvantu premaṃ vājaṃ vājasātā avantu /
Atharvaveda (Śaunaka)
AVŚ, 2, 13, 5.1 yasya te vāsaḥ prathamavāsyaṃ harāmas taṃ tvā viśve 'vantu devāḥ /
AVŚ, 3, 19, 5.2 eṣām kṣatram ajaram astu jiṣṇv eṣāṃ cittaṃ viśve 'vantu devāḥ //
AVŚ, 4, 15, 7.1 saṃ vo 'vantu sudānava utsā ajagarā uta /
AVŚ, 4, 15, 9.1 āpo vidyud abhraṃ varṣaṃ saṃ vo 'vantu sudānava utsā ajagarā uta /
AVŚ, 4, 27, 1.1 marutāṃ manve adhi me bruvantu premaṃ vājaṃ vājasāte avantu /
AVŚ, 5, 24, 6.1 marutaḥ parvatānām adhipatayas te māvantu /
AVŚ, 5, 24, 15.1 pitaraḥ pare te māvantu /
AVŚ, 5, 24, 16.1 tatā avare te māvantu /
AVŚ, 5, 24, 17.1 tatas tatāmahās te māvantu /
AVŚ, 7, 49, 1.1 devānāṃ patnīr uśatīr avantu naḥ prāvantu nas tujaye vājasātaye /
AVŚ, 18, 1, 44.2 asuṃ ya īyur avṛkā ṛtajñās te no 'vantu pitaro haveṣu //
AVŚ, 18, 1, 47.2 yāṃś ca devā vāvṛdhur ye ca devāṃs te no 'vantu pitaro haveṣu //
AVŚ, 18, 3, 15.2 viśvāmitro 'yaṃ jamadagnir atrir avantu naḥ kaśyapo vāmadevaḥ //
AVŚ, 18, 3, 45.2 ta ā gamantu ta iha śruvantv adhi bruvantu te 'vantv asmān //
Baudhāyanadharmasūtra
BaudhDhS, 3, 6, 8.1 ye devā manojātā manoyujaḥ sudakṣā dakṣapitāras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāheti /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 2, 6.2 devā avantvṛbhavaḥ svastaye svasti no rudraḥ pātvaṃhasaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 37.2 agniṃ kulāyam abhisaṃvasānā asmāṁ avantu payasā ghṛtena iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 2.2 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devāḥ /
BhārGS, 2, 6, 1.7 ye devāḥ puraḥsado 'gninetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 6, 1.9 ye devā dakṣiṇāsado ye devāḥ paścātsado ye devā uttarasado ye devā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
Bhāradvājaśrautasūtra
BhārŚS, 7, 13, 4.2 agniṃ kulāyam abhisaṃvasānā asmāṁ avantu payasā ghṛtena /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 17.0 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devās taṃ tvā bhrātaraḥ suhṛdo vardhamānamanujāyantāṃ bahavaḥ sujātam iti prathamavāsyam asyādatte //
HirGS, 2, 17, 4.7 devā devairavantu mā /
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
Kāṭhakasaṃhitā
KS, 15, 2, 22.0 ye devāḥ purassado 'gninetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 24.0 ye devā dakṣiṇātsado yamanetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 26.0 ye devāḥ paścātsado marunnetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 28.0 ye devā uttarātsado mitrāvaruṇanetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 30.0 ye devā upariṣadas somanetrā avasvadvanto rakṣohaṇas te naḥ pāntu te no 'vantu //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 3.1 ye devā manujātā manoyujaḥ sudakṣā dakṣapitaras te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
MS, 2, 6, 3, 13.0 ye devāḥ puraḥsado agninetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 16.0 ye devā dakṣiṇātsado yamanetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 19.0 ye devāḥ paścātsado marunnetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 22.0 ye devā uttarātsado mitrāvaruṇanetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 25.0 ye devā upariṣado 'vasvadvantaḥ somanetrā rakṣohaṇas te no 'vantu //
MS, 2, 7, 20, 14.0 te no 'vantu //
MS, 2, 7, 20, 29.0 te no 'vantu //
MS, 2, 7, 20, 44.0 te no 'vantu //
MS, 2, 7, 20, 59.0 te no 'vantu //
MS, 2, 7, 20, 74.0 te no 'vantu //
MS, 2, 10, 5, 1.2 pañca diśo daivīr yajñam avantu devīr apāmatiṃ durmatiṃ bādhamānāḥ /
MS, 3, 11, 8, 2.3 devā devair avantu tvā /
MS, 3, 16, 5, 11.1 marutāṃ manve adhi no bruvantu premāṃ vācaṃ viśvām avantu viśve /
MS, 3, 16, 5, 13.1 devānāṃ manve adhi no bruvantu premāṃ vācaṃ viśvām avantu viśve /
Mānavagṛhyasūtra
MānGS, 2, 15, 6.10 devā avantv ṛbhavaḥ svastaye svasti no rudraḥ pātv aṃhasaḥ /
Pāraskaragṛhyasūtra
PārGS, 1, 5, 10.1 agnir bhūtānām adhipatiḥ sa māvatv indro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyur antarikṣasya sūryo divaś candramā nakṣatrāṇāṃ bṛhaspatir brahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānām annaṃ sāmrājyānām adhipatis tanmāvatu soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānām adhipatayas te māvantu pitaraḥ pitāmahāḥ pare 'vare tatāstatāmahāḥ /
PārGS, 1, 5, 10.2 iha māvantv asmin brahmaṇy asmin kṣatre 'syām āśiṣyasyāṃ purodhāyām asmin karmaṇy asyāṃ devahūtyāṃ svāheti sarvatrānuṣajati //
Taittirīyasaṃhitā
TS, 1, 8, 7, 12.1 ye devāḥ puraḥsado 'gninetrā dakṣiṇasado yamanetrāḥ paścātsadaḥ savitṛnetrā uttarasado varuṇanetrā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā //
TS, 5, 4, 6, 14.0 pañca diśo daivīr yajñam avantu devīr ity āha //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 17, 5.0 soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānāmadhipatayaste māvantu pitaraḥ pitāmahāḥ pare 'vara ity aṣṭādaśāgnir bhūtādayo 'bhyātānāḥ //
Vaitānasūtra
VaitS, 3, 8, 4.2 te naḥ pāntu te no 'vantu tebhyo namas te no mā hiṃsiṣur iti vihṛtān anumantrayate /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 11.3 ye devā manojātā manoyujo dakṣakratavas te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 28.1 aṅgiraso māsya yajñasya prātaranuvākair avantu /
VārŚS, 1, 1, 3, 15.1 diśāṃ kᄆptir asi diśaḥ prīṇāmi diśo mā prītā avantv iti vyuddiṣṭe dakṣiṇāṃ dadāti //
Āpastambaśrautasūtra
ĀpŚS, 7, 17, 1.4 agniṃ kulāyam abhisaṃvasānā asmāṁ avantu payasā ghṛteneti pṛṣadājyam avekṣamāṇau vāgyatāv āsāte adhvaryur yajamānaś ca //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 3, 11.1 saṃhāyāto devā avantu na iti triḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 11, 17.0 ato devā avantu na iti stotriyānurūpau //
Ṛgveda
ṚV, 1, 22, 16.1 ato devā avantu no yato viṣṇur vicakrame /
ṚV, 1, 23, 12.1 haskārād vidyutas pary ato jātā avantu naḥ /
ṚV, 1, 106, 3.1 avantu naḥ pitaraḥ supravācanā uta devī devaputre ṛtāvṛdhā /
ṚV, 3, 8, 8.2 sajoṣaso yajñam avantu devā ūrdhvaṃ kṛṇvantv adhvarasya ketum //
ṚV, 3, 8, 10.2 vāghadbhir vā vihave śroṣamāṇā asmāṁ avantu pṛtanājyeṣu //
ṚV, 3, 62, 3.2 asmān varūtrīḥ śaraṇair avantv asmān hotrā bhāratī dakṣiṇābhiḥ //
ṚV, 4, 31, 10.1 asmāṁ avantu te śatam asmān sahasram ūtayaḥ /
ṚV, 4, 33, 3.2 te vājo vibhvāṁ ṛbhur indravanto madhupsaraso no 'vantu yajñam //
ṚV, 5, 41, 11.2 āpa oṣadhīr uta no 'vantu dyaur vanā girayo vṛkṣakeśāḥ //
ṚV, 5, 42, 5.2 ṛbhukṣā vāja uta vā purandhir avantu no amṛtāsas turāsaḥ //
ṚV, 5, 46, 7.1 devānām patnīr uśatīr avantu naḥ prāvantu nas tujaye vājasātaye /
ṚV, 5, 51, 13.2 devā avantv ṛbhavaḥ svastaye svasti no rudraḥ pātv aṃhasaḥ //
ṚV, 5, 87, 7.1 te rudrāsaḥ sumakhā agnayo yathā tuvidyumnā avantv evayāmarut /
ṚV, 6, 50, 14.2 viśve devā ṛtāvṛdho huvānā stutā mantrāḥ kaviśastā avantu //
ṚV, 6, 52, 4.1 avantu mām uṣaso jāyamānā avantu mā sindhavaḥ pinvamānāḥ /
ṚV, 6, 52, 4.1 avantu mām uṣaso jāyamānā avantu mā sindhavaḥ pinvamānāḥ /
ṚV, 6, 52, 4.2 avantu mā parvatāso dhruvāso 'vantu mā pitaro devahūtau //
ṚV, 6, 52, 4.2 avantu mā parvatāso dhruvāso 'vantu mā pitaro devahūtau //
ṚV, 6, 69, 2.2 pra vāṃ giraḥ śasyamānā avantu pra stomāso gīyamānāso arkaiḥ //
ṚV, 7, 36, 7.1 uta tye no maruto mandasānā dhiyaṃ tokaṃ ca vājino 'vantu /
ṚV, 7, 49, 1.2 indro yā vajrī vṛṣabho rarāda tā āpo devīr iha mām avantu //
ṚV, 7, 49, 2.2 samudrārthā yāḥ śucayaḥ pāvakās tā āpo devīr iha mām avantu //
ṚV, 7, 49, 3.2 madhuścutaḥ śucayo yāḥ pāvakās tā āpo devīr iha mām avantu //
ṚV, 7, 49, 4.2 vaiśvānaro yāsv agniḥ praviṣṭas tā āpo devīr iha mām avantu //
ṚV, 8, 3, 1.2 āpir no bodhi sadhamādyo vṛdhe 'smāṁ avantu te dhiyaḥ //
ṚV, 8, 54, 4.1 pūṣā viṣṇur havanam me sarasvaty avantu sapta sindhavaḥ /
ṚV, 8, 63, 12.2 yaḥ śaṃsate stuvate dhāyi pajra indrajyeṣṭhā asmāṁ avantu devāḥ //
ṚV, 10, 15, 1.2 asuṃ ya īyur avṛkā ṛtajñās te no 'vantu pitaro haveṣu //
ṚV, 10, 15, 5.2 ta ā gamantu ta iha śruvantv adhi bruvantu te 'vantv asmān //
ṚV, 10, 77, 8.2 te no 'vantu rathatūr manīṣām mahaś ca yāmann adhvare cakānāḥ //
Ṛgvedakhilāni
ṚVKh, 3, 6, 4.1 pūṣā viṣṇur havanaṃ me sarasvaty avantu sapta sindhavaḥ /
Matsyapurāṇa
MPur, 93, 52.3 brahmaṇā sahitaḥ śeṣo dikpālāstvāmavantu te //
Viṣṇusmṛti
ViSmṛ, 48, 9.1 ye devā manojātā manojuṣaḥ sudakṣā dakṣapitaras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhety ātmani juhuyāt //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 1.0 bradhnaḥ sūryastasya pādā raśmayaḥ pāntvavantu //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 56.0 tāni naḥ pārayantu tāni no 'vantv iti //
KaṭhĀ, 3, 4, 184.0 tam mā devā avantu śobhāyai pitaro 'numadantv ity anv enaṃ devā avanti śobhāyai pitaro 'numadanti //