Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Bhāratamañjarī
Skandapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 15, 2.1 yaṃ taṃ devagaṇāḥ sarve hṛṣṭarūpā apūjayan /
MBh, 1, 35, 1.3 sarve prahṛṣṭamanasaḥ sādhu sādhvityapūjayan //
MBh, 1, 61, 86.26 pratyūcuḥ sahitāḥ sarve tārādhipam apūjayan /
MBh, 1, 114, 39.2 samavetya ca devānāṃ gaṇāḥ pārtham apūjayan //
MBh, 1, 124, 22.12 jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtānyapūjayan /
MBh, 1, 210, 21.4 pravāsād āgataṃ sarvā devyaḥ kṛṣṇam apūjayan //
MBh, 3, 27, 21.1 tatas te brāhmaṇāḥ sarve bakaṃ dālbhyam apūjayan /
MBh, 3, 103, 4.2 vismayaṃ paramaṃ jagmuḥ stutibhiś cāpyapūjayan //
MBh, 3, 144, 16.1 te samāśvāsayāmāsur āśīrbhiś cāpyapūjayan /
MBh, 3, 160, 2.2 tataḥ prāñjalayaḥ sarve brāhmaṇāṃs tān apūjayan //
MBh, 3, 218, 5.1 apūjayan mahātmāno brāhmaṇās taṃ mahābalam /
MBh, 4, 37, 16.3 bhīṣmo droṇaḥ kṛpo drauṇiḥ pauruṣaṃ tad apūjayan //
MBh, 4, 54, 6.3 tad asyāpūjayan devāḥ karma dṛṣṭvātimānuṣam //
MBh, 6, 19, 15.3 apūjayaṃstadā vāgbhir anukūlābhir āhave //
MBh, 6, 91, 44.2 sādhu sādhviti sainyāni pāṇḍaveyānyapūjayan //
MBh, 6, 104, 36.2 vismayaṃ paramaṃ prāptāḥ pitāmaham apūjayan //
MBh, 7, 13, 27.2 bhīmaṃ cakre mahārāja tataḥ sainyānyapūjayan //
MBh, 7, 26, 27.2 dhanaṃjayaṃ bhūtagaṇāḥ sādhu sādhvityapūjayan //
MBh, 7, 75, 9.2 apūjayanmahārāja kauravāḥ paramādbhutam //
MBh, 7, 83, 39.1 apūjayanmārutiṃ ca saṃhṛṣṭāste mahābalam /
MBh, 7, 94, 18.1 tat tasya vismāpayanīyam agryam apūjayan yodhavarāḥ sametāḥ /
MBh, 7, 95, 47.2 cāraṇāḥ prekṣya saṃhṛṣṭāstvadīyāścāpyapūjayan //
MBh, 7, 98, 54.1 tad adbhutaṃ tayor yuddhaṃ bhūtasaṃghā hyapūjayan /
MBh, 7, 131, 106.1 drauṇestat karma dṛṣṭvā tu sarvabhūtānyapūjayan /
MBh, 7, 131, 135.2 rakṣogaṇā bhūtagaṇāśca drauṇim apūjayann apsarasaḥ surāśca //
MBh, 7, 163, 6.1 tad asyāpūjayan karma sve pare caiva saṃyuge /
MBh, 8, 45, 18.2 tad asya samare rājan sarve yodhā apūjayan //
MBh, 9, 10, 56.1 tataḥ sumanasaḥ pārthā bhīmasenam apūjayan /
MBh, 9, 15, 12.2 apūjayann anīkāni pareṣāṃ tāvakāni ca //
MBh, 9, 19, 9.2 apūjayaṃstatra narādhipaṃ taṃ dadhmuśca śaṅkhāñ śaśisaṃnikāśān //
MBh, 9, 35, 11.2 te sarve svargate tasmiṃstasya putrān apūjayan //
MBh, 9, 54, 9.2 antarikṣagatā devāḥ sādhu sādhvityapūjayan /
MBh, 9, 56, 41.1 āścaryaṃ cāpi tad rājan sarvasainyānyapūjayan /
MBh, 12, 221, 37.2 maṅgalān api cāpaśyan brāhmaṇāṃścāpyapūjayan //
MBh, 12, 221, 51.2 nābhyutthānābhivādābhyāṃ yathāpūrvam apūjayan //
MBh, 12, 333, 9.2 putrāśca pitaraścaiva parasparam apūjayan //
MBh, 16, 5, 15.3 pratyudgamya svāgatenābhyanandaṃs te 'pūjayaṃścārghyapādyakriyābhiḥ //
Rāmāyaṇa
Rām, Bā, 28, 15.2 utpatyotpatya sahasā viśvāmitram apūjayan //
Rām, Bā, 36, 9.2 praṇipatya surāḥ sarve pitāmaham apūjayan //
Rām, Ār, 1, 21.2 anyaiś ca vividhāhāraiḥ salakṣmaṇam apūjayan //
Rām, Ār, 25, 10.2 sādhu sādhv iti kākutsthaṃ sarvabhūtāny apūjayan //
Rām, Ār, 27, 30.2 apūjayan prāñjalayaḥ prahṛṣṭās tadā vimānāgragatāḥ sametāḥ //
Rām, Ār, 49, 16.2 sādhu sādhv iti bhūtāni gṛdhrarājam apūjayan //
Rām, Yu, 15, 33.2 itīva rāmaṃ naradevasatkṛtaṃ śubhair vacobhir vividhair apūjayan //
Rām, Yu, 44, 34.2 sametya harayaḥ sarve hanūmantam apūjayan //
Rām, Yu, 44, 38.1 apūjayan devagaṇāstadā kapiṃ svayaṃ ca rāmo 'tibalaśca lakṣmaṇaḥ /
Rām, Yu, 55, 128.2 apūjayan rāghavam iṣṭabhāginaṃ hate ripau bhīmabale durāsade //
Rām, Yu, 59, 106.2 apūjayaṃllakṣmaṇam iṣṭabhāginaṃ hate ripau bhīmabale durāsade //
Rām, Yu, 82, 31.2 dīptaistapobhir vibudhāḥ pitāmaham apūjayan //
Rām, Utt, 76, 17.2 viṣṇuṃ tribhuvanaśreṣṭhaṃ muhur muhur apūjayan //
Rām, Utt, 96, 18.2 hṛṣṭāḥ pramuditāḥ sarve 'pūjayan ṛṣibhiḥ saha //
Daśakumāracarita
DKCar, 2, 6, 94.1 te tu sāṃyātrikā madīyenaiva śṛṅkhalena tamatigāḍhaṃ baddhvā harṣakilakilāravam akurvan māṃ cāpūjayan //
Kūrmapurāṇa
KūPur, 1, 14, 20.2 apūjayan dakṣavākyaṃ mohitā viṣṇumāyayā //
KūPur, 1, 21, 64.2 samāyayuḥ purīṃ ramyāṃ bhrātaraṃ cāpyapūjayan //
Liṅgapurāṇa
LiPur, 1, 71, 88.1 saṃtyajyāpūjayansādhvyo devānanyāñjagadgurūn /
Bhāratamañjarī
BhāMañj, 1, 1203.2 apūjayanpāṇḍusutāḥ prājyaratnāsanādibhiḥ //
BhāMañj, 5, 630.2 apūjayansurāḥ sarve vikramaṃ puṣpavarṣiṇaḥ //
BhāMañj, 7, 67.2 karṇaduryodhanamukhā bhāradvājamapūjayan //
BhāMañj, 7, 684.2 prahṛṣṭāḥ kuravaḥ karṇaṃ rāmopamamapūjayan //
Skandapurāṇa
SkPur, 18, 38.3 prabhāvaṃ tasya taṃ jñātvā parāśaramapūjayan //
Ānandakanda
ĀK, 1, 2, 139.1 apūjayan rūpyabaddhaṃ gaṇeśaskandanandinaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 62, 5.1 indreṇa sahitāḥ sarve 'pūjayaṃllokasiddhaye /
SkPur (Rkh), Revākhaṇḍa, 171, 34.2 praharṣamatulaṃ labdhvā sādhu sādhvityapūjayan //