Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kokilasaṃdeśa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 36, 3.0 tā agninā parigatā niruddhāḥ śocantyaḥ dīdhyatyo 'tiṣṭhaṃs tā adbhir abhyaṣiñcat tasmād upariṣṭāj jātavedasyasyāpohiṣṭhīyam śaṃsati //
AB, 6, 35, 1.0 te hādityān aṅgiraso 'yājayaṃs tebhyo yājayadbhya imām pṛthivīm pūrṇāṃ dakṣiṇānām adadus tān iyam pratigṛhītātapat tāṃ nyavṛñjan sā siṃhī bhūtvā vijṛmbhantī janān acarat tasyāḥ śocatyā ime pradarāḥ prādīryanta ye 'syā ime pradarāḥ sameva haiva tataḥ purā //
Atharvaveda (Śaunaka)
AVŚ, 2, 12, 3.1 idam indra śṛṇuhi somapa yat tvā hṛdā śocatā johavīmi /
Kāṭhakasaṃhitā
KS, 21, 6, 46.0 sā śocantī parṇaṃ parāmṛśat //
Pañcaviṃśabrāhmaṇa
PB, 6, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti so 'śocat tasya śocata ādityo mūrdhno 'sṛjyata so 'sya mūrdhānam udahan sa droṇakalaśo 'bhavat tasmin devāḥ śukram agṛhṇata tāṃ vai sa āyuṣārtim atyajīvat //
PB, 7, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa śocann amahīyamāno 'tiṣṭhat sa etad āmahīyavam apaśyat tenemāḥ prajā asṛjata tāḥ sṛṣṭā amahīyanta yad amahīyanta tasmād āmahīyavam //
PB, 8, 1, 9.0 ime vai lokāḥ sahāsaṃs te 'śocaṃs teṣām indra etena sāmnā śucam apāhan yat trayāṇāṃ śocatām apāhaṃs tasmāt traiśokam //
Taittirīyasaṃhitā
TS, 5, 4, 3, 17.0 sā śocantī parṇam parājihīta //
TS, 5, 4, 4, 4.0 sa enaṃ tṛpto 'kṣudhyann aśocann amuṣmiṃ loka upatiṣṭhate //
Vasiṣṭhadharmasūtra
VasDhS, 15, 18.3 paścāt pātayatāṃ gacchecchocann iva rudann iveti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
Ṛgveda
ṚV, 5, 79, 8.2 sākaṃ sūryasya raśmibhiḥ śukraiḥ śocadbhir arcibhiḥ sujāte aśvasūnṛte //
ṚV, 7, 15, 5.2 agre yajñasya śocataḥ //
ṚV, 7, 50, 2.2 agniṣ ṭacchocann apa bādhatām ito mā mām padyena rapasā vidat tsaruḥ //
ṚV, 9, 73, 5.1 pitur mātur adhy ā ye samasvarann ṛcā śocantaḥ saṃdahanto avratān /
ṚV, 9, 83, 2.1 tapoṣ pavitraṃ vitataṃ divas pade śocanto asya tantavo vy asthiran /
ṚV, 10, 92, 1.2 śocañchuṣkāsu hariṇīṣu jarbhurad vṛṣā ketur yajato dyām aśāyata //
Ṛgvedakhilāni
ṚVKh, 4, 9, 3.3 ud asthād ūrdhva īyate dyumanto dīdyato bṛhacchukrāś śocanto arcayaḥ //
Buddhacarita
BCar, 5, 40.2 guruṇā ca nivārito 'śrupātaiḥ praviveśāvasathaṃ tataḥ sa śocan //
Carakasaṃhitā
Ca, Sū., 5, 42.1 na raktī na viṣeṇārto na śocanna ca garbhiṇī /
Ca, Sū., 14, 18.1 tṛṣyatāṃ kṣudhitānāṃ ca kruddhānāṃ śocatāmapi /
Mahābhārata
MBh, 1, 9, 2.2 abravīd vacanaṃ śocan priyāṃ cintya pramadvarām //
MBh, 1, 84, 19.2 vāco 'śrauṣaṃ cāntarikṣe surāṇām anukrośācchocatāṃ mānavendra //
MBh, 1, 94, 54.1 tataḥ kadācic chocantaṃ śaṃtanuṃ dhyānam āsthitam /
MBh, 1, 94, 55.2 sa kasmād rājaśārdūla śocaṃstu paridahyase /
MBh, 1, 96, 53.58 aśrubhir bhūmim ukṣantī śocantī sā manasvinī /
MBh, 1, 107, 8.6 mṛgābhiśāpād ātmānaṃ śocann uparatakriyaḥ /
MBh, 1, 110, 9.1 na śocan na prahṛṣyaṃśca tulyanindātmasaṃstutiḥ /
MBh, 1, 118, 29.2 sarvāḥ prakṛtayo rājañ śocantyaḥ paryavārayan //
MBh, 1, 133, 4.3 śocantaḥ pāṇḍavāḥ sarve /
MBh, 1, 137, 8.3 ityeva sarve śocantaḥ pṛthak caiva tathābruvan //
MBh, 1, 137, 16.4 kuntīm ārtāśca śocanta udakaṃ cakrire janāḥ /
MBh, 1, 151, 25.75 dṛṣṭvā śocantam atyarthaṃ pāñcālaṃ cedam abravīt /
MBh, 1, 199, 25.54 gāndhāriputrāḥ śocantaḥ sarve te saha bāndhavaiḥ /
MBh, 1, 221, 6.3 mandabhāgyā saputrāhaṃ kiṃ kariṣyāmi śocatī /
MBh, 2, 46, 33.2 bāhubhiḥ parigṛhṇītāṃ śocantau sahitāvubhau //
MBh, 3, 2, 14.2 ity uktvā sa nṛpaḥ śocan niṣasāda mahītale /
MBh, 3, 57, 22.1 āmantrya bhīmaṃ rājānam ārtaḥ śocan nalaṃ nṛpam /
MBh, 3, 60, 19.2 karuṇaṃ bahu śocantīṃ vilapantīṃ muhur muhuḥ //
MBh, 3, 62, 11.2 vanagulmādviniṣkramya śocanto vaiśasaṃ kṛtam /
MBh, 3, 74, 17.2 vanasthayā duḥkhitayā śocantyā māṃ vivāsasam //
MBh, 3, 154, 10.2 imaṃ ca lokaṃ śocantam anuśocanti devatāḥ /
MBh, 3, 206, 18.3 śocato na bhavet kiṃcit kevalaṃ paritapyate //
MBh, 3, 206, 24.2 aśocann ārabhetaiva yuktaś cāvyasanī bhavet //
MBh, 3, 238, 35.1 yadā ca śocataḥ śoko vyasanaṃ nāpakarṣati /
MBh, 3, 238, 35.3 dhṛtiṃ gṛhṇīta mā śatrūñśocantau nandayiṣyathaḥ //
MBh, 5, 88, 89.2 pitṛṣvasāraṃ śocantīṃ śauriḥ pārthasakhaḥ pṛthām //
MBh, 5, 111, 10.2 mayaitannāma pradhyātaṃ manasā śocatā kila //
MBh, 5, 123, 21.1 bhikṣukau vicariṣyete śocantau pṛthivīm imām /
MBh, 5, 132, 31.1 asmadīyaiśca śocadbhir nadadbhiśca parair vṛtam /
MBh, 5, 134, 4.3 śocantam anuśocanti pratītān iva bāndhavān //
MBh, 5, 142, 1.3 abhigamya pṛthāṃ kṣattā śanaiḥ śocann ivābravīt //
MBh, 6, 2, 3.2 śocantam ārtaṃ dhyāyantaṃ putrāṇām anayaṃ tadā //
MBh, 7, 49, 20.2 vyaktaṃ duryodhano dṛṣṭvā śocan hāsyati jīvitam //
MBh, 7, 57, 8.1 śocannandayate śatrūn karśayatyapi bāndhavān /
MBh, 7, 113, 1.3 sa idānīm anuprāpto manye saṃjaya śocataḥ //
MBh, 9, 4, 47.1 parājayam aśocantaḥ kṛtacittāśca vikrame /
MBh, 9, 28, 42.1 taṃ cāham api śocantaṃ dṛṣṭvaikākinam āhave /
MBh, 9, 60, 49.2 yūyaṃ vihatasaṃkalpāḥ śocanto vartayiṣyatha //
MBh, 9, 62, 53.2 sa śocan bharataśreṣṭha na śāntim adhigacchati //
MBh, 10, 1, 29.1 tatropaviṣṭāḥ śocanto nyagrodhasya samantataḥ /
MBh, 10, 9, 29.3 bhikṣukau vicariṣyete śocantau pṛthivīm imām //
MBh, 10, 12, 10.2 nirāśaḥ sarvakalyāṇaiḥ śocan paryapatanmahīm //
MBh, 10, 17, 1.3 śocan yudhiṣṭhiro rājā dāśārham idam abravīt //
MBh, 11, 1, 31.1 arthānna śocan prāpnoti na śocan vindate sukham /
MBh, 11, 1, 31.1 arthānna śocan prāpnoti na śocan vindate sukham /
MBh, 11, 1, 31.2 na śocañ śriyam āpnoti na śocan vindate param //
MBh, 11, 1, 31.2 na śocañ śriyam āpnoti na śocan vindate param //
MBh, 11, 2, 17.1 aśocan pratikurvīta yadi paśyet parākramam /
MBh, 12, 9, 14.1 na śocanna prahṛṣyaṃśca tulyanindātmasaṃstutiḥ /
MBh, 12, 17, 19.1 prajñāprāsādam āruhya naśocyāñ śocato janān /
MBh, 12, 103, 34.2 prahṛtya ca kṛpāyeta śocann iva rudann iva //
MBh, 12, 116, 16.2 atikrāntam aśocantaḥ sa rājyaphalam aśnute //
MBh, 12, 149, 42.3 putrasnehābhibhūtānāṃ yuṣmākaṃ śocatāṃ bhṛśam //
MBh, 12, 168, 10.2 yadā tvām api śocantaḥ śocyā yāsyanti tāṃ gatim //
MBh, 12, 187, 47.2 aśocann aprahṛṣyaṃśca cared vigatamatsaraḥ //
MBh, 12, 187, 60.1 loka āturajanān virāviṇas tat tad eva bahu paśya śocataḥ /
MBh, 12, 187, 60.2 tatra paśya kuśalān aśocato ye vidustad ubhayaṃ padaṃ sadā //
MBh, 12, 220, 87.1 yadā hi śocatāṃ śoko vyasanaṃ nāpakarṣati /
MBh, 12, 220, 87.2 sāmarthyaṃ śocato nāsti nādya śocāmyahaṃ tataḥ //
MBh, 12, 227, 30.2 dharmaṃ cādharmasaṃkāśaṃ śocann iva karoti saḥ //
MBh, 12, 240, 13.2 aśocann aprahṛṣyaṃśca nityaṃ vigatamatsaraḥ //
MBh, 12, 241, 6.2 atītya sukham āsīta aśocaṃś chinnasaṃśayaḥ //
MBh, 12, 241, 13.2 tatra paśya kuśalān aśocato ye vidustad ubhayaṃ kṛtākṛtam //
MBh, 12, 270, 14.2 aśocatā śatrumadhye buddhim āsthāya kevalām //
MBh, 12, 317, 15.2 aśocan pratikurvīta yadi paśyed upakramam //
MBh, 12, 317, 25.2 aśocann ārabhetaiva yuktaścāvyasanī bhavet //
MBh, 13, 1, 18.2 śreyaḥ kṣayaḥ śocatāṃ nityaśo hi tasmāt tyājyaṃ jahi śokaṃ hate 'smin //
MBh, 15, 24, 24.2 śocatāṃ śocyamānānāṃ paurajānapadair janaiḥ //
MBh, 15, 28, 2.1 tathā paurajanaḥ sarvaḥ śocann āste janādhipam /
MBh, 15, 28, 8.2 śocanto mātaraṃ vṛddhām ūṣur nāticiraṃ pure //
MBh, 15, 37, 4.2 asya rājño hatān putrāñśocato na śamo vibho //
Rāmāyaṇa
Rām, Bā, 2, 28.1 śocann eva muhuḥ krauñcīm upaślokam imaṃ punaḥ /
Rām, Ay, 47, 23.1 śocantyāś cālpabhāgyāyā na kiṃcid upakurvatā /
Rām, Ay, 51, 17.2 sūtaḥ kiṃ nāma kausalyāṃ śocantīṃ prativakṣyati //
Rām, Ay, 58, 16.2 bhagavantāv ubhau śocann andhāv iti vilapya ca //
Rām, Ay, 58, 56.2 rājā daśarathaḥ śocañ jīvitāntam upāgamat //
Rām, Ay, 67, 2.1 kiṃ nu kāryaṃ hatasyeha mama rājyena śocataḥ /
Rām, Ay, 95, 35.3 teṣām eva mahāñ śabdaḥ śocatāṃ pitaraṃ mṛtam //
Rām, Ay, 98, 1.2 śocatām eva rajanī duḥkhena vyatyavartata //
Rām, Ār, 68, 21.2 diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm //
Rām, Ki, 23, 5.1 eṣāṃ vilapitaṃ kṛcchram aṅgadasya ca śocataḥ /
Rām, Ki, 26, 9.2 śocato hy avasīdanti sarvārthā viditaṃ hi te //
Rām, Su, 24, 2.1 unmatteva pramatteva bhrāntacitteva śocatī /
Rām, Su, 56, 36.1 adhobhāgena me dṛṣṭiḥ śocatā pātitā mayā /
Rām, Su, 56, 48.1 śocatā ca mayā dṛṣṭaṃ prākāreṇa samāvṛtam /
Saundarānanda
SaundĀ, 8, 14.1 atha tasya niśamya tadvacaḥ priyabhāryābhimukhasya śocataḥ /
SaundĀ, 14, 18.1 śocatā pīḍyamānena dīyate śatrave yathā /
Agnipurāṇa
AgniPur, 8, 1.2 rāmaḥ pampāsaro gatvā śocan sa śarvarīṃ tataḥ /
Bodhicaryāvatāra
BoCA, 8, 37.1 na cāntikacarāḥ kecicchocantaḥ kurvate vyathām /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 89.1 paricārakavargaś ca śocadbandhukadambakam /
Daśakumāracarita
DKCar, 2, 5, 104.1 tanmūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakhījaneṣu śocatsu paurajaneṣu kiṃkartavyatāmūḍhe sāmātye pārthive tvamāsthānīmetya māṃ sthāpayitvā vakṣyasi deva sa eṣa me jāmātā tavārhati śrībhujārādhanam //
Matsyapurāṇa
MPur, 38, 20.2 vāco 'śrauṣaṃ cāntarikṣe surāṇāmanukrośācchocatāṃ māṃ narendra //
Suśrutasaṃhitā
Su, Cik., 39, 25.2 āyāsyataḥ śocato vā cittaṃ vibhramamṛcchati //
Su, Utt., 40, 13.2 taistair bhāvaiḥ śocato 'lpāśanasya paktim āvidhya jantoḥ //
Su, Utt., 47, 76.1 kṣatajenāśnataścānyaḥ śocato vāpyanekadhā /
Viṣṇusmṛti
ViSmṛ, 20, 30.1 śocanto nopakurvanti mṛtasyeha janā yataḥ /
ViSmṛ, 20, 31.2 bāndhavais tasya kiṃ kāryaṃ śocadbhir atha vā na vā //
ViSmṛ, 20, 37.2 nopakuryān naraḥ śocan pretasyātmana eva ca //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 41.2 nyavedayat taṃ priyāyai śocantyā ātmajān hatān //
BhāgPur, 4, 14, 35.2 sunīthā pālayāmāsa vidyāyogena śocatī //
BhāgPur, 4, 25, 61.1 kvacicca śocatīṃ jāyāmanu śocati dīnavat /
Bhāratamañjarī
BhāMañj, 1, 536.1 ciraṃ dayitamāliṅgya śocantīṃ tāṃ pativratām /
BhāMañj, 1, 580.2 mādrīmuvāca śocantī martumāhitamānasā //
BhāMañj, 1, 755.2 śocantaścakrire teṣāmudbāṣpāḥ salilakriyām //
BhāMañj, 1, 855.2 lokakaṇṭakatā tyaktvā śocantaḥ svāminaṃ yayuḥ //
BhāMañj, 8, 72.2 hitopadeśavākyānāṃ śocannanuśayākulaḥ //
BhāMañj, 11, 95.2 mantriṇaśca priyānputrāñśocantaṃ vyathitendriyam //
BhāMañj, 13, 110.1 śocatāṃ dhṛtihīnānāṃ na śāntirjāyate kvacit /
BhāMañj, 13, 737.2 naṣṭaṃ ca śocatāṃ puṃsāṃ kadā duḥkhaṃ nivartate //
BhāMañj, 13, 761.2 śocandaridramātmānaṃ niścayaṃ nidhane vyadhāt //
BhāMañj, 13, 767.2 śocantastāmasīṃ yoniṃ prapannāstānvilokaya //
BhāMañj, 16, 64.1 ādāya phalguṇaḥ śocannindraprasthaṃ samāviśat /
Kathāsaritsāgara
KSS, 1, 4, 42.2 śocantī svaṃ vapuḥ sādhvī nirāhāraiva tāṃ niśām //
KSS, 2, 2, 139.2 daivasyeva gatiṃ tatra tasthau śocansa tāṃ priyām //
Kokilasaṃdeśa
KokSam, 2, 43.2 śocantī māṃ dayitamathavā viprayogāsahiṣṇuṃ strīṇāṃ ceṣṭāsviti hi virahotthāsu diṅmātrametat //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 16.1 vi yat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /